Occurrences

Baudhāyanadharmasūtra
Gopathabrāhmaṇa
Mahābhārata
Saṃvitsiddhi
Suśrutasaṃhitā
Bhāgavatapurāṇa
Kṛṣṇāmṛtamahārṇava
Tantrāloka
Śivasūtravārtika

Baudhāyanadharmasūtra
BaudhDhS, 2, 4, 18.3 gṛhṇīyātāṃ vipraviśau śastraṃ dharmavyapekṣayā //
Gopathabrāhmaṇa
GB, 2, 2, 5, 7.0 api vaiṣāṃ vyapekṣayā mantrakalpabrāhmaṇānām aprayogād yathoktānāṃ vā dakṣiṇānām apradānāddhīnād vātiriktād votpātādbhuteṣu prāyaścittavyatikramād iti //
Mahābhārata
MBh, 1, 99, 32.1 sa tvaṃ vyapekṣayā bhrātuḥ saṃtānāya kulasya ca /
MBh, 5, 186, 24.2 netyavocam ahaṃ tāṃśca kṣatradharmavyapekṣayā //
MBh, 12, 31, 19.2 na ca taṃ parvataḥ kiṃcid uvācendravyapekṣayā //
MBh, 15, 2, 7.2 tat sarvam anvavartanta dhṛtarāṣṭravyapekṣayā //
Saṃvitsiddhi
SaṃSi, 1, 179.2 bhedavyāhārahetuḥ syāt pratiyogivyapekṣayā //
Suśrutasaṃhitā
Su, Sū., 7, 21.2 nirharettu śanaiḥ śalyaṃ śastrayuktivyapekṣayā //
Bhāgavatapurāṇa
BhāgPur, 4, 3, 18.1 naitādṛśānāṃ svajanavyapekṣayā gṛhān pratīyād anavasthitātmanām /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 155.2 prīṇanārthaṃ harer nityaṃ na tu kāmavyapekṣayā //
Tantrāloka
TĀ, 1, 91.2 dūrāsannādiko bhedaścitsvātantryavyapekṣayā //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 34.1, 3.0 tuśabdo 'ntaram ākhyāti vakṣyamāṇavyapekṣayā //
ŚSūtraV zu ŚSūtra, 3, 34.1, 4.0 evam uttarasūtrastho 'py etatsūtravyapekṣayā //