Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 72, 24.1 puṣpavṛṣṭir mahaty āsīd antarikṣāt subhāsvarā /
Rām, Ay, 85, 12.2 pṛthivyām antarikṣe ca samāyāntv adya sarvaśaḥ //
Rām, Ay, 110, 30.1 antarikṣe ca vāg uktāpratimāmānuṣī kila /
Rām, Ār, 4, 7.1 haribhir vājibhir yuktam antarikṣagataṃ ratham /
Rām, Ār, 4, 10.2 antarikṣagataṃ devaṃ vāgbhir agryābhir īḍire //
Rām, Ār, 4, 11.3 antarikṣagatā divyās ta ime harayo dhruvam //
Rām, Ār, 19, 20.2 antarikṣe maholkānāṃ babhūvus tulyavarcasaḥ //
Rām, Ār, 24, 18.2 antarikṣagatā rejur dīptāgnisamatejasaḥ //
Rām, Ār, 28, 27.2 antarikṣagatāṃ rāmaś cicheda bahudhā śaraiḥ //
Rām, Ār, 52, 10.1 antarikṣagatā vācaḥ sasṛjuś cāraṇās tadā /
Rām, Ār, 68, 7.1 so 'ntarikṣagato rāmaṃ kabandho vākyam abravīt /
Rām, Ki, 43, 2.1 na bhūmau nāntarikṣe vā nāmbare nāmarālaye /
Rām, Ki, 65, 21.1 tāvad āpatatastūrṇam antarikṣaṃ mahākape /
Rām, Su, 1, 152.2 antarikṣe sthitaḥ śrīmān idaṃ vacanam abravīt //
Rām, Su, 25, 10.1 gajadantamayīṃ divyāṃ śibikām antarikṣagām /
Rām, Su, 41, 15.2 antarikṣasthitaḥ śrīmān idaṃ vacanam abravīt //
Rām, Su, 56, 33.2 tato 'ntarikṣaṃ vipulaṃ pluto 'haṃ garuḍo yathā //
Rām, Yu, 10, 13.2 antarikṣagataḥ śrīmān bhrātaraṃ rākṣasādhipam //
Rām, Yu, 31, 76.1 te 'ntarikṣād vinirdhūtāstasya vegena rākṣasāḥ /
Rām, Yu, 36, 8.1 antarikṣaṃ nirīkṣanto diśaḥ sarvāśca vānarāḥ /
Rām, Yu, 41, 30.2 antarikṣagatāḥ krūrāḥ śakunāḥ pratyavārayan //
Rām, Yu, 45, 35.1 antarikṣāt papātolkā vāyuśca paruṣo vavau /
Rām, Yu, 55, 118.2 dudrāva rāmaṃ sahasābhigarjan rāhur yathā candram ivāntarikṣe //
Rām, Yu, 57, 11.1 antarikṣacarāḥ sarve sarve māyāviśāradāḥ /
Rām, Yu, 57, 89.1 athāntarikṣe tridaśottamānāṃ vanaukasāṃ caiva mahāpraṇādaḥ /
Rām, Yu, 59, 51.2 soḍhum utsahate vegam antarikṣam atho mahī //
Rām, Yu, 66, 24.2 antarikṣagatāḥ sarve draṣṭukāmāstad adbhutam //
Rām, Yu, 67, 29.1 antarikṣaṃ samāsādya rāvaṇiṃ kaṅkapattriṇaḥ /
Rām, Yu, 72, 17.1 tasyāntarikṣe carato rathasthasya mahāyaśaḥ /
Rām, Yu, 76, 22.2 śarān uccāvacākārān antarikṣe babandhatuḥ //
Rām, Yu, 77, 27.2 antarikṣe 'bhisaṃchanne na rūpāṇi cakāśire /
Rām, Yu, 78, 37.1 athāntarikṣe bhūtānām ṛṣīṇāṃ ca mahātmanām /
Rām, Yu, 83, 12.1 naivāntarikṣaṃ na diśo na nadyo nāpi sāgaraḥ /
Rām, Yu, 83, 36.1 antarikṣāt papātolkā nirghātasamanisvanā /
Rām, Yu, 88, 57.2 antarikṣāt pradīptāgrā nipetur dharaṇītale //
Rām, Yu, 91, 15.1 pṛthivīṃ cāntarikṣaṃ ca diśaśca pradiśastathā /
Rām, Yu, 91, 23.2 sāyakān antarikṣasