Occurrences

Atharvaprāyaścittāni
Aṣṭasāhasrikā
Carakasaṃhitā
Yogasūtra
Bodhicaryāvatāra
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Liṅgapurāṇa
Viṣṇupurāṇa
Yogasūtrabhāṣya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Mṛgendraṭīkā
Rasādhyāyaṭīkā
Sūryaśatakaṭīkā
Ānandakanda
Āyurvedadīpikā
Haribhaktivilāsa
Janmamaraṇavicāra

Atharvaprāyaścittāni
AVPr, 4, 2, 9.2 na tapavarganimittābhāvāt pradhānalope 'ntarāye vā nirvaped vyāpadyeta //
Aṣṭasāhasrikā
ASāh, 2, 2.8 sacette 'pyanuttarāyāṃ samyaksaṃbodhau cittānyutpādayeran nāhaṃ kuśalamūlasyāntarāyaṃ karomi /
ASāh, 3, 8.2 tasya saṃgrāmamavatarato vā avatīrṇasya vā atikrāmato vā saṃgrāmamadhyagatasya vā tiṣṭhato vā niṣaṇṇasya vā asthānametatkauśika anavakāśo yattasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāṃ manasi kurvato vā udgṛhṇato vā dhārayato vā vācayato vā paryavāpnuvato vā pravartayato vā deśayato vā upadiśato vā uddiśato vā svādhyāyato vā jīvitāntarāyo vā bhavet /
ASāh, 3, 8.3 paropakrameṇa jīvitāntarāyaṃ so 'nuprāpnuyāt naitatsthānaṃ vidyate /
ASāh, 3, 18.4 evamasyāḥ prajñāpāramitāyā bhāṣyamāṇāyā nāntarāyaḥ syāditi /
ASāh, 3, 18.7 atha khalvāyuṣmataḥ śāriputrasyaitadabhūt kimatra kāraṇaṃ yena ime 'nyatīrthyāḥ parivrājakā dūrāddūrataraṃ bhagavantaṃ pradakṣiṇīkṛtya tenaiva dvāreṇa tenaiva mārgeṇa punareva niṣkrāntāḥ atha khalu bhagavānāyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat śakreṇa śāriputra devānāmindreṇa teṣāmanyatīrthyānāṃ parivrājakānām upālambhābhiprāyāṇāṃ cittāni vyavalokya iyaṃ prajñāpāramitā smṛtyā samanvāhṛtā svādhyāyitā pravartitā teṣāmanyatīrthyānāṃ parivrājakānāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ nivartanārtham yathā asyāḥ prajñāpāramitāyā bhāṣyamāṇāyā ete 'nyatīrthyāḥ parivrājakā nopasaṃkrāmeyuriti māntarāyaṃ kārṣuḥ prajñāpāramitāyā bhāṣyamāṇāyā iti /
ASāh, 10, 16.4 āścaryaṃ bhagavan syādyadenāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca bahavo'ntarāyā utpadyeran /
ASāh, 10, 16.6 bahavaḥ subhūte antarāyā imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca bhaviṣyati /
ASāh, 10, 16.7 tatkasya hetoḥ tathā hi subhūte imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca māraḥ pāpīyānautsukyamāpatsyate'ntarāyaṃ kartum /
ASāh, 10, 16.10 tatkasya hetoḥ evaṃ hyetatsubhūte bhavati yanmahāratnānāṃ bahavo'ntarāyā utpadyante //
ASāh, 10, 17.1 evamukte āyuṣmān subhūtirbhagavantametadavocat iha bhagavan prajñāpāramitāyām udgṛhyamāṇāyāṃ dhāryamāṇāyāṃ vācyamānāyāṃ paryavāpyamānāyāṃ pravartyamānāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāṃ likhyamānāyāṃ ca māraḥ pāpīyān bahuprakāramautsukyamāpatsyate antarāyakarmaṇa udyogaṃ ca kariṣyati /
ASāh, 10, 17.2 bhagavānāha kiṃcāpi subhūte māraḥ pāpīyānudyogamāpatsyate antarāyakarmaṇaḥ asyāṃ prajñāpāramitāyām udgṛhyamāṇāyāṃ dhāryamāṇāyāṃ vācyamānāyāṃ paryavāpyamānāyāṃ pravartyamānāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāṃ likhyamānāyāṃ ca atha ca punarna prasahiṣyate'cchidrasamādānasya bodhisattvasya mahāsattvasyāntarāyaṃ kartum //
ASāh, 10, 17.2 bhagavānāha kiṃcāpi subhūte māraḥ pāpīyānudyogamāpatsyate antarāyakarmaṇaḥ asyāṃ prajñāpāramitāyām udgṛhyamāṇāyāṃ dhāryamāṇāyāṃ vācyamānāyāṃ paryavāpyamānāyāṃ pravartyamānāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāṃ likhyamānāyāṃ ca atha ca punarna prasahiṣyate'cchidrasamādānasya bodhisattvasya mahāsattvasyāntarāyaṃ kartum //
ASāh, 10, 18.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yadā bhagavan imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca māraḥ pāpīyānautsukyamāpatsyate antarāyakaraṇāya tadā kathametarhi bhagavan kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca kasya cānubhāvena bhagavaṃste kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat buddhānāṃ śāriputra bhagavatāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanubhāvena te kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante /
ASāh, 10, 18.4 na hi śāriputra buddhasamanvāhṛtānāṃ buddhaparigṛhītānāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca śakyamantarāyaṃ kartum //
ASāh, 11, 1.2 kecitpunarbhagavaṃsteṣāmantarāyā utpatsyante evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat bahūni subhūte teṣāṃ mārakarmāṇyantarāyakarāṇy utpatsyante /
ASāh, 11, 1.2 kecitpunarbhagavaṃsteṣāmantarāyā utpatsyante evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat bahūni subhūte teṣāṃ mārakarmāṇyantarāyakarāṇy utpatsyante /
ASāh, 11, 1.3 subhūtirāha kiyadrūpāṇi bhagavaṃsteṣāṃ bahūni mārakarmāṇy antarāyakarāṇyutpatsyante bhagavānāha teṣāṃ subhūte bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ bhāṣamāṇānāṃ cireṇa pratibhānamutpatsyate /
ASāh, 11, 3.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ deśamanasikārā utpatsyante grāmanagaranigamajanapadarāṣṭrarājadhānīmanasikārā utpatsyante udyānamanasikārā utpatsyante gurumanasikārā utpatsyante ākhyānamanasikārā utpatsyante cauramanasikārā utpatsyante gulmasthānamanasikārā utpatsyante viśikhāmanasikārā utpatsyante śibikāmanasikārā utpatsyante sukhamanasikārā utpatsyante duḥkhamanasikārā utpatsyante bhayamanasikārā utpatsyante strīmanasikārā utpatsyante puruṣamanasikārā utpatsyante napuṃsakamanasikārā utpatsyante priyāpriyavyatyastamanasikārā utpatsyante mātāpitṛpratisaṃyuktā manasikārā utpatsyante bhrātṛbhaginīpratisaṃyuktā manasikārā utpatsyante mitrabāndhavasālohitāmātyapratisaṃyuktā manasikārā utpatsyante prajāpatiputraduhitṛpratisaṃyuktā manasikārā