Occurrences

Maitrāyaṇīsaṃhitā
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kāvyālaṃkāra
Kūrmapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kādambarīsvīkaraṇasūtramañjarī
Kṛṣiparāśara
Mṛgendraṭīkā
Narmamālā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śyainikaśāstra
Bhāvaprakāśa
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Haribhaktivilāsa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Maitrāyaṇīsaṃhitā
MS, 2, 8, 9, 6.0 ājyam uktham avyathāyai stabhnotu //
MS, 2, 8, 9, 16.0 praugam uktham avyathāyai stabhnotu //
MS, 2, 8, 9, 26.0 marutvatīyam uktham avyathāyai stabhnotu //
MS, 2, 8, 9, 36.0 niṣkevalyam uktham avyathāyai stabhnotu //
MS, 2, 8, 9, 46.0 vaiśvadevāgnimārute ukthe avyathāyai stabhnutām //
Avadānaśataka
AvŚat, 6, 4.6 bhūyo 'pi cintayā mānasī vyathā jātā /
Buddhacarita
BCar, 8, 30.2 akārayaṃstatra parasparaṃ vyathāḥ karāgravakṣāṃsyabalā dayālasāḥ //
Carakasaṃhitā
Ca, Sū., 7, 10.1 meḍhre vṛṣaṇayoḥ śūlamaṅgamardo hṛdi vyathā /
Ca, Sū., 7, 21.1 kaṇṭhāsyaśoṣo bādhiryaṃ śramaḥ sādo hṛdi vyathā /
Ca, Sū., 7, 58.2 vṛddhopasevino vṛddhāḥ svabhāvajñā gatavyathāḥ //
Ca, Sū., 15, 13.1 tatrāmūnyayogayogātiyogaviśeṣajñānāni bhavanti tadyathā apravṛttiḥ kutaścit kevalasya vāpyauṣadhasya vibhraṃśo vibandho vegānāmayogalakṣaṇāni bhavanti kāle pravṛttiranatimahatī vyathā yathākramaṃ doṣaharaṇaṃ svayaṃ cāvasthānamiti yogalakṣaṇāni bhavanti yogena tu doṣapramāṇaviśeṣeṇa tīkṣṇamṛdumadhyavibhāgo jñeyaḥ yogādhikyena tu phenilaraktacandrikopagamanam ityatiyogalakṣaṇāni bhavanti /
Ca, Sū., 20, 7.0 āganturhi vyathāpūrvaṃ samutpanno jaghanyaṃ vātapittaśleṣmaṇāṃ vaiṣamyamāpādayati nije tu vātapittaśleṣmāṇaḥ pūrvaṃ vaiṣamyamāpadyante jaghanyaṃ vyathāmabhinirvartayanti //
Ca, Sū., 20, 7.0 āganturhi vyathāpūrvaṃ samutpanno jaghanyaṃ vātapittaśleṣmaṇāṃ vaiṣamyamāpādayati nije tu vātapittaśleṣmāṇaḥ pūrvaṃ vaiṣamyamāpadyante jaghanyaṃ vyathāmabhinirvartayanti //
Ca, Sū., 20, 12.0 sarveṣvapi khalveteṣu vātavikāreṣūkteṣvanyeṣu cānukteṣu vāyor idam ātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehā vātavikāramevādhyavasyanti kuśalāḥ tadyathā raukṣyaṃ śaityaṃ lāghavaṃ vaiśadyaṃ gatiramūrtatvam anavasthitatvaṃ ceti vāyorātmarūpāṇi evaṃvidhatvācca vāyoḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā sraṃsabhraṃśavyāsasaṅgabhedasādaharṣatarṣakampavartacālatodavyathāceṣṭādīni tathā kharaparuṣaviśadasuṣirāruṇavarṇakaṣāyavirasamukhatvaśoṣaśūlasuptisaṃkocanastambhanakhañjatādīni ca vāyoḥ karmāṇi tairanvitaṃ vātavikāram evādhyavasyet //
Ca, Sū., 23, 28.1 śrotradaurbalyamunmādaḥ pralāpo hṛdayavyathā /
Ca, Nid., 1, 30.1 abhighātābhiṣaṅgābhicārābhiśāpebhya āganturhi vyathāpūrvo'ṣṭamo jvaro bhavati /
Ca, Śār., 2, 23.1 niṣṭhīvikā gauravabhaṅgasādas tandrāpraharṣau hṛdaye vyathā ca /
Ca, Cik., 3, 21.2 dāhavyathāparītāśca bhrāntā bhūtagaṇā diśaḥ //
Ca, Cik., 3, 26.1 saṃtāpaḥ sārucistṛṣṇā sāṅgamardo hṛdi vyathā /
Ca, Cik., 3, 92.1 śaityaṃ kāso 'rucistandrāpipāsādāharugvyathāḥ /
Ca, Cik., 3, 106.2 śiraso loṭhanaṃ tṛṣṇā nidrānāśo hṛdi vyathā //
Ca, Cik., 3, 114.1 savyathāśophavaivarṇyaṃ karoti sarujaṃ jvaram /
Ca, Cik., 2, 3, 22.2 ye kāmanityā ye hṛṣṭā ye viśokā gatavyathāḥ //
Mahābhārata
MBh, 1, 26, 11.1 putra mā sāhasaṃ kārṣīr mā sadyo lapsyase vyathām /
MBh, 1, 26, 28.1 indrasya vajraṃ dayitaṃ prajajvāla vyathānvitam /
MBh, 1, 55, 11.2 udatiṣṭhan mahārāja bhīmaseno gatavyathaḥ //
MBh, 1, 146, 3.2 vyathāṃ jahi subuddhyā tvaṃ svayaṃ yāsyāmi tatra vai //
MBh, 1, 166, 27.2 nivedayāmāsa tadā tasmai rājñe vyathānvitaḥ //
MBh, 1, 166, 28.1 rājā tu rakṣasāviṣṭaḥ sūdam āha gatavyathaḥ /
MBh, 1, 204, 1.2 jitvā tu pṛthivīṃ daityau niḥsapatnau gatavyathau /
MBh, 1, 215, 11.111 mā gamastvaṃ vyathāṃ vahne prakṛtistho bhaviṣyasi /
MBh, 1, 223, 1.3 sa kṛcchrakālaṃ samprāpya vyathāṃ naivaiti karhicit /
MBh, 2, 13, 59.2 smaranto madhyamaṃ deśaṃ vṛṣṇimadhye gatavyathāḥ /
MBh, 3, 34, 71.2 iti loko vyavasito dṛṣṭvemāṃ bhavato vyathām //
MBh, 3, 43, 23.2 svargaṃ prāptāś caranti sma devaiḥ saha gatavyathāḥ //
MBh, 3, 116, 14.1 jahīmāṃ mātaraṃ pāpāṃ mā ca putra vyathāṃ kṛthāḥ /
MBh, 3, 173, 14.2 na hi vyathāṃ jātu kariṣyatas tau sametya devair api dharmarāja //
MBh, 3, 221, 40.2 kurudhvaṃ vikrame buddhiṃ mā vaḥ kācid vyathā bhavet //
MBh, 3, 224, 4.1 kṛṣṇe mā bhūt tavotkaṇṭhā mā vyathā mā prajāgaraḥ /
MBh, 3, 238, 33.2 abhigamya vyathāviṣṭaḥ karṇas tau pratyabhāṣata //
MBh, 3, 254, 5.2 na me vyathā vidyate tvadbhayaṃ vā saṃpaśyantyāḥ sānujaṃ dharmarājam //
MBh, 3, 268, 7.2 vidito rākṣasendrasya praviveśa gatavyathaḥ //
MBh, 3, 269, 13.2 khagapattraiḥ śarais tīkṣṇair abhyavarṣad gatavyathaḥ //
MBh, 3, 288, 8.2 na matkṛte vyathāṃ rājan prāpsyasi dvijasattamāt //
MBh, 4, 6, 7.2 samīpam āyāti ca me gatavyatho yathā gajastāmarasīṃ madotkaṭaḥ //
MBh, 4, 55, 11.2 tathāpi na vyathā kācinmama syād vikramiṣyataḥ //
MBh, 5, 43, 18.2 apriye tu samutpanne vyathāṃ jātu na cārcchati //
MBh, 5, 54, 50.2 śakrasyāpi vyathāṃ kuryuḥ saṃyuge bharatarṣabha //
MBh, 5, 101, 4.2 surasāyāḥ sutā nāgā nivasanti gatavyathāḥ //
MBh, 5, 107, 5.2 tathā rājarṣayaḥ sarve nivasanti gatavyathāḥ //
MBh, 5, 112, 17.1 pratigṛhya naravyāghra tvatto bhikṣāṃ gatavyathaḥ /
MBh, 5, 164, 31.1 etasya samaraṃ dṛṣṭvā na vyathāsti kathaṃcana /
MBh, 5, 166, 4.2 na me vyathābhavat kācit tvaṃ tu me kiṃ kariṣyasi //
MBh, 6, 21, 17.1 tasya te na vyathāṃ kāṃcid iha paśyāmi bhārata /
MBh, 6, BhaGī 11, 49.1 mā te vyathā mā ca vimūḍhabhāvo dṛṣṭvā rūpaṃ ghoramīdṛṅmamedam /
MBh, 6, BhaGī 12, 16.1 anapekṣaḥ śucirdakṣa udāsīno gatavyathaḥ /
MBh, 6, 88, 11.2 prabhagnaṃ ca balaṃ dṛṣṭvā jagāma paramāṃ vyathām //
MBh, 6, 109, 32.2 matvā tṛṇena tāṃstulyān vicacāra gatavyathaḥ //
MBh, 7, 8, 18.1 āśaṃsantaḥ parāñ jetuṃ jitaśvāsā jitavyathāḥ /
MBh, 7, 40, 5.2 bhrātaraṃ nihataṃ dṛṣṭvā rājan karṇo vyathāṃ yayau //
MBh, 7, 48, 31.2 tāvakānāṃ parā prītiḥ pāṇḍūnāṃ cābhavad vyathā //
MBh, 7, 106, 35.2 bibhrad bhīmo mahārāja na jagāma vyathāṃ raṇe //
MBh, 7, 158, 23.2 mā vyathāṃ kuru kaunteya naitat tvayyupapadyate /
MBh, 7, 165, 26.2 marmāṇyabhyahanad bhūyaḥ sa vyathāṃ paramām agāt //
MBh, 8, 1, 30.2 agṛhītāny anusmṛtya kaccin na kuruṣe vyathām //
MBh, 8, 1, 31.2 nagṛhītam anusmṛtya kaccin na kuruṣe vyathām //
MBh, 8, 1, 32.2 nihatān yudhi saṃsmṛtya kaccin na kuruṣe vyathām //
MBh, 8, 1, 47.3 tacchrutvā mā vyathāṃ kārṣīd iṣṭe na vyathate manaḥ //
MBh, 8, 1, 49.2 na vyathā śṛṇvataḥ kācid vidyate mama saṃjaya /
MBh, 8, 17, 81.2 na cakāra vyathāṃ rājan bhāskaro jaladair yathā //
MBh, 8, 62, 8.3 mā vyathāṃ kuru rādheya naitat tvayy upapadyate //
MBh, 8, 64, 19.2 tavātmajaḥ sūtasutaś ca na vyathāṃ na vismayaṃ jagmatur ekaniścayau //
MBh, 9, 9, 52.2 pratyudyayur arātīṃste samantād vigatavyathāḥ //
MBh, 9, 32, 17.2 na tathā dhārtarāṣṭrasya mā kārṣīr mādhava vyathām //
MBh, 10, 7, 49.2 tān prekṣamāṇo 'pi vyathāṃ na cakāra mahābalaḥ //
MBh, 12, 168, 14.1 yathā mama tathānyeṣām iti buddhyā na me vyathā /
MBh, 12, 217, 8.2 yadyevam abhijānāmi kā vyathā me vijānataḥ //
MBh, 12, 217, 19.2 tasmin kālavaśaṃ prāpte kā vyathā me vijānataḥ //
MBh, 12, 235, 23.2 gṛhasthavṛttayastvetā vartayed yo gatavyathaḥ //
MBh, 12, 270, 15.2 kaccit parājitasyādya na vyathā te 'sti dānava //
MBh, 14, 13, 20.1 mā te vyathāstu nihatān bandhūn vīkṣya punaḥ punaḥ /
MBh, 14, 56, 2.1 cakāra na vyathāṃ vipro rājā tvenam athābravīt /
Rāmāyaṇa
Rām, Bā, 55, 21.1 prasīda japatāṃ śreṣṭha lokāḥ santu gatavyathāḥ /
Rām, Ay, 16, 45.2 śrutvā gatavyatho rāmaḥ kaikeyīṃ vākyam abravīt //
Rām, Ay, 19, 1.1 atha taṃ vyathayā dīnaṃ saviśeṣam amarṣitam /
Rām, Ay, 45, 24.2 mumoca bāṣpaṃ vyasanābhipīḍito jvarāturo nāga iva vyathāturaḥ //
Rām, Ay, 57, 37.1 na dvijātir ahaṃ rājan mā bhūt te manaso vyathā /
Rām, Ay, 58, 44.1 adyaiva jahi māṃ rājan maraṇe nāsti me vyathā /
Rām, Ār, 57, 12.3 na bhavatyā vyathā kāryā kunārījanasevitā //
Rām, Ār, 64, 14.1 na ca tvayā vyathā kāryā janakasya sutāṃ prati /
Rām, Ki, 26, 9.1 alaṃ vīra vyathāṃ gatvā na tvaṃ śocitum arhasi /
Rām, Su, 34, 28.2 nāsīd vyathā yasya na bhīr na śokaḥ kaccit sa dhairyaṃ hṛdaye karoti //
Rām, Su, 65, 4.2 punaśca kila pakṣī sa devyā janayati vyathām //
Rām, Yu, 31, 50.2 laṅghayitvā purīṃ laṅkāṃ bhayaṃ tyaktvā gatavyathaḥ //
Rām, Yu, 79, 16.1 tataḥ prakṛtim āpanno hṛtaśalyo gatavyathaḥ /
Rām, Yu, 80, 1.2 ācacakṣur abhijñāya daśagrīvāya savyathāḥ //
Rām, Yu, 85, 3.2 babhūvāsya vyathā yuddhe prekṣya daivaviparyayam //
Rām, Yu, 87, 32.2 śirasā dhārayan rāmo na vyathāṃ pratyapadyata //
Rām, Yu, 87, 35.2 avadhye rākṣasendrasya na vyathāṃ janayaṃstadā //
Rām, Yu, 96, 12.2 na sūkṣmam api saṃmohaṃ vyathāṃ vā pradadur yudhi //
Rām, Yu, 101, 8.1 labdho no vijayaḥ sīte svasthā bhava gatavyathā /
Rām, Utt, 22, 9.2 nākṣubhyata tadā rakṣo vyathā caivāsya nābhavat //
Saundarānanda
SaundĀ, 8, 19.2 punaricchati nīḍatṛṣṇayā patituṃ tatra gatavyatho dvijaḥ //
Amarakośa
AKośa, 1, 233.1 upādhir nā dharmacintā puṃsyādhirmānasī vyathā /
AKośa, 1, 258.2 pīḍā bādhā vyathā duḥkhamāmanasyaṃ prasūtijam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 20.1 hṛdvyathāmūtrasaṅgāṅgabhaṅgavṛddhyaśmaṣaṇḍhatāḥ /
AHS, Sū., 8, 29.1 aśraddhā hṛdvyathā śuddhe 'py udgāre rasaśeṣataḥ /
AHS, Sū., 10, 19.2 mūrchām ākuñcanaṃ kampaṃ kaṭīpṛṣṭhādiṣu vyathām //
AHS, Sū., 18, 9.1 vidradhis timiraṃ kācaḥ syandaḥ pakvāśayavyathā /
AHS, Sū., 29, 44.2 tīvravyatho vigrathitaścirāt saṃrohati vraṇaḥ //
AHS, Śār., 2, 23.1 mṛte 'ntarudaraṃ śītaṃ stabdhaṃ dhmātaṃ bhṛśavyatham /
AHS, Nidānasthāna, 2, 32.1 hṛdvyathā malasaṃsaṅgaḥ pravṛttir vālpaśo 'ti vā /
AHS, Nidānasthāna, 2, 39.2 savyathāśophavaivarṇyaṃ sarujaṃ kurute jvaram //
AHS, Nidānasthāna, 6, 15.1 sāmānyaṃ lakṣaṇaṃ teṣāṃ pramoho hṛdayavyathā /
AHS, Nidānasthāna, 7, 31.1 śiraḥpārśvāṃsakaṭyūruvaṅkṣaṇābhyadhikavyathāḥ /
AHS, Nidānasthāna, 9, 25.1 viguṇaḥ kuṇḍalībhūto vastau tīvravyatho 'nilaḥ /
AHS, Nidānasthāna, 11, 14.2 pramohas tamakaḥ kāso hṛdaye ghaṭṭanaṃ vyathā //
AHS, Nidānasthāna, 11, 16.1 pārśvayośca vyathā pāyau pavanasya nirodhanam /
AHS, Nidānasthāna, 11, 43.2 anirūpitasaṃsthānasthānavṛddhikṣayavyathaḥ //
AHS, Nidānasthāna, 13, 47.2 tatra vātāt parīsarpo vātajvarasamavyathaḥ //
AHS, Nidānasthāna, 15, 50.1 parakīyāviva gurū syātām atibhṛśavyathau /
AHS, Kalpasiddhisthāna, 2, 57.1 mahāsnehaḥ śakṛcchukravātasaṅgānilavyathāḥ /
AHS, Utt., 2, 21.1 śakṛn nānāvyathāvarṇaṃ mūtraṃ pītaṃ sitaṃ ghanam /
AHS, Utt., 15, 6.2 vyathāṃ tīvrām apaicchilyarāgaśophaṃ vilocanam //
AHS, Utt., 15, 15.1 adhimanthā yathāsvaṃ ca sarve syandādhikavyathāḥ /
AHS, Utt., 16, 9.1 vātapittakaphasaṃnipātajāṃ netrayor bahuvidhām api vyathām /
AHS, Utt., 19, 4.1 ghrāṇoparodhanistodadantaśaṅkhaśirovyathāḥ /
AHS, Utt., 19, 27.1 sānunāsikavāditvaṃ pūtināsaḥ śirovyathā /
AHS, Utt., 21, 11.2 vātād uṣṇasahā dantāḥ śītasparśe 'dhikavyathāḥ //
AHS, Utt., 21, 14.1 cālaścaladbhir daśanair bhakṣaṇād adhikavyathaiḥ /
AHS, Utt., 23, 6.2 prakāśāsahatā ghrāṇasrāvo 'kasmād vyathāśamau //
AHS, Utt., 25, 8.2 kṣārokṣitakṣatasamavyatho rāgoṣmapākavān //
AHS, Utt., 26, 6.2 tīvravyathaṃ kavoṣṇena balātailena vā punaḥ //
AHS, Utt., 28, 10.2 pādāṅguṣṭhasamā sarvair doṣair nānāvidhavyathā //
AHS, Utt., 33, 30.2 sraṃsaṃ vaṅkṣaṇapārśvādau vyathāṃ gulmaṃ krameṇa ca //
AHS, Utt., 37, 13.1 ucciṭiṅgastu vaktreṇa daśatyabhyadhikavyathaḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 5.5 tatra nijāstu doṣotthāsteṣu pūrvaṃ vātādayo vaiṣamyamāpadyante tato vyathābhinirvartate /
ASaṃ, 1, 22, 5.6 bāhyahetujāstvāgantavasteṣu vyathā pūrvamupajāyate tato doṣavaiṣamyam /
Bhallaṭaśataka
BhallŚ, 1, 13.1 gate tasmin bhānau tribhuvanasamunmeṣavirahavyathāṃ candro neṣyaty anucitam ato nāsty asadṛśam /
Bodhicaryāvatāra
BoCA, 3, 8.1 kṣutpipāsāvyathāṃ hanyām annapānapravarṣaṇaiḥ /
BoCA, 5, 2.1 adāntā mattamātaṃgā na kurvantīha tāṃ vyathām /
BoCA, 5, 29.2 gatāpi pratyupasthāpyā saṃsmṛtyāpāyikīṃ vyathām //
BoCA, 6, 14.2 tasmānmṛduvyathābhyāsāt soḍhavyāpi mahāvyathā //
BoCA, 6, 14.2 tasmānmṛduvyathābhyāsāt soḍhavyāpi mahāvyathā //
BoCA, 6, 16.2 saukumāryaṃ na kartavyamanyathā vardhate vyathā //
BoCA, 6, 18.2 duḥkhaduryodhanastasmād bhavedabhibhavedvyathām //
BoCA, 6, 19.2 saṃgrāmo hi saha kleśairyuddhe ca sulabhā vyathā //
BoCA, 6, 42.1 mayāpi pūrvaṃ sattvānāmīdṛśyeva vyathā kṛtā /
BoCA, 6, 44.2 tṛṣṇāndhena mayā tatra vyathāyāṃ kutra kupyate //
BoCA, 6, 64.2 na yujyate mama dveṣo buddhādīnāṃ na hi vyathā //
BoCA, 6, 66.1 cetanācetanakṛtā dehināṃ niyatā vyathā /
BoCA, 6, 66.2 sā vyathā cetane dṛṣṭā kṣamasvaināṃ vyathāmataḥ //
BoCA, 6, 66.2 sā vyathā cetane dṛṣṭā kṣamasvaināṃ vyathāmataḥ //
BoCA, 6, 73.2 tan nārakavyathāhetuḥ krodhaḥ kasmān na vāryate //
BoCA, 6, 122.1 yeṣāṃ sukhe yānti mudaṃ munīndrā yeṣāṃ vyathāyāṃ praviśanti manyum /
BoCA, 6, 123.2 sattvavyathāyāmapi tadvadeva na prītyupāyo'sti dayāmayānām //
BoCA, 6, 131.1 kupitaḥ kiṃ nṛpaḥ kuryādyena syānnarakavyathā /
BoCA, 7, 13.1 nirudyamaphalākāṅkṣin sukumāra bahuvyatha /
BoCA, 7, 22.2 naṣṭaśalyavyathāpohe tadutpādanaduḥkhavat //
BoCA, 7, 27.2 mithyākalpanayā citte pāpātkāye yato vyathā //
BoCA, 7, 34.2 aprameyavyathābhājye noraḥ sphuṭati me katham //
BoCA, 8, 33.2 nānyasya tadvyathābhāgaḥ kiṃ priyairvighnakārakaiḥ //
BoCA, 8, 37.1 na cāntikacarāḥ kecicchocantaḥ kurvate vyathām /
BoCA, 8, 71.2 tadarthamarjanāyāso narakādiṣu ca vyathā //
BoCA, 8, 84.2 kāmānāmupamāṃ yānti narakādivyathāsmṛteḥ //
BoCA, 8, 154.1 sukhāc ca cyāvanīyo 'yaṃ yojyo'smadvyathayā sadā /
BoCA, 9, 157.1 mṛtāḥ patantyapāyeṣu dīrghatīvravyatheṣu ca /
BoCA, 10, 2.1 sarvāsu dikṣu yāvantaḥ kāyacittavyathāturāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 14.1 khātapātavyathājātasaṃjñānāśāt kṣaṇaṃ tataḥ /
BKŚS, 5, 86.2 śvaśrūs tasyā mukhaṃ dṛṣṭvā bubudhe dohadavyathām //
Daśakumāracarita
DKCar, 1, 1, 78.2 dayāviṣṭahṛdayo 'haṃ mantrabalena viṣavyathāmapanetumakṣamaḥ samīpakuñjeṣvauṣadhiviśeṣamanviṣya pratyāgato vyutkrāntajīvitāṃ tāṃ vyalokayam //
DKCar, 2, 2, 86.1 atha punaḥ prakīrṇamalapaṅkaḥ prabalakeśaluñcanavyathaḥ prakṛṣṭatamakṣutpipāsādiduḥkhaḥ sthānāsanaśayanabhojaneṣvapi dvipa iva navagraho balavatībhir yantraṇābhirudvejitaḥ pratyavāmṛśam //
Harṣacarita
Harṣacarita, 1, 119.1 tat kathayāgamanenāpuṇyabhāk katamo vijṛmbhitavirahavyathaḥ śūnyatāṃ nīto deśaḥ kva vā gantavyaṃ ko vāyamapahṛtaharahuṅkārāhaṅkāro 'para ivānanyajo yuvā kiṃnāmno vā samṛddhatapasaḥ pitur ayam amṛtavarṣī kaustubhamaṇiriva harer hṛdayam āhlādayati kā cāsya tribhuvananamasyā vibhātasaṃdhyeva mahatas tejaso jananī kāni vāsya puṇyabhāñji bhajanty abhikhyām akṣarāṇy āryaparijñāne 'py ayameva kramaḥ kautukānurodhino hṛdayasyety uktavatyāṃ tasyāṃ prakaṭitaśrayo 'sau prativyājahāra āyuṣmati satāṃ hi priyaṃvadatā kulavidyā //
Kāvyālaṃkāra
KāvyAl, 2, 72.1 parānīkāni bhīmāni vivikṣorna tava vyathā /
Kūrmapurāṇa
KūPur, 2, 11, 78.1 anapekṣaḥ śucirdakṣa udāsīno gatavyathaḥ /
Matsyapurāṇa
MPur, 160, 15.2 kumārasya vyathā nābhūddaityāstranihatasya tu //
MPur, 163, 5.2 avadhyasya mṛgendrasya na vyathāṃ cakrurāhave //
Meghadūta
Megh, Uttarameghaḥ, 49.2 itthaṃ cetaś caṭulanayane durlabhaprārthanaṃ me gāḍhoṣmābhiḥ kṛtam aśaraṇaṃ tvadviyogavyathābhiḥ //
Suśrutasaṃhitā
Su, Sū., 2, 9.3 akālavidyutstanayitnughoṣe svatantrarāṣṭrakṣitipavyathāsu //
Su, Sū., 5, 32.2 ītayaste praśāmyantu sadā bhava gatavyathaḥ //
Su, Sū., 23, 3.2 tatra vayaḥsthānāṃ pratyagradhātutvādāśu vraṇā rohanti dṛḍhānāṃ sthirabahumāṃsatvācchastramavacāryamāṇaṃ sirāsnāyvādiviśeṣānna prāpnoti prāṇavatāṃ vedanābhighātāhārayantraṇādibhir na glānirutpadyate sattvavatāṃ dāruṇair api kriyāviśeṣair na vyathā bhavati tasmād eteṣāṃ sukhasādhanīyatamāḥ //
Su, Utt., 39, 35.2 tṛṣṇā moho madaḥ stambho dāhaḥ śītaṃ hṛdi vyathā //
Su, Utt., 55, 16.2 kaṇṭhāsyaśoṣaḥ śravaṇāvarodhastṛṣṇābhighātāddhṛdaye vyathā ca //
Viṣṇupurāṇa
ViPur, 5, 30, 71.2 nīyatāṃ pārijāto 'yaṃ devāḥ santu gatavyathāḥ //
Śatakatraya
ŚTr, 2, 15.1 udvṛttaḥ stanabhāra eṣa tarale netre cale bhrūlate rāgādhiṣṭhitam oṣṭhapallavam idaṃ kurvantu nāma vyathām /
Bhāgavatapurāṇa
BhāgPur, 3, 1, 16.2 sa ittham atyulbaṇakarṇabāṇair gatavyatho 'yād uru mānayānaḥ //
BhāgPur, 3, 22, 24.1 prattāṃ duhitaraṃ samrāṭ sadṛkṣāya gatavyathaḥ /
BhāgPur, 4, 4, 4.2 sapārṣadayakṣā maṇimanmadādayaḥ purovṛṣendrās tarasā gatavyathāḥ //
Bhāratamañjarī
BhāMañj, 1, 776.2 jānātu madbhujāyantraniḥśeṣaviṣamāṃ vyathām //
BhāMañj, 1, 979.2 duḥkhavyathāṃ na jānāti jaḍarāśiḥ kathaṃ tu vā //
BhāMañj, 7, 251.1 atrāntare putraśokavyathātāpralāpinīm /
BhāMañj, 7, 483.1 bhīmabāṇavinirbhinnaḥ saṃstambhyādhirathirvyathām /
BhāMañj, 7, 610.1 tadbāṇaśatanirbhinno vyathāṃ saṃstambya sātyakiḥ /
BhāMañj, 7, 633.2 taṃ dṛṣṭvā vikaṭājvālaṃ pāṭitānāṃ vyathāravaḥ //
BhāMañj, 10, 82.1 vyathāṃ saṃstambhya bhīmo 'tha ghūrṇamānatanuḥ kṣaṇam /
BhāMañj, 11, 15.2 punaryena na yāsyāmo duryodhanavadhavyathām //
BhāMañj, 11, 61.2 vyathayā marmadinyā bhakṣayantaṃ vasuṃdharām //
BhāMañj, 13, 22.1 guruprabodhacakito yāvatsehe sa tadvyathām /
BhāMañj, 13, 27.2 kastvaṃ nāsi dvijo nūnaṃ kṣattrastīvravyathāsahaḥ //
BhāMañj, 13, 38.2 uvāca kuntī dhairyeṇa vidhūya tanayavyathām //
BhāMañj, 13, 248.2 prasannakaraṇajñānapaṭurbhava gatavyathaḥ //
BhāMañj, 13, 249.2 karāmṛtakarāluptavyathaṃ cakre suravratam //
BhāMañj, 13, 254.1 tataḥ pṛṣṭo harirbhīṣmaṃ śāntavyathamanāmayam /
BhāMañj, 13, 565.2 baḍiśeneva matsyānāṃ viśvāsanavyathā nṛṇām //
BhāMañj, 13, 1223.2 tamūce mā kṛthāḥ putra mithyaivānuśayavyathām //
BhāMañj, 13, 1685.2 tulyavyathe 'sminsaṃsāre bhuñjānaḥ kiṃ na lajjate //
Garuḍapurāṇa
GarPur, 1, 147, 17.1 hṛdvyathā malasaṃsargaḥ pravṛttirvālpaśo 'ti vā /
GarPur, 1, 147, 25.2 savyathāśokavaivarṇyaṃ sarujaṃ kurute jvaram //
GarPur, 1, 155, 11.1 sāmānyalakṣaṇaṃ teṣāṃ pramoho hṛdayavyathā /
GarPur, 1, 156, 31.2 śiraḥpārśvāṃsajaṅghoruvaṅkṣaṇādyadhikavyathāḥ //
GarPur, 1, 158, 25.2 viguṇaḥ kuṇḍalībhūto bastau tīvravyatho 'nilaḥ //
GarPur, 1, 160, 16.2 pārśvayośca vyathā pāyau pavanasya nirodhanam //
GarPur, 1, 160, 43.2 anirūpitasaṃsthāno vividhāṃ janayedvyathām //
GarPur, 1, 161, 24.2 śoṇitādvā rasādibhyo vivṛddho janayedvyathām //
GarPur, 1, 163, 5.1 tatra vātātsa vīsarpo vātajvarasamavyathaḥ /
Gītagovinda
GītGov, 3, 21.1 bhrūcāpe nihitaḥ kaṭākṣaviśikhaḥ nirmātu marmavyathām śyāmātmā kuṭilaḥ karotu kabarībhāraḥ api mārodyamam /
GītGov, 7, 37.2 vidhuḥ atīva tanoti manobhuvaḥ sahṛdaye hṛdaye madanavyathām //
Hitopadeśa
Hitop, 1, 139.2 aseviteśvaradvāram adṛṣṭavirahavyatham /
Hitop, 4, 16.14 etacchrutvā savyatho vyāghro 'cintayad yāvad anena muninā sthīyate tāvad idaṃ me svarūpākhyānam akīrtikaraṃ na palāyiṣyate ity ālocya mūṣikas taṃ muniṃ hantuṃ gataḥ /
Kathāsaritsāgara
KSS, 1, 2, 75.2 māmādāya nijotsāhaśamitāśeṣatadvyatham //
KSS, 1, 4, 128.2 tanayānāṃ kṣudhārtānāṃ paśyan prāṇodgamavyathām //
KSS, 2, 5, 109.1 sa papāta vyathākrānto mukhena rudhiraṃ vaman /
KSS, 3, 1, 82.2 sītādevyā na kiṃ rāmo viṣehe virahavyathām //
KSS, 3, 2, 27.2 paśyantī rāmacarite sītāṃ sehe nijavyathām //
KSS, 4, 2, 92.2 vyarthaṃ vahati tat kāmaḥ kodaṇḍam iti me vyathā //
KSS, 6, 2, 25.1 tacchrutvā bhikṣuravadanmā bhūd amba tava vyathā /
Kādambarīsvīkaraṇasūtramañjarī
KādSvīS, 1, 11.1 kriyamāṇe 'nuprāśane nirbhedavyathā nānubhūyate //
Kṛṣiparāśara
KṛṣiPar, 1, 69.1 āghātavātaduṣṭānāṃ nṛṇāmaṅge vyathā yadi /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 18.2, 1.0 pāśāvṛtadṛkkriyāvṛttiṣv aṇuṣu tattatpāśaśaktyanuvartanadvāreṇa janmadrāvaṇādiduḥkhadāyitvād vāmo 'pi parameśvaras tadabhyudayāyaiva pravṛttatvān na duḥkhahetur avagamyate yathā vaidyaḥ kṣāraśastrādinā rogiṇaṃ vyathayann api koṭau prānte abhimatasyārogyalakṣaṇasyārthasya sādhakatvāt vyathāheturapi na duḥkhadāyitvenaiva jñāyate //
Narmamālā
KṣNarm, 1, 31.1 bhagnavyatho 'tha saṃtyajya vrataṃ prāyāddigantaram /
Rasaratnasamuccaya
RRS, 2, 51.2 jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān //
RRS, 15, 74.1 udāvartaṃ ca viḍbandhaṃ vyathāṃ ca jaṭharodbhavām /
Rasendracūḍāmaṇi
RCūM, 10, 53.2 jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān //
Rājanighaṇṭu
RājNigh, Śālm., 63.2 tadbījaṃ dīpanaṃ pathyaṃ śūlagulmavyathāpaham //
RājNigh, Āmr, 166.1 ciñcāpattraṃ ca śophaghnaṃ raktadoṣavyathāpaham /
Skandapurāṇa
SkPur, 1, 16.1 dṛṣṭvaiva sa maheśānaṃ vyāso 'bhūdvigatavyathaḥ /
SkPur, 20, 66.2 na mṛtyukālā bahavaḥ kariṣyanti mama vyathām //
Ānandakanda
ĀK, 1, 15, 427.2 sandhivātaṃ bhramaṃ chardimunmādaṃ mastakavyathām //
ĀK, 1, 20, 131.1 ayuktyābhyāsanāddhikkākarṇarogaśirovyathā /
Āryāsaptaśatī
Āsapt, 2, 26.1 anayanapathe priye na vyathā yathā dṛśya eva duṣprāpe /
Āsapt, 2, 71.2 śatadhautam ājyam iva me smaraśaradāhavyathāṃ harati //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 20, 7, 2.0 āganturutpannaḥ san vyathāpūrvamiti pīḍāṃ prathamaṃ kṛtvā paścāddoṣāṇāṃ vaiṣamyamiti doṣavaiṣamyalakṣaṇam uktaṃ svalakṣaṇakārakaṃ tu vaiṣamyamāgantorāditaḥprabhṛti vidyamānamapyakiṃcitkaramiti bhāvaḥ //
Śyainikaśāstra
Śyainikaśāstra, 5, 44.2 ghātaje volayugmāṃsaṃ deyaṃ gātre'pi savyathe //
Bhāvaprakāśa
BhPr, 6, 2, 100.2 ajīrṇaṃ śūlamādhmānaṃ pārśvaśūlaṃ kaṭivyathām //
BhPr, 6, 8, 177.1 aśuddhaṃ kurute vajraṃ kuṣṭhaṃ pārśvavyathāṃ tathā /
BhPr, 7, 3, 240.1 aśuddhaṃ kurute vajraṃ kuṣṭhaṃ pārśvavyathāṃ tathā /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 10.1, 2.0 nirgataṃ tanūruhaṃ yasmāt tat nistanūruhaṃ tanūruhāṇāṃ prādurbhāveṇa rahitaṃ tac ca tat varāṅgaṃ ca tasya sambhedanaṃ svakīyenodañjinā mukhavidāraṇaṃ tādṛkkarmaṇi kriyamāṇe ajñātanarmavyāpārāyaireyaprāśanaṃ kārayitavyam kṛte aireyaprāśane manasijasadmavidīrṇavyathā sambhedakāle nānubhūyate itarathā sadmavidīrṇajanyavyathayā sadmani sthitānāṃ nāḍīnāṃ viparyāsena vyānavāyau saṃkaṭavyathā atitarām anubhūyate tadvyathānivāraṇārthaṃ nidhuvanāt pūrvaṃ dvipalapramāṇaṃ kāpiśāyanaṃ pāyayitavyam ity arthaḥ //
KādSvīSComm zu KādSvīS, 10.1, 2.0 nirgataṃ tanūruhaṃ yasmāt tat nistanūruhaṃ tanūruhāṇāṃ prādurbhāveṇa rahitaṃ tac ca tat varāṅgaṃ ca tasya sambhedanaṃ svakīyenodañjinā mukhavidāraṇaṃ tādṛkkarmaṇi kriyamāṇe ajñātanarmavyāpārāyaireyaprāśanaṃ kārayitavyam kṛte aireyaprāśane manasijasadmavidīrṇavyathā sambhedakāle nānubhūyate itarathā sadmavidīrṇajanyavyathayā sadmani sthitānāṃ nāḍīnāṃ viparyāsena vyānavāyau saṃkaṭavyathā atitarām anubhūyate tadvyathānivāraṇārthaṃ nidhuvanāt pūrvaṃ dvipalapramāṇaṃ kāpiśāyanaṃ pāyayitavyam ity arthaḥ //
KādSvīSComm zu KādSvīS, 10.1, 2.0 nirgataṃ tanūruhaṃ yasmāt tat nistanūruhaṃ tanūruhāṇāṃ prādurbhāveṇa rahitaṃ tac ca tat varāṅgaṃ ca tasya sambhedanaṃ svakīyenodañjinā mukhavidāraṇaṃ tādṛkkarmaṇi kriyamāṇe ajñātanarmavyāpārāyaireyaprāśanaṃ kārayitavyam kṛte aireyaprāśane manasijasadmavidīrṇavyathā sambhedakāle nānubhūyate itarathā sadmavidīrṇajanyavyathayā sadmani sthitānāṃ nāḍīnāṃ viparyāsena vyānavāyau saṃkaṭavyathā atitarām anubhūyate tadvyathānivāraṇārthaṃ nidhuvanāt pūrvaṃ dvipalapramāṇaṃ kāpiśāyanaṃ pāyayitavyam ity arthaḥ //
KādSvīSComm zu KādSvīS, 10.1, 2.0 nirgataṃ tanūruhaṃ yasmāt tat nistanūruhaṃ tanūruhāṇāṃ prādurbhāveṇa rahitaṃ tac ca tat varāṅgaṃ ca tasya sambhedanaṃ svakīyenodañjinā mukhavidāraṇaṃ tādṛkkarmaṇi kriyamāṇe ajñātanarmavyāpārāyaireyaprāśanaṃ kārayitavyam kṛte aireyaprāśane manasijasadmavidīrṇavyathā sambhedakāle nānubhūyate itarathā sadmavidīrṇajanyavyathayā sadmani sthitānāṃ nāḍīnāṃ viparyāsena vyānavāyau saṃkaṭavyathā atitarām anubhūyate tadvyathānivāraṇārthaṃ nidhuvanāt pūrvaṃ dvipalapramāṇaṃ kāpiśāyanaṃ pāyayitavyam ity arthaḥ //
KādSvīSComm zu KādSvīS, 11.1, 2.0 priyasakhīdvārā kriyamāṇe 'nuprāśane satīti jñeyam madāvirbhāveṇa anusaṃdhānābhāvāt nirbhedajanyā vyathā nānubhūyate ity arthaḥ //
KādSvīSComm zu KādSvīS, 13.1, 4.0 sambhedite 'pi varāṅge kāpiśāyanaprāśanena atisaṃkocaṃ prāptasya yoṣāyāḥ varāṅgasya vivarakaraṇe udañjau mahatī vyathā prādurbhūyate iti bhāvaḥ //
Haribhaktivilāsa
HBhVil, 5, 194.2 dalitasakalamarmavihvalāṅgapravisṛtaduḥsahavepathuvyathānām //
Mugdhāvabodhinī
MuA zu RHT, 1, 3.2, 1.0 yaḥ pūrvaviśiṣṭo harajas tasmādanyaḥ karuṇāparo dayāvān kaḥ na ko 'pi yato rujaṃ śarīravyathāṃ harati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 122, 27.2 yenāhaṃ kālapāśaistvāṃ saṃyamāmi gatavyathaḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 42.1 sarvāṅgeṣu vyathā jātā tasyāḥ praskhalanān muneḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 46.3 vyathāmutpādya ṛṣaye duḥkhādduḥkhavilāsini //
SkPur (Rkh), Revākhaṇḍa, 171, 52.2 paravyathāṃ na jānīṣe vyacarantī yadṛcchayā /
SkPur (Rkh), Revākhaṇḍa, 209, 98.2 yathā vyathāsikāṣṭhaiśca samiddhairdahanātmakaiḥ //
Yogaratnākara
YRā, Dh., 139.2 ārtiśvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharam mandāgniṃ jaṭharavyathāṃ vijayate khaṃ hanti sarvāmayān //
YRā, Dh., 155.3 sarvaśvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ pariharecchleṣmāmayān niścitam //
YRā, Dh., 271.2 agnimāndyabaddhakoṣṭhahṛdvyathānāśanaṃ param //