Occurrences

Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Suśrutasaṃhitā
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Śyainikaśāstra
Haṃsadūta
Kokilasaṃdeśa
Sātvatatantra

Arthaśāstra
ArthaŚ, 1, 12, 7.1 teṣāṃ bāhyaṃ cāraṃ chattrabhṛṅgāravyajanapādukāsanayānavāhanopagrāhiṇas tīkṣṇā vidyuḥ //
Mahābhārata
MBh, 1, 192, 7.118 pāṇḍaravyajanacchatraḥ pāṇḍaradhvajavāhanaḥ /
MBh, 7, 33, 17.3 cāmaravyajanākṣepair udayann iva bhāskaraḥ //
MBh, 7, 138, 19.1 chatrāṇi bālavyajanānuṣaṅgā dīptā maholkāśca tathaiva rājan /
MBh, 12, 329, 47.4 tatra tasyānilavyajanakṛtaparitoṣasya sadyo vanaspatayaḥ puṣpaśobhāṃ na darśitavanta iti sa etāñ śaśāpa na sarvakālaṃ puṣpavanto bhaviṣyatheti //
MBh, 13, 88, 13.2 hasticchāyāsu vidhivat karṇavyajanavījitam //
Manusmṛti
ManuS, 7, 219.1 parīkṣitāḥ striyaś cainaṃ vyajanodakadhūpanaiḥ /
Rāmāyaṇa
Rām, Ay, 14, 8.1 sthitayā pārśvataś cāpi vālavyajanahastayā /
Rām, Su, 8, 3.1 bālavyajanahastābhir vījyamānaṃ samantataḥ /
Rām, Su, 16, 11.2 vālavyajanahastāśca tālavṛntāni cāparāḥ //
Rām, Su, 47, 10.2 vālavyajanahastābhir ārāt samupasevitam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 101.1 śītāḥ pradehā maṇayaḥ sekā vyajanamārutāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 209.1 śayanīyam athānīya sajalair vyajanānilaiḥ /
Suśrutasaṃhitā
Su, Sū., 5, 6.1 ato 'nyatamaṃ karma cikīrṣatā vaidyena pūrvam evopakalpayitavyāni yantraśastrakṣārāgniśalākāśṛṅgajalaukālābūjāmbavauṣṭhapicuprotasūtrapattrapaṭṭamadhughṛtavasāpayas tailatarpaṇakaṣāyālepanakalkavyajanaśītoṣṇodakakaṭāhādīni parikarmiṇaś ca snigdhāḥ sthirā balavantaḥ //
Su, Sū., 46, 448.1 viṣaghnairagadaiḥ spṛṣṭaṃ prokṣitaṃ vyajanodakaiḥ /
Su, Cik., 24, 82.2 śoṣadāhaśramasvedamūrcchāghno vyajanānilaḥ //
Su, Utt., 46, 14.1 sekāvagāhau maṇayaḥ sahārāḥ śītāḥ pradehā vyajanānilāśca /
Śatakatraya
ŚTr, 2, 90.1 srajo hṛdyāmodā vyajanapavanaś candrakiraṇāḥ parāgaḥ kāsāro malayajarajaḥ śīdhu viśadam /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 8.1 sacandanāmbuvyajanodbhavānilaiḥ sahārayaṣṭistanamaṇḍalārpaṇaiḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 23, 16.2 kṣiptaiḥ kaśipubhiḥ kāntaṃ paryaṅkavyajanāsanaiḥ //
BhāgPur, 4, 4, 5.1 tāṃ sārikākandukadarpaṇāmbujaśvetātapatravyajanasragādibhiḥ /
BhāgPur, 4, 7, 21.2 pārśvabhramadvyajanacāmararājahaṃsaḥ śvetātapatraśaśinopari rajyamānaḥ //
Bhāratamañjarī
BhāMañj, 13, 1079.1 kirīṭī kaṅkaṇadharaśchattravyajanavāhanaḥ /
Rasendracintāmaṇi
RCint, 4, 30.3 dagdhendhaneṣu vyajanānilena snuhyarkamūlāmbupuṭaṃ ca siddhyai //
Rasendrasārasaṃgraha
RSS, 1, 161.2 dagdhendhaneṣu vyajanānilena snuhyarkamūlāmbupuṭena siddham //
Ānandakanda
ĀK, 1, 15, 474.1 ardhāvaśiṣṭe tatkṣīre vyajanānilaśītale /
Āryāsaptaśatī
Āsapt, 2, 530.1 vyajanādibhir upacāraiḥ kiṃ marupathikasya gṛhiṇi vihitair me /
Āsapt, 2, 637.1 subhaga vyajanavicālanaśithilabhujābhūd iyaṃ vayasyāpi /
Śukasaptati
Śusa, 23, 13.2 rātrau vyajanavātaśca teṣāṃ grīṣmo 'pi kiṅkaraḥ //
Śyainikaśāstra
Śyainikaśāstra, 5, 18.2 janairvyajanahastaiśca dūrato janitānile //
Haṃsadūta
Haṃsadūta, 1, 51.1 śilīnām uttuṃsaḥ sa kila kṛtavarmāpyubhayataḥ praṇeṣyete vālavyajanayugalāndolanavidhim /
Kokilasaṃdeśa
KokSam, 1, 19.1 dṛṣṭvā śambhuṃ gaganasaraṇāvujjihāne tvayi drāk pakṣadvandvavyajanapavanoccālitābhyo latābhyaḥ /
Sātvatatantra
SātT, 7, 31.2 uccāsanasthapūjā ca śīte vyajanavātakam //