utpatsyante gṛhabhojanapānapratisaṃyuktā manasikārā utpatsyante cailamanasikārā utpatsyante śayanāsanamanasikārā jīvitamanasikārā itikartavyatāmanasikārā rāgamanasikārā dveṣamanasikārā mohamanasikārā ṛtumanasikārāḥ sukālamanasikārā duṣkālamanasikārā gītamanasikārā vādyamanasikārā nṛtyamanasikārāḥ kāvyanāṭaketihāsamanasikārāḥ śāstramanasikārā vyavahāramanasikārā hāsyamanasikārā lāsyamanasikārāḥ śokamanasikārā āyāsamanasikārā ātmamanasikārāḥ ityetāṃścānyāṃś ca subhūte manasikārān māraḥ pāpīyānupasaṃhariṣyati asyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām udgṛhyamāṇāyāṃ vācyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāmantaśo likhyamānāyām antarāyaṃ kariṣyati cittavikṣepaṃ kariṣyati bodhisattvānāṃ mahāsattvānām /
ASāh, 11, 4.1 punaraparaṃ subhūte bodhisattvānāṃ mahāsattvānāmutpatsyante lābhasatkāracīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāmantarāyā imāṃ prajñāpāramitāṃ bhāṣamāṇānāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāmantaśo likhatāṃ lābhasatkāraślokasvādāścittotpīḍā vā /
ASāh, 11, 9.6 sa ca tena tena gamiṣyati yena yena durbhikṣaś ca ayogakṣemaś ca jīvitāntarāyaś ca bhaviṣyati /
ASāh, 11, 9.8 tasmiṃś ca pradeśe jīvitāntarāyo bhavediti /
ASāh, 11, 10.8 ayam api subhūte prajñāpāramitāyām antarāya utpatsyate uddiśyamānāyāḥ svādhyāyyamānāyāḥ yāvallikhyamānāyāḥ /
ASāh, 11, 12.2 tasmāttarhi subhūte yāvanto 'ntarāyā visāmagryāṃ saṃvartante tāni sarvāṇi bodhisattvena mahāsattvena mārakarmāṇīti boddhavyāni buddhvā ca vivarjayitavyānīti //
ASāh, 11, 17.6 evameva bhagavan asyāḥ prajñāpāramitāyāḥ prāyeṇa bahavo 'ntarāyā utpatsyante /
ASāh, 11, 17.7 tatra ye 'ntarāyavaśena kusīdā bhaviṣyanti veditavyamidaṃ bhagavan mārādhiṣṭhitāste bodhisattvā bhaviṣyanti navayānasamprasthitāś ca te bhagavan bhaviṣyanti alpabuddhayaś ca te bhagavan bhaviṣyanti mandabuddhayaś ca te bhagavan bhaviṣyanti parīttabuddhayaś ca te bhagavan bhaviṣyanti viparyastabuddhayaś ca te bhagavan bhaviṣyanti /
ASāh, 11, 19.1 kiṃcāpi subhūte imāni mārakarmāṇyutpatsyante subahavaścātra māradoṣā antarāyakarā utpatsyante /
ASāh, 11, 19.4 tatkasya hetoḥ māro 'pi hyatra pāpīyān mahāntamudyogamāpatsyate antarāyakaraṇāya /
ASāh, 12, 1.2 sarve te māturglānāyā udyogamāpadyeran kathamasmākaṃ māturjīvitāntarāyo na bhavediti kathamasmākaṃ mātā ciraṃ jīvet kathamasmākaṃ mātuḥ kāyo na vinaśyet kathamasmākaṃ mātā cirasthitikā bhavet kathamasmākaṃ māturnāma avinaṣṭaṃ bhavet kathamasmākaṃ māturna duḥkhā vedanotpadyeta na cāsyā asparśavihāraḥ amanaāpaḥ kāye utpadyeta /
ASāh, 12, 1.9 ye 'pi te 'nyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā etarhi tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvānāṃ cānukampakā anukampāmupādāya te 'pi sarve imāṃ prajñāpāramitāṃ samanvāharanti autsukyamāpadyante kimitīyaṃ prajñāpāramitā cirasthitikā bhavet kimityasyāḥ prajñāpāramitāyā nāma avinaṣṭaṃ bhavet kimityasyāḥ prajñāpāramitāyā bhāṣyamāṇāyā likhyamānāyāḥ śikṣyamāṇāyā māraḥ pāpīyān mārakāyikā vā devatā antarāyaṃ na kuryuriti /
Carakasaṃhitā
Ca, Sū., 1, 16.2 prādurbhūto manuṣyāṇāmantarāyo mahān ayam //
Yogasūtra
YS, 1, 29.1 tataḥ pratyakcetanādhigamo 'py antarāyābhāvaś ca //
YS, 1, 30.1 vyādhistyānasaṃśayapramādālasyāviratibhrāntidarśanālabdhabhūmikatvānavasthitatvāni cittavikṣepās te 'ntarāyāḥ //
Bodhicaryāvatāra
BoCA, 6, 55.1 lābhāntarāyakāritvād yadyasau me 'nabhīpsitaḥ /
Daśakumāracarita
DKCar, 1, 1, 25.1 mānī mānasāraḥ svasainikāyuṣmattāntarāye samparāye bhavataḥ parājayamanubhūya vailakṣyalakṣyahṛdayo vītadayo mahākālanivāsinaṃ kālīvilāsinamanaśvaraṃ maheśvaraṃ samārādhya tapaḥprabhāvasaṃtuṣṭād asmād ekavīrārātighnīṃ bhayadāṃ gadāṃ labdhvātmānam apratibhaṭaṃ manyamāno mahābhimāno bhavantam abhiyoktum udyuṅkte /
DKCar, 1, 3, 13.2 tatastasyaiva mahīruhasya chāyāyāmupaviśya rājā sādarahāsamabhāṣata vayasya bhūsurakāryaṃ kariṣṇurahaṃ mitragaṇo viditārthaḥ sarvathāntarāyaṃ kariṣyatīti nidritānbhavataḥ parityajya niragām /
DKCar, 1, 4, 18.1 tasyā manogatam rāgodrekaṃ manmanorathasiddhyantarāyaṃ ca niśamya bāṣpapūrṇalocanāṃ tāmāśvāsya dāruvarmaṇo maraṇopāyaṃ ca vicārya vallabhām avocam taruṇi bhavadabhilāṣiṇaṃ duṣṭahṛdayamenaṃ nihantuṃ mṛdurupāyaḥ kaścin mayā cintyate /
DKCar, 2, 7, 4.0 kriyetāsyāṇakanarendrasya kenacid anantaśaktinā siddhyantarāya iti kiṅkarasya kiṅkaryāścātikātaraṃ raṭitam //
DKCar, 2, 7, 72.0 sthirataranihitasnehaśṛṅkhalānigaḍitaṃ ca kanyakāhṛdayaṃ kṣaṇenaikenāsahanīyadarśanāntarāyaṃ syāt //
Divyāvadāna
Divyāv, 2, 599.0 bhagavān saṃlakṣayati yadi candanamālaḥ prāsādo bhetsyate dātṝṇāṃ puṇyāntarāyo bhaviṣyati //
Divyāv, 7, 74.0 sa kathayati kauśika kiṃ duḥkhitajanasyāntarāyaṃ karoṣi yasya te bhagavatā dīrgharātrānugato vicikitsākathaṃkathāśalyaḥ samūla ārūḍho yathāpi tattathāgatenārhatā samyaksambuddhena //
Divyāv, 7, 75.0 ārya mahākāśyapa kiṃ duḥkhitajanasyāntarāyaṃ karomi ime tāvat manuṣyāḥ puṇyānām apratyakṣadarśino dānāni dadati puṇyāni kurvanti //
Kirātārjunīya
Kir, 3, 14.2 asādyuyogā hi jayāntarāyāḥ pramāthinīnāṃ vipadāṃ padāni //
Kir, 5, 49.2 prāyeṇa saty api hitārthakare vidhau hi śreyāṃsi labdhum asukhāni vināntarāyaiḥ //
Kir, 11, 69.2 nirvāṇam api manye 'ham antarāyaṃ jayaśriyaḥ //
Kir, 16, 9.2 mūrchāntarāyaṃ muhur ucchinatti nāsāraśītaṃ kariśīkarāmbhaḥ //
Liṅgapurāṇa
LiPur, 1, 8, 115.2 yogāntarāyās tasyātha jāyante yuñjataḥ punaḥ //
LiPur, 1, 9, 12.2 antarāyā iti khyātā yogasyaite hi yoginām //
LiPur, 1, 9, 13.2 pranaṣṭeṣvantarāyeṣu dvijāḥ paścāddhi yoginaḥ //
Viṣṇupurāṇa
ViPur, 2, 6, 43.2 tasyāntarāyo maitreya devendratvādikaṃ phalam //
ViPur, 4, 2, 85.1 cīrṇaṃ tapo yat tu jalāśrayeṇa tasyarddhireṣā tapaso 'ntarāyaḥ /
ViPur, 5, 10, 9.2 kleśaiḥ kuyogino 'śeṣairantarāyahatā iva //
ViPur, 6, 7, 34.1 yady antarāyadoṣeṇa dūṣyate cāsya mānasam /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 29.1, 1.1 ye tāvad antarāyā vyādhiprabhṛtayaḥ te tāvad īśvarapraṇidhānān na bhavanti /
YSBhā zu YS, 1, 29.1, 1.4 atha ke 'ntarāyāḥ ye cittasya vikṣepāḥ ke punas te kiyanto veti //
YSBhā zu YS, 1, 30.1, 1.1 navāntarāyāścittasya vikṣepāḥ sahaite cittavṛttibhir bhavanti /
YSBhā zu YS, 1, 30.1, 1.13 ete cittavikṣepā nava yogamalā yogapratipakṣā yogāntarāyā ity abhidhīyante //
YSBhā zu YS, 2, 32.1, 14.1 tataḥ pratyakcetanādhigamo 'pyantarāyābhāvaśca iti //
Abhidhānacintāmaṇi
AbhCint, 1, 72.1 antarāyā dānalābhavīryabhogopabhogagāḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 4, 10.1 tvāṃ sevatāṃ surakṛtā bahavo 'ntarāyāḥ /
BhāgPur, 11, 7, 10.2 ātmānubhavatuṣṭātmā nāntarāyair vihanyase //
BhāgPur, 11, 10, 21.2 bahvantarāyakāmatvāt kṛṣivac cāpi niṣphalam //
BhāgPur, 11, 10, 22.1 antarāyair avihito yadi dharmaḥ svanuṣṭhitaḥ /
BhāgPur, 11, 15, 33.1 antarāyān vadanty etā yuñjato yogam uttamam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.2, 1.0 madhyamāpakṛṣṭayor muktyor uparyadhovartinaḥ padasya prāpyatayā svasmāt padāt cyutisambhavena ca kaścidvyaktikaro'ntarāyaḥ natv anantaram evāpavargasya prāptiḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 478.2, 7.0 yatastapaḥsādhyā rasādayaḥ prayogā ye punaḥ tapohīnāḥ sādhakāste'ntataḥ daivasya karmaṇo doṣam antarāyaṃ vadanti //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 27.0 antardviguṇā cāsau ghanaghṛṇā ca tayā nighnā paravaśā nirvighnā antarāyarahitā vṛttiryasya sa tathoktaḥ //
Ānandakanda
ĀK, 1, 11, 17.2 tathāntarāyakartṝṃśca bhūtapretapiśācakān //
ĀK, 1, 15, 302.1 antarāyeṇa kecic ca tadalābhena kecana /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 16.0 granthādau maṅgalasevānirastāntarāyāṇāṃ granthakartṛśrotṝṇām avighneneṣṭalābho bhavatīti yuktaṃ maṅgalopādānam //
ĀVDīp zu Ca, Sū., 1, 1, 21.0 abhīṣṭadevatānamaskārastu granthādau śiṣṭācāraprāptaḥ paramaśiṣṭenāgniveśena kṛta eva anyathā śiṣṭācāralaṅghanena śiṣṭatvameva na syād vyākhyānāntarāyabhayaśca tathā granthāviniveśitasyāpi namaskārasya pratyavāyāpahatvācca na granthaniveśanam //
ĀVDīp zu Ca, Sū., 1, 18.1, 9.0 antarāya iti dharmādisādhane boddhavyaḥ //
Haribhaktivilāsa
HBhVil, 3, 80.3 tasyāntarāyo maitreya devendratvādi satphalam //
Janmamaraṇavicāra
JanMVic, 1, 2.0 bhūyo bhūyaḥ pralayavibhavoddāmaduḥkhāntarāyo yo 'sāv antar jayati hṛdaye ko 'pi saṃvidvikāsaḥ //