Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Jaiminīyaśrautasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 5, 4, 7.1 uruvyacā no mahiṣaḥ śarma yacchād asmin vāje puruhūtaḥ purukṣuḥ /
Atharvaveda (Śaunaka)
AVŚ, 4, 19, 6.1 asad bhūmyāḥ sam abhavat tad yām eti mahad vyacaḥ /
AVŚ, 5, 3, 8.1 uruvyacā no mahiṣaḥ śarma yacchatv asmin have puruhūtaḥ purukṣu /
AVŚ, 5, 27, 8.1 uruvyacasāgner dhāmnā patyamāne /
AVŚ, 6, 61, 1.2 mahyaṃ devā uta viśve tapojā mahyaṃ devaḥ savitā vyaco dhāt //
AVŚ, 8, 10, 14.1 oṣadhīr eva rathaṃtareṇa devā aduhran vyaco bṛhatā //
AVŚ, 8, 10, 16.1 oṣadhīr evāsmai rathaṃtaraṃ duhe vyaco bṛhat //
AVŚ, 9, 3, 15.1 antarā dyāṃ ca pṛthivīṃ ca yad vyacas tena śālāṃ prati gṛhṇāmi ta imām /
AVŚ, 9, 7, 15.0 viśvavyacās carmauṣadhayo lomāni nakṣatrāṇi rūpam //
AVŚ, 10, 2, 24.2 kenedam ūrdhvaṃ tiryak cāntarikṣam vyaco hitam //
AVŚ, 10, 2, 25.2 brahmedam ūrdhvaṃ tiryak cāntarikṣaṃ vyaco hitam //
AVŚ, 11, 3, 39.1 tataś cainam anyena vyacasā prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 39.4 antarikṣeṇa vyacasā /
AVŚ, 12, 1, 53.1 dyauś ca ma idaṃ pṛthivī cāntarikṣaṃ ca me vyacaḥ /
AVŚ, 12, 3, 19.1 viśvavyacā ghṛtapṛṣṭho bhaviṣyant sayonir lokam upayāhy etam /
AVŚ, 12, 3, 53.2 viśvavyacā ghṛtapṛṣṭho bhaviṣyant sayonir lokam upayāhy etam //
AVŚ, 13, 4, 53.0 pratho varo vyaco loka iti tvopāsmahe vayam //
AVŚ, 18, 3, 49.1 upa sarpa mātaraṃ bhūmim etām uruvyacasaṃ pṛthivīṃ suśevām /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 19.1 tām anumantrayate sā viśvavyacā iti //
BaudhŚS, 18, 17, 3.1 indraṃ viśvā avīvṛdhan samudravyacasaṃ giraḥ /
Bhāradvājaśrautasūtra
BhārŚS, 1, 13, 13.1 sā viśvavyacā iti dvitīyām anumantrayate /
Jaiminīyaśrautasūtra
JaimŚS, 13, 19.0 samudro 'sy uruvyacā iti brahmasadanam //
JaimŚS, 13, 20.0 samudro 'si viśvavyacā iti hotṛṣadanam //
Kauśikasūtra
KauśS, 8, 2, 24.0 ūrdhvaṃ prajāṃ viśvavyacā ity udūhantīm //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 12, 1.15 samudro 'si viśvavyacāḥ /
MS, 1, 3, 35, 1.18 yena prajā achidrā ajāyanta tasmai tvā prajāpataye viśvakarmaṇe viśvavyacase vibhūdāvne vibhuṃ bhāgaṃ juhomi svāhā //
MS, 2, 7, 16, 11.2 vaiśvānaraṃ brahmaṇā viśvavyacasaṃ stomasya dhāman nidadhe purīṣyam //
MS, 2, 7, 16, 12.2 vaiśvānaraṃ brahmaṇā viśvavyacasaṃ stomasya dhāman pavamānam ābhṛtam //
MS, 2, 8, 7, 4.9 vyacaś chandaḥ /
MS, 2, 10, 5, 6.1 indraṃ viśvā avīvṛdhant samudravyacasaṃ giraḥ /
MS, 2, 12, 2, 11.0 iṣiro viśvavyacā vāto gandharvaḥ //
MS, 2, 12, 6, 6.2 uruvyacaso dhāmnā patyamānāḥ //
Pañcaviṃśabrāhmaṇa
PB, 1, 4, 10.0 samudro 'si viśvavyacāḥ //
Taittirīyasaṃhitā
TS, 1, 1, 3, 9.0 sā viśvāyuḥ sā viśvavyacāḥ sā viśvakarmā //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 7, 17.0 sā viśvavyacā iti dvitīyāṃ sā viśvakarmeti tṛtīyām upastauti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 33.1 samudro 'si viśvavyacāḥ /
VSM, 12, 56.1 indraṃ viśvā avīvṛdhant samudravyacasaṃ giraḥ /
VSM, 13, 58.15 indraṃ viśvā avīvṛdhant samudravyacasaṃ giraḥ /
VSM, 14, 10.12 indraṃ viśvā avīvṛdhant samudravyacasaṃ giraḥ /
VSM, 14, 22.7 indraṃ viśvā avīvṛdhant samudravyacasaṃ giraḥ /
VSM, 14, 31.8 indraṃ viśvā avīvṛdhant samudravyacasaṃ giraḥ /
VSM, 15, 4.7 vyacaś chandaḥ /
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 10, 6.1 ato vṛddho japati prāṇāpānayor uruvyacāstayā prapadye devāya savitre paridadāmīty ṛcaṃ ca //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 18, 3.0 prāṇāpānā uruvyacās tvayā prapadye devāya tvā goptre paridadāmi deva savitar eṣa te brahmacārī taṃ te paridadāmi taṃ gopāyasva taṃ mā mṛdha ity upāṃśu //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 18, 10.0 uruvyacasā mahinī asaścateti mahadvat //
Ṛgveda
ṚV, 1, 11, 1.1 indraṃ viśvā avīvṛdhan samudravyacasaṃ giraḥ /
ṚV, 1, 30, 3.2 samudro na vyaco dadhe //
ṚV, 1, 52, 14.1 na yasya dyāvāpṛthivī anu vyaco na sindhavo rajaso antam ānaśuḥ /
ṚV, 1, 104, 9.2 uruvyacā jaṭhara ā vṛṣasva piteva naḥ śṛṇuhi hūyamānaḥ //
ṚV, 1, 160, 2.1 uruvyacasā mahinī asaścatā pitā mātā ca bhuvanāni rakṣataḥ /
ṚV, 3, 4, 4.2 divo vā nābhā ny asādi hotā stṛṇīmahi devavyacā vi barhiḥ //
ṚV, 3, 46, 4.1 uruṃ gabhīraṃ januṣābhy ugraṃ viśvavyacasam avatam matīnām /
ṚV, 3, 50, 1.2 oruvyacāḥ pṛṇatām ebhir annair āsya havis tanvaḥ kāmam ṛdhyāḥ //
ṚV, 5, 46, 6.2 bhago vibhaktā śavasāvasā gamad uruvyacā aditiḥ śrotu me havam //
ṚV, 6, 36, 3.2 samudraṃ na sindhava ukthaśuṣmā uruvyacasaṃ gira ā viśanti //
ṚV, 7, 31, 11.1 uruvyacase mahine suvṛktim indrāya brahma janayanta viprāḥ /
ṚV, 8, 2, 5.1 na yaṃ śukro na durāśīr na tṛprā uruvyacasam /
ṚV, 10, 18, 10.1 upa sarpa mātaram bhūmim etām uruvyacasam pṛthivīṃ suśevām /
ṚV, 10, 92, 4.1 ṛtasya hi prasitir dyaur uru vyaco namo mahy aramatiḥ panīyasī /
ṚV, 10, 128, 8.1 uruvyacā no mahiṣaḥ śarma yaṃsad asmin have puruhūtaḥ purukṣuḥ /