Occurrences

Baudhāyanadharmasūtra
Gopathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Saṃvitsiddhi
Suśrutasaṃhitā
Viṣṇusmṛti
Bhāgavatapurāṇa
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Tantrāloka
Śivasūtravārtika

Baudhāyanadharmasūtra
BaudhDhS, 2, 4, 18.3 gṛhṇīyātāṃ vipraviśau śastraṃ dharmavyapekṣayā //
Gopathabrāhmaṇa
GB, 2, 2, 5, 7.0 api vaiṣāṃ vyapekṣayā mantrakalpabrāhmaṇānām aprayogād yathoktānāṃ vā dakṣiṇānām apradānāddhīnād vātiriktād votpātādbhuteṣu prāyaścittavyatikramād iti //
Mahābhārata
MBh, 1, 99, 32.1 sa tvaṃ vyapekṣayā bhrātuḥ saṃtānāya kulasya ca /
MBh, 5, 186, 24.2 netyavocam ahaṃ tāṃśca kṣatradharmavyapekṣayā //
MBh, 12, 31, 19.2 na ca taṃ parvataḥ kiṃcid uvācendravyapekṣayā //
MBh, 15, 2, 7.2 tat sarvam anvavartanta dhṛtarāṣṭravyapekṣayā //
Rāmāyaṇa
Rām, Ay, 40, 24.2 tvayi dharmavyapekṣe tu kiṃ syād dharmam avekṣitum //
Daśakumāracarita
DKCar, 2, 8, 117.0 uttamāṅganopabhoge 'pyarthadharmayoḥ saphalīkaraṇam puṣkalaḥ puruṣābhimānaḥ bhāvajñānakauśalam alobhakliṣṭam āceṣṭitam akhilāsu kalāsu vaicakṣaṇyam alabdhopalabdhilabdhānurakṣaṇarakṣitopabhogabhuktānusaṃdhānaruṣṭānunayādiṣv ajasram abhyupāyaracanayā buddhivācoḥ pāṭavam utkṛṣṭaśarīrasaṃskārātsubhagaveṣatayā lokasaṃbhāvanīyatā paraṃ suhṛtpriyatvam garīyasī parijanavyapekṣā smitapūrvābhibhāṣitvam udriktasattvatā dākṣiṇyānuvartanam //
Saṃvitsiddhi
SaṃSi, 1, 179.2 bhedavyāhārahetuḥ syāt pratiyogivyapekṣayā //
Suśrutasaṃhitā
Su, Sū., 7, 21.2 nirharettu śanaiḥ śalyaṃ śastrayuktivyapekṣayā //
Viṣṇusmṛti
ViSmṛ, 99, 22.2 dharmavyapekṣāsu dayānvitāsu sthitā sadāhaṃ madhusūdane ca //
Bhāgavatapurāṇa
BhāgPur, 4, 3, 18.1 naitādṛśānāṃ svajanavyapekṣayā gṛhān pratīyād anavasthitātmanām /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 155.2 prīṇanārthaṃ harer nityaṃ na tu kāmavyapekṣayā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 5.1 kim anyad yatraitad dvitayaṃ pramāṇaprameyalakṣaṇaṃ tatra pramātṛpramityātmakam anyad api dvayam anyonyasattvavyapekṣatvāt sthitam eva //
Tantrāloka
TĀ, 1, 91.2 dūrāsannādiko bhedaścitsvātantryavyapekṣayā //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 34.1, 3.0 tuśabdo 'ntaram ākhyāti vakṣyamāṇavyapekṣayā //
ŚSūtraV zu ŚSūtra, 3, 34.1, 4.0 evam uttarasūtrastho 'py etatsūtravyapekṣayā //