Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Kumārasaṃbhava
Kāvyādarśa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Nibandhasaṃgraha
Āyurvedadīpikā

Carakasaṃhitā
Ca, Sū., 1, 58.1 praśāmyatyauṣadhaiḥ pūrvo daivayuktivyapāśrayaiḥ /
Ca, Sū., 6, 3.2 yasyartusātmyaṃ viditaṃ ceṣṭāhāravyapāśrayam //
Ca, Sū., 6, 49.1 ityuktam ṛtusātmyaṃ yacceṣṭāhāravyapāśrayam /
Ca, Sū., 9, 25.1 cikitsite trayaḥ pādā yasmādvaidyavyapāśrayaḥ /
Ca, Sū., 11, 54.1 trividhamauṣadhamiti daivavyapāśrayaṃ yuktivyapāśrayaṃ sattvāvajayaśca /
Ca, Sū., 11, 54.1 trividhamauṣadhamiti daivavyapāśrayaṃ yuktivyapāśrayaṃ sattvāvajayaśca /
Ca, Sū., 11, 54.2 tatra daivavyapāśrayaṃ mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādi yuktivyapāśrayaṃ punarāhārauṣadhadravyāṇāṃ yojanā sattvāvajayaḥ punarahitebhyo'rthebhyo manonigrahaḥ //
Ca, Sū., 11, 54.2 tatra daivavyapāśrayaṃ mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādi yuktivyapāśrayaṃ punarāhārauṣadhadravyāṇāṃ yojanā sattvāvajayaḥ punarahitebhyo'rthebhyo manonigrahaḥ //
Ca, Vim., 8, 87.3 taddvividhaṃ vyapāśrayabhedād daivavyapāśrayaṃ yuktivyapāśrayaṃ ceti /
Ca, Vim., 8, 87.3 taddvividhaṃ vyapāśrayabhedād daivavyapāśrayaṃ yuktivyapāśrayaṃ ceti /
Ca, Vim., 8, 87.3 taddvividhaṃ vyapāśrayabhedād daivavyapāśrayaṃ yuktivyapāśrayaṃ ceti /
Ca, Vim., 8, 87.4 tatra daivavyapāśrayaṃ mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādi yuktivyapāśrayaṃ saṃśodhanopaśamane ceṣṭāśca dṛṣṭaphalāḥ /
Ca, Vim., 8, 87.4 tatra daivavyapāśrayaṃ mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādi yuktivyapāśrayaṃ saṃśodhanopaśamane ceṣṭāśca dṛṣṭaphalāḥ /
Ca, Indr., 12, 89.2 dūtasvapnāturotpātayuktisiddhivyapāśrayam //
Ca, Cik., 3, 318.1 daivavyapāśrayaṃ tatra sarvamauṣadhamiṣyate /
Mahābhārata
MBh, 1, 193, 12.2 yatiṣyante na rājyāya sa hi teṣāṃ vyapāśrayaḥ //
MBh, 3, 38, 8.2 tvayi vyapāśrayo 'smākaṃ tvayi bhāraḥ samāhitaḥ /
MBh, 3, 176, 28.1 paśya daivopaghātāddhi bhujavīryavyapāśrayam /
MBh, 3, 221, 42.2 dānavān pratyayudhyanta śakraṃ kṛtvā vyapāśrayam //
MBh, 3, 264, 24.2 alaṃ tava vināśāya rāmavīryavyapāśrayāt //
MBh, 6, BhaGī 3, 18.2 na cāsya sarvabhūteṣu kaścidarthavyapāśrayaḥ //
MBh, 6, BhaGī 18, 56.1 sarvakarmāṇyapi sadā kurvāṇo madvyapāśrayaḥ /
MBh, 6, 108, 33.1 eṣa saṃdṛśyate pārtho vāsudevavyapāśrayaḥ /
MBh, 6, 112, 97.1 vijitastava putro 'pi bhīṣmabāhuvyapāśrayaḥ /
MBh, 6, 117, 32.1 yudhyasva nirahaṃkāro balavīryavyapāśrayaḥ /
MBh, 7, 9, 71.1 yeṣāṃ ca puruṣavyāghraḥ śārṅgadhanvā vyapāśrayaḥ /
MBh, 7, 45, 2.2 kiṃtu nātyadbhutaṃ teṣāṃ yeṣāṃ dharmo vyapāśrayaḥ //
MBh, 7, 98, 10.2 ko 'nyaḥ sthāsyati saṃgrāme bhīto bhīte vyapāśraye //
MBh, 8, 43, 61.1 mṛdnanti ca naravyāghrā bhīmasenavyapāśrayāt /
MBh, 9, 18, 25.2 kathaṃ teṣāṃ jayo na syād yeṣāṃ dharmo vyapāśrayaḥ //
MBh, 12, 59, 113.1 yaścātra dharmanītyukto daṇḍanītivyapāśrayaḥ /
MBh, 12, 206, 17.1 sparśanebhyastathā vāyuḥ prāṇāpānavyapāśrayaḥ /
MBh, 13, 59, 11.1 vidyāvedavratasnātān avyapāśrayajīvinaḥ /
MBh, 13, 130, 18.2 gacchanti munayaḥ siddhā ṛṣidharmavyapāśrayāt //
MBh, 13, 131, 10.1 vaiśyakarma ca yo vipro lobhamohavyapāśrayaḥ /
MBh, 14, 37, 7.1 paricaryā ca śuśrūṣā sevā tṛṣṇā vyapāśrayaḥ /
MBh, 14, 47, 2.1 avidūrāt paraṃ brahma vedavidyāvyapāśrayam /
Rāmāyaṇa
Rām, Su, 46, 53.1 ko 'yaṃ kasya kuto vāpi kiṃ kāryaṃ ko vyapāśrayaḥ /
Rām, Yu, 6, 10.1 guṇadoṣāv aniścitya tyaktvā daivavyapāśrayam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 1, 171.1 śāpātharvaṇamantrotthe vidhir daivavyapāśrayaḥ /
AHS, Cikitsitasthāna, 5, 83.3 daivavyapāśrayaṃ tattad atharvoktaṃ ca pūjitam //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 4.1 punarapi ca trividhamauṣadhaṃ daivavyapāśrayaṃ yuktivyapāśrayaṃ sattvāvajayaśceti /
ASaṃ, 1, 12, 4.1 punarapi ca trividhamauṣadhaṃ daivavyapāśrayaṃ yuktivyapāśrayaṃ sattvāvajayaśceti /
ASaṃ, 1, 12, 4.2 tatra daivavyapāśrayaṃ mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇidhānagamanādi /
ASaṃ, 1, 12, 4.3 yuktivyapāśrayam āhārauṣadhayojanādi /
ASaṃ, 1, 12, 7.3 ubhayārthakāri punardaivavyapāśrayamauṣadham /
Kumārasaṃbhava
KumSaṃ, 8, 29.2 dakṣiṇetarabhujavyapāśrayāṃ vyājahāra sahadharmacāriṇīm //
Kāvyādarśa
KāvĀ, 1, 95.1 niḥṣṭhyūtodgīrṇavāntādi gauṇavṛttivyapāśrayam /
Suśrutasaṃhitā
Su, Utt., 3, 3.1 pṛthagdoṣāḥ samastā vā yadā vartmavyapāśrayāḥ /
Su, Utt., 3, 4.1 vivardhya māṃsaṃ raktaṃ ca tadā vartmavyapāśrayān /
Viṣṇupurāṇa
ViPur, 6, 6, 12.1 iyāja so 'pi subahūn yajñāñjñānavyapāśrayaḥ /
ViPur, 6, 7, 77.1 anye tu puruṣavyāghra cetaso ye vyapāśrayāḥ /
Bhāgavatapurāṇa
BhāgPur, 8, 8, 21.2 kaścin mahāṃstasya na kāmanirjayaḥ sa īśvaraḥ kiṃ parato vyapāśrayaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 25.2, 4.0 prakṛtibhāvānupapatteḥ bhūyo pradhānahetustathā kalpata tannecchati tasmād ghṛtamāhuḥ prakṣālyamānam daivavyapāśrayaṃ śukrasya svābhāvikaprakṛtibhāve bhayaṃ iti pradhānahetustathā tannecchati ghṛtamāhuḥ daivavyapāśrayaṃ svābhāvikaprakṛtibhāve pradhānahetustathā tannecchati svābhāvikaprakṛtibhāve bahutaramiti nānye //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 3.2, 5.0 ceṣṭāhāravyapāśrayaṃ ceṣṭāhāragocaram //
ĀVDīp zu Ca, Nid., 1, 7, 3.0 tatrādharmakāryatvena vyādhīnāṃ daivavyapāśrayaprāyaścittabalimaṅgaletyādicikitsāsādhyatvaṃ pratīyate rudrakopabhavatvena ca jvarasya mahāprabhāvatvaṃ tathāgneyatvaṃ ca pratīyate krodho hyāgneyaḥ tena tanmayo jvaro'pyāgneyaḥ //