Occurrences

Mahābhārata
Rāmāyaṇa
Divyāvadāna
Harivaṃśa
Liṅgapurāṇa
Nāṭyaśāstra
Viṣṇusmṛti
Garuḍapurāṇa
Skandapurāṇa
Āryāsaptaśatī

Mahābhārata
MBh, 2, 2, 15.1 upāruhyārjunaścāpi cāmaravyajanaṃ sitam /
MBh, 5, 138, 19.1 gṛhītvā vyajanaṃ śvetaṃ dharmātmā saṃśitavrataḥ /
MBh, 5, 146, 6.2 preṣyavat puruṣavyāghro vālavyajanam utkṣipan //
MBh, 12, 216, 23.1 na te paśyāmi bhṛṅgāraṃ na chatraṃ vyajanaṃ na ca /
MBh, 12, 216, 24.2 na tvaṃ paśyasi bhṛṅgāraṃ na chatraṃ vyajanaṃ na ca /
Rāmāyaṇa
Rām, Ay, 85, 36.2 vālavyajanam ādāya nyaṣīdat sacivāsane //
Rām, Yu, 116, 25.2 lakṣmaṇo vyajanaṃ tasya mūrdhni saṃparyavījayat //
Rām, Yu, 116, 26.1 śvetaṃ ca vālavyajanaṃ sugrīvo vānareśvaraḥ /
Rām, Yu, 116, 59.2 śvetaṃ ca vālavyajanaṃ sugrīvo vānareśvaraḥ /
Divyāvadāna
Divyāv, 12, 68.1 tadantarā pañca kakudānyapanīya tadyathā uṣṇīṣaṃ chatraṃ khaḍgamaṇiṃ vālavyajanaṃ citre copānahau sa pañca kakudānyapanīya yena bhagavāṃstenopasaṃkrāntaḥ //
Harivaṃśa
HV, 19, 16.2 camaravyajanaṃ cāpi bābhravyaḥ samavākṣipat //
Liṅgapurāṇa
LiPur, 1, 44, 26.1 chatraṃ śataśalākaṃ ca vālavyajanameva ca /
LiPur, 1, 102, 27.2 vijayā vyajanaṃ gṛhya sthitā devyāḥ samīpagā //
LiPur, 1, 107, 26.1 sahaiva cāruhya tadā dvipaṃ taṃ pragṛhya vālavyajanaṃ vivasvān /
LiPur, 1, 108, 12.1 sauvarṇaṃ piṇḍikaṃ cāpi vyajanaṃ daṇḍameva ca /
Nāṭyaśāstra
NāṭŚ, 1, 60.2 sūryaśchatraṃ śivaḥ siddhiṃ vāyurvyajanameva ca //
Viṣṇusmṛti
ViSmṛ, 65, 14.1 cāmaraṃ vyajanaṃ mātrāṃ chatraṃ yānāsane tathā /
Garuḍapurāṇa
GarPur, 1, 48, 101.1 vyajanaṃ grāmavastrādīnsopaskāraṃ sumaṇḍapam /
Skandapurāṇa
SkPur, 23, 18.1 vyajanaṃ candraśubhraṃ ca hemadaṇḍaṃ sucārumat /
SkPur, 23, 48.1 chattraṃ jagrāha devendro vāyurvyajanameva ca /
Āryāsaptaśatī
Āsapt, 2, 494.2 prakaṭīkṛtaḥ prasādo dattvā vātāyane vyajanam //