Occurrences

Arthaśāstra
Avadānaśataka
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Narmamālā
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Skandapurāṇa
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Śyainikaśāstra
Haṃsadūta
Kokilasaṃdeśa
Saddharmapuṇḍarīkasūtra
Sātvatatantra

Arthaśāstra
ArthaŚ, 1, 12, 7.1 teṣāṃ bāhyaṃ cāraṃ chattrabhṛṅgāravyajanapādukāsanayānavāhanopagrāhiṇas tīkṣṇā vidyuḥ //
Avadānaśataka
AvŚat, 20, 1.12 tataḥ śakreṇa devendreṇa veṇuvanaṃ nandavanam abhinirmitam airāvaṇasupratiṣṭhitasadṛśāni ca nāgasahasrāṇi [... au3 letterausjhjh] vālavyajanena vījayanti /
Carakasaṃhitā
Ca, Sū., 6, 31.1 vyajanaiḥ pāṇisaṃsparśaiścandanodakaśītalaiḥ /
Ca, Cik., 3, 263.1 sragbhirnīlotpalaiḥ padmairvyajanairvividhairapi /
Mahābhārata
MBh, 1, 118, 11.1 pāṇḍureṇātapatreṇa cāmaravyajanena ca /
MBh, 1, 126, 37.1 sacchatravālavyajano jayaśabdāntareṇa ca /
MBh, 1, 179, 18.2 nanandur nanṛtuścātra dhūnvanto vyajanāni ca /
MBh, 1, 192, 7.118 pāṇḍaravyajanacchatraḥ pāṇḍaradhvajavāhanaḥ /
MBh, 2, 2, 15.1 upāruhyārjunaścāpi cāmaravyajanaṃ sitam /
MBh, 2, 2, 16.6 upāruhya rathaṃ śīghraṃ cāmaravyajane site /
MBh, 2, 49, 13.2 dhanaṃjayaśca vyajane bhīmasenaśca pāṇḍavaḥ //
MBh, 3, 44, 17.2 divyagandhādhivāsena vyajanena vidhūyatā //
MBh, 4, 51, 15.2 ātapatrāṇi vāsāṃsi srajaśca vyajanāni ca //
MBh, 5, 138, 19.1 gṛhītvā vyajanaṃ śvetaṃ dharmātmā saṃśitavrataḥ /
MBh, 5, 146, 6.2 preṣyavat puruṣavyāghro vālavyajanam utkṣipan //
MBh, 6, 17, 34.2 śvetacchatreṇa niṣkeṇa cāmaravyajanena ca //
MBh, 6, 51, 31.1 dhvajānāṃ carmaṇāṃ caiva vyajanānāṃ ca sarvaśaḥ /
MBh, 6, 92, 52.2 kuthāśca bahudhākārāścāmaravyajanāni ca //
MBh, 6, 92, 73.2 chatraistathāpaviddhaiśca cāmaravyajanair api //
MBh, 6, 110, 17.2 uṣṇīṣair apaviddhaiśca cāmaravyajanair api //
MBh, 7, 33, 17.3 cāmaravyajanākṣepair udayann iva bhāskaraḥ //
MBh, 7, 42, 4.1 śvetacchatrapatākābhiś cāmaravyajanena ca /
MBh, 7, 113, 22.1 vastraiśchatraiśca vidhvastaiścāmaravyajanair api /
MBh, 7, 123, 37.1 cāmarair vyajanaiścitrair dhvajaiścāśvarathadvipaiḥ /
MBh, 7, 138, 19.1 chatrāṇi bālavyajanānuṣaṅgā dīptā maholkāśca tathaiva rājan /
MBh, 7, 162, 44.2 vyajanaiḥ kaṅkaṭaiścaiva dhvajaiśca vinipātitaiḥ //
MBh, 8, 14, 49.2 chatrāṇi cāpaviddhāni cāmaravyajanāni ca //
MBh, 8, 19, 27.2 chatrāṇāṃ vyajanānāṃ ca śirasāṃ mukuṭaiḥ saha /
MBh, 8, 55, 7.1 chatrāṇi vālavyajanāni ketūn aśvān rathān pattigaṇān dvipāṃś ca /
MBh, 8, 56, 37.2 rathāṃś ca vividhān rājan patākā vyajanāni ca //
MBh, 8, 68, 28.1 chatrāṇi vālavyajanāni śaṅkhāḥ srajaś ca puṣpottamahemacitrāḥ /
MBh, 9, 1, 44.2 śītaistu siṣicustoyair vivyajur vyajanair api //
MBh, 9, 13, 16.1 chatrāṇāṃ vyajanaiḥ sārdhaṃ mukuṭānāṃ ca rāśayaḥ /
MBh, 9, 64, 19.1 kva te tad amalaṃ chatraṃ vyajanaṃ kva ca pārthiva /
MBh, 11, 17, 13.1 yaṃ purā vyajanair agryair upavījanti yoṣitaḥ /
MBh, 11, 17, 13.2 tam adya pakṣavyajanair upavījanti pakṣiṇaḥ //
MBh, 11, 24, 22.1 yaḥ purā hemadaṇḍābhyāṃ vyajanābhyāṃ sma vījyate /
MBh, 12, 38, 36.1 cāmaravyajane cāsya vīrau jagṛhatustadā /
MBh, 12, 60, 32.1 chatraṃ veṣṭanam auśīram upānad vyajanāni ca /
MBh, 12, 216, 23.1 na te paśyāmi bhṛṅgāraṃ na chatraṃ vyajanaṃ na ca /
MBh, 12, 216, 24.2 na tvaṃ paśyasi bhṛṅgāraṃ na chatraṃ vyajanaṃ na ca /
MBh, 12, 329, 47.4 tatra tasyānilavyajanakṛtaparitoṣasya sadyo vanaspatayaḥ puṣpaśobhāṃ na darśitavanta iti sa etāñ śaśāpa na sarvakālaṃ puṣpavanto bhaviṣyatheti //
MBh, 13, 88, 13.2 hasticchāyāsu vidhivat karṇavyajanavījitam //
MBh, 13, 154, 10.2 cāmaravyajane śubhre bhīmasenārjunāv ubhau /
Manusmṛti
ManuS, 7, 219.1 parīkṣitāḥ striyaś cainaṃ vyajanodakadhūpanaiḥ /
Rāmāyaṇa
Rām, Ay, 13, 8.2 sajjaṃ tiṣṭhati rāmasya vālavyajanam uttamam //
Rām, Ay, 14, 8.1 sthitayā pārśvataś cāpi vālavyajanahastayā /
Rām, Ay, 23, 10.1 vyajanābhyāṃ ca mukhyābhyāṃ śatapattranibhekṣaṇam /
Rām, Ay, 85, 35.1 tatra rājāsanaṃ divyaṃ vyajanaṃ chattram eva ca /
Rām, Ay, 85, 36.2 vālavyajanam ādāya nyaṣīdat sacivāsane //
Rām, Ār, 4, 9.1 cāmaravyajane cāgrye rukmadaṇḍe mahādhane /
Rām, Ār, 49, 14.3 pūrṇacandrapratīkāśaṃ chattraṃ ca vyajanaiḥ saha //
Rām, Ki, 25, 21.2 śukle ca bālavyajane hemadaṇḍe yaśaskare //
Rām, Ki, 37, 12.2 śuklaiś ca bālavyajanair dhūyamānaiḥ samantataḥ //
Rām, Su, 8, 3.1 bālavyajanahastābhir vījyamānaṃ samantataḥ /
Rām, Su, 16, 11.2 vālavyajanahastāśca tālavṛntāni cāparāḥ //
Rām, Su, 47, 10.2 vālavyajanahastābhir ārāt samupasevitam //
Rām, Yu, 115, 15.1 śukle ca vālavyajane rājārhe hemabhūṣite /
Rām, Yu, 116, 25.2 lakṣmaṇo vyajanaṃ tasya mūrdhni saṃparyavījayat //
Rām, Yu, 116, 26.1 śvetaṃ ca vālavyajanaṃ sugrīvo vānareśvaraḥ /
Rām, Yu, 116, 59.2 śvetaṃ ca vālavyajanaṃ sugrīvo vānareśvaraḥ /
Saundarānanda
SaundĀ, 17, 22.1 tataḥ sa vātaṃ vyajanādivoṣṇe kāṣṭhāśritaṃ nirmathanādivāgnim /
Amarakośa
AKośa, 2, 404.1 darpaṇe mukurādarśau vyajanaṃ tālavṛntakam /
AKośa, 2, 429.1 dhavitraṃ vyajanaṃ tadyadracitaṃ mṛgacarmaṇā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 27, 39.1 yantraṃ vimucya mūrchāyāṃ vījite vyajanaiḥ punaḥ /
AHS, Cikitsitasthāna, 7, 101.1 śītāḥ pradehā maṇayaḥ sekā vyajanamārutāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 93.1 raktātapatravyajanā raktakambalavāhyakāḥ /
BKŚS, 10, 209.1 śayanīyam athānīya sajalair vyajanānilaiḥ /
Divyāvadāna
Divyāv, 1, 129.0 tābhyāmudyāneṣu svakasabhādevakuleṣu chatrāṇi vyajanāni kalaśāni upānahāni cākṣarāṇi abhilikhitāni dattāni sthāpitāni yadi tāvacchroṇaḥ koṭikarṇo jīvati laghu āgamaya kṣipramāgamaya //
Divyāv, 1, 331.0 sa prativibuddho yāvat paśyati ghaṇṭāchatrāṇi vyajanāni akṣarāṇi likhitāni yadi tāvacchroṇaḥ koṭikarṇo jīvati laghvāgamanāya kṣipramāgamanāya cyutaḥ kālagato gatyupapattisthānāt sthānāntaraviśeṣatāyai //
Divyāv, 7, 197.0 tataścīvarakarṇikena tato vyajanena tathāpi na śaknoti nirvāpayitum //
Divyāv, 7, 201.0 so 'haṃ hastena nirvāpayitumārabdho na śaknomi tataścīvarakarṇikena tato vyajanena tathāpi na śaknomīti //
Divyāv, 7, 203.0 yadi vairambhakā api vāyavo vāyeyuḥ te 'pi na śaknuyur nirvāpayituṃ prāgeva hastagataścīvarakarṇiko vyajanaṃ vā //
Divyāv, 12, 68.1 tadantarā pañca kakudānyapanīya tadyathā uṣṇīṣaṃ chatraṃ khaḍgamaṇiṃ vālavyajanaṃ citre copānahau sa pañca kakudānyapanīya yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 19, 530.1 bandhumato rājño 'gramahiṣī vipaśyinaṃ samyaksambuddhaṃ sauvarṇena maṇivālavyajanena vījayati avaśiṣṭā antaḥpurikā avaśiṣṭānāṃ bhikṣūṇām //
Divyāv, 19, 562.1 śacī devakanyā vipaśyinaṃ samyaksambuddhaṃ sauvarṇena maṇivālavyajanena vījayati avaśiṣṭā apsaraso bhikṣūn //
Harivaṃśa
HV, 19, 16.2 camaravyajanaṃ cāpi bābhravyaḥ samavākṣipat //
HV, 19, 20.1 srastaraśmipratodau tau patitavyajanāv ubhau /
Kirātārjunīya
Kir, 5, 15.2 dadhatam unnatasānusamuddhatāṃ dhṛtasitavyajanām iva jāhnavīm //
Kumārasaṃbhava
KumSaṃ, 1, 13.2 yasyārthayuktaṃ girirājaśabdaṃ kurvanti vālavyajanaiś camaryaḥ //
Liṅgapurāṇa
LiPur, 1, 44, 26.1 chatraṃ śataśalākaṃ ca vālavyajanameva ca /
LiPur, 1, 44, 27.2 vyajanaṃ candraśubhraṃ ca hemadaṇḍaṃ sucāmaram //
LiPur, 1, 102, 27.2 vijayā vyajanaṃ gṛhya sthitā devyāḥ samīpagā //
LiPur, 1, 107, 26.1 sahaiva cāruhya tadā dvipaṃ taṃ pragṛhya vālavyajanaṃ vivasvān /
LiPur, 1, 108, 12.1 sauvarṇaṃ piṇḍikaṃ cāpi vyajanaṃ daṇḍameva ca /
Matsyapurāṇa
MPur, 55, 22.2 sopadhānakaviśrāmasvāstaravyajanāni ca //
MPur, 58, 13.2 vyajanaṃ cāmare śubhre tāmrapātre suvistṛte //
MPur, 148, 30.1 candrārkau dīpamārgeṣu vyajaneṣu ca mārutaḥ /
Nāṭyaśāstra
NāṭŚ, 1, 60.2 sūryaśchatraṃ śivaḥ siddhiṃ vāyurvyajanameva ca //
Suśrutasaṃhitā
Su, Sū., 5, 6.1 ato 'nyatamaṃ karma cikīrṣatā vaidyena pūrvam evopakalpayitavyāni yantraśastrakṣārāgniśalākāśṛṅgajalaukālābūjāmbavauṣṭhapicuprotasūtrapattrapaṭṭamadhughṛtavasāpayas tailatarpaṇakaṣāyālepanakalkavyajanaśītoṣṇodakakaṭāhādīni parikarmiṇaś ca snigdhāḥ sthirā balavantaḥ //
Su, Sū., 19, 30.1 vyajyeta bālavyajanair vraṇaṃ na ca vighaṭṭayet /
Su, Sū., 45, 19.1 sapta śītīkaraṇāni bhavanti tadyathā pravātasthāpanam udakaprakṣepaṇaṃ yaṣṭikābhrāmaṇaṃ vyajanaṃ vastroddharaṇaṃ vālukāprakṣepaṇaṃ śikyāvalambanaṃ ceti //
Su, Sū., 46, 448.1 viṣaghnairagadaiḥ spṛṣṭaṃ prokṣitaṃ vyajanodakaiḥ /
Su, Cik., 4, 29.1 atha mahāpañcamūlakāṣṭhair bahubhir avadahyāvanipradeśam asitam uṣitam ekarātram upaśānte 'gnāvapohya bhasma nivṛttāṃ bhūmiṃ vidārigandhādisiddhena tailaghaṭaśatena tulyapayasābhiṣicyaikarātramavasthāpya tato yāvatī mṛttikā snigdhā syāttām ādāyoṣṇodakena mahati kaṭāhe 'bhyāsiñcet tatra yattailamuttiṣṭhettat pāṇibhyāṃ paryādāya svanuguptaṃ nidadhyāt tatastailaṃ vātaharauṣadhakvāthamāṃsarasakṣīrāmlabhāgasahasreṇa sahasrapākaṃ vipacedyāvatā kālena śaknuyāt paktuṃ prativāpaś cātra haimavatā dakṣiṇāpathagāś ca gandhā vātaghnāni ca tasmin sidhyati śaṅkhān ādhmāpayeddundubhīn āghātayecchattraṃ dhārayed vālavyajanaiś ca vījayedbrāhmaṇasahasraṃ bhojayet tat sādhu siddhamavatārya sauvarṇe rājate mṛnmaye vā pātre svanuguptaṃ nidadhyāt tadetat sahasrapākam aprativāravīryaṃ rājārhaṃ tailam evaṃ bhāgaśatavipakvaṃ śatapākam //
Su, Cik., 24, 82.1 vālavyajanamaujasyaṃ makṣikādīnapohati /
Su, Cik., 24, 82.2 śoṣadāhaśramasvedamūrcchāghno vyajanānilaḥ //
Su, Cik., 24, 132.2 snānaṃ savyajanaṃ svapno vyavāyānte hitāni tu //
Su, Utt., 46, 14.1 sekāvagāhau maṇayaḥ sahārāḥ śītāḥ pradehā vyajanānilāśca /
Viṣṇusmṛti
ViSmṛ, 65, 14.1 cāmaraṃ vyajanaṃ mātrāṃ chatraṃ yānāsane tathā /
Śatakatraya
ŚTr, 2, 90.1 srajo hṛdyāmodā vyajanapavanaś candrakiraṇāḥ parāgaḥ kāsāro malayajarajaḥ śīdhu viśadam /
ŚTr, 3, 100.1 mahāśayyā pṛthvī vipulam upadhānaṃ bhujalatāṃ vitānaṃ cākāśaṃ vyajanam anukūlo 'yam anilaḥ /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 8.1 sacandanāmbuvyajanodbhavānilaiḥ sahārayaṣṭistanamaṇḍalārpaṇaiḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 10, 18.1 uddhavaḥ sātyakiścaiva vyajane paramādbhute /
BhāgPur, 1, 11, 28.1 sitātapatravyajanairupaskṛtaḥ prasūnavarṣairabhivarṣitaḥ pathi /
BhāgPur, 3, 15, 38.2 haṃsaśriyor vyajanayoḥ śivavāyulolacchubhrātapatraśaśikesaraśīkarāmbum //
BhāgPur, 3, 23, 16.2 kṣiptaiḥ kaśipubhiḥ kāntaṃ paryaṅkavyajanāsanaiḥ //
BhāgPur, 4, 4, 5.1 tāṃ sārikākandukadarpaṇāmbujaśvetātapatravyajanasragādibhiḥ /
BhāgPur, 4, 7, 21.2 pārśvabhramadvyajanacāmararājahaṃsaḥ śvetātapatraśaśinopari rajyamānaḥ //
BhāgPur, 4, 15, 15.1 vāyuśca vālavyajane dharmaḥ kīrtimayīṃ srajam /
BhāgPur, 11, 15, 30.2 dhvajātapatravyajanaiḥ sa bhaved aparājitaḥ //
Bhāratamañjarī
BhāMañj, 7, 562.2 prāpustamāṃsi dāridryaṃ chattreṣu vyajaneṣu ca //
BhāMañj, 12, 34.1 yaḥ sa kaṅkaṇajhāṅkārair vyajanair vijito nṛpaḥ /
BhāMañj, 13, 1079.1 kirīṭī kaṅkaṇadharaśchattravyajanavāhanaḥ /
Garuḍapurāṇa
GarPur, 1, 48, 101.1 vyajanaṃ grāmavastrādīnsopaskāraṃ sumaṇḍapam /
Hitopadeśa
Hitop, 2, 165.2 poto dustaravārirāśitaraṇe dīpo 'ndhakārāgame nirvāte vyajanaṃ madāndhakariṇāṃ darpopaśāntyai sṛṇiḥ /
Narmamālā
KṣNarm, 3, 4.1 patākā vyajanaṃ kūrcaḥ puṣpalakṣāṇi ṣoḍaśa /
Rasendracintāmaṇi
RCint, 4, 30.3 dagdhendhaneṣu vyajanānilena snuhyarkamūlāmbupuṭaṃ ca siddhyai //
Rasendrasārasaṃgraha
RSS, 1, 161.2 dagdhendhaneṣu vyajanānilena snuhyarkamūlāmbupuṭena siddham //
Skandapurāṇa
SkPur, 23, 18.1 vyajanaṃ candraśubhraṃ ca hemadaṇḍaṃ sucārumat /
SkPur, 23, 48.1 chattraṃ jagrāha devendro vāyurvyajanameva ca /
Tantrāloka
TĀ, 26, 42.2 etadāvāhanaṃ mukhyaṃ vyajanānmarutāmiva //
TĀ, 26, 43.1 sarvago 'pi marudyadvadvyajanenopajīvitaḥ /
Ānandakanda
ĀK, 1, 3, 93.1 vāhanāsanasacchatracāmaravyajanāni ca /
ĀK, 1, 15, 474.1 ardhāvaśiṣṭe tatkṣīre vyajanānilaśītale /
Āryāsaptaśatī
Āsapt, 2, 312.1 niviḍaghaṭitoruyugalāṃ śvāsottabdhastanārpitavyajanām /
Āsapt, 2, 494.2 prakaṭīkṛtaḥ prasādo dattvā vātāyane vyajanam //
Āsapt, 2, 503.1 vyajanasyeva samīpe gatāgatais tāpahāriṇo bhavataḥ /
Āsapt, 2, 530.1 vyajanādibhir upacāraiḥ kiṃ marupathikasya gṛhiṇi vihitair me /
Āsapt, 2, 637.1 subhaga vyajanavicālanaśithilabhujābhūd iyaṃ vayasyāpi /
Śukasaptati
Śusa, 23, 13.2 rātrau vyajanavātaśca teṣāṃ grīṣmo 'pi kiṅkaraḥ //
Śyainikaśāstra
Śyainikaśāstra, 5, 18.2 janairvyajanahastaiśca dūrato janitānile //
Haṃsadūta
Haṃsadūta, 1, 51.1 śilīnām uttuṃsaḥ sa kila kṛtavarmāpyubhayataḥ praṇeṣyete vālavyajanayugalāndolanavidhim /
Kokilasaṃdeśa
KokSam, 1, 19.1 dṛṣṭvā śambhuṃ gaganasaraṇāvujjihāne tvayi drāk pakṣadvandvavyajanapavanoccālitābhyo latābhyaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 36.1 atha khalu bhagavan sa tasya daridrapuruṣasya pitā svake niveśanadvāre mahatyā brāhmaṇakṣatriyaviṭśūdrapariṣadā parivṛtaḥ puraskṛto mahāsiṃhāsane sapādapīṭhe suvarṇarūpyapratimaṇḍite upaviṣṭo hiraṇyakoṭīśatasahasrairvyavahāraṃ kurvan vālavyajanena vījyamāno vitatavitāne pṛthivīpradeśe muktakusumābhikīrṇe ratnadāmābhipralambite mahatyarddhyopaviṣṭaḥ syāt //
Sātvatatantra
SātT, 7, 31.2 uccāsanasthapūjā ca śīte vyajanavātakam //