Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 5, 14, 6.2 vyacasvān saprathā asi //
Atharvaveda (Śaunaka)
AVŚ, 5, 12, 5.1 vyacasvatīr urviyā vi śrayantāṃ patibhyo na janayaḥ śumbhamānāḥ /
Kāṭhakasaṃhitā
KS, 19, 4, 21.0 vyacasvatī iti tasmād ime vyacasvatī //
KS, 19, 4, 21.0 vyacasvatī iti tasmād ime vyacasvatī //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 3, 2.2 vyacasvatī saṃvasethāṃ bhartam agniṃ purīṣyam //
MS, 2, 8, 14, 1.33 parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe vyacasvatīṃ prathasvatīṃ bhāsvatīṃ raśmīvatīm /
MS, 3, 11, 2, 31.0 hotā yakṣad duro diśaḥ kavaṣyo na vyacasvatīḥ //
MS, 3, 11, 3, 5.1 kavaṣyo na vyacasvatīr aśvibhyāṃ na duro diśaḥ /
MS, 3, 16, 4, 17.2 vyacasvatīṣayantī subhūtiḥ śivā no astv aditer upasthe //
Taittirīyasaṃhitā
TS, 4, 4, 3, 3.3 parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe vyacasvatīm prathasvatīṃ vibhūmatīm prabhūmatīm paribhūmatīṃ divaṃ yaccha divaṃ dṛṃha divam mā hiṃsīr viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya sūryas tvābhi pātu mahyā svastyā chardiṣā śaṃtamena tayā devatayāṅgirasvad dhruvā sīda /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 30.2 vyacasvatī saṃvasāthāṃ bhṛtam agniṃ purīṣyam //
VSM, 13, 17.2 vyacasvatīṃ prathasvatīṃ prathasva pṛthivy asi //
VSM, 14, 12.1 viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe vyacasvatīṃ prathasvatīm antarikṣaṃ yacchāntarikṣaṃ dṛṃhāntarikṣaṃ mā hiṃsīḥ /
Vārāhaśrautasūtra
VārŚS, 2, 1, 1, 20.1 vyacasvatī saṃvasethām ity uttaraloma kṛṣṇājinam adhastād adhi puṣkaraparṇe //
VārŚS, 2, 2, 2, 17.1 parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe vyacasvatīm iti svayamātṛṇṇām adhvaryuḥ prothadaśva iti vikarṇīṃ śarkarāṃ pratiprasthātā yugapad upadhattaḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 2.28 vyacasvatīṣayantī subhūtiḥ śivā no astv aditer upasthe /
Śatapathabrāhmaṇa
ŚBM, 6, 4, 1, 10.2 saṃjñāmevābhyāmetatkaroti śarma ca stho varma ca stha iti śarma ca hyasyaite varma cācchidre bahule ubhe ityachidre hyete bahule ubhe vyacasvatī saṃvasāthām ityavakāśavatī saṃvasāthām ityetad bhṛtamagnim purīṣyamiti bibhṛtamagnim paśavyamityetat //
Ṛgveda
ṚV, 2, 3, 5.2 vyacasvatīr vi prathantām ajuryā varṇam punānā yaśasaṃ suvīram //
ṚV, 6, 25, 6.2 vṛtre vā maho nṛvati kṣaye vā vyacasvantā yadi vitantasaite //
ṚV, 10, 105, 5.1 adhi yas tasthau keśavantā vyacasvantā na puṣṭyai /
ṚV, 10, 110, 5.1 vyacasvatīr urviyā vi śrayantām patibhyo na janayaḥ śumbhamānāḥ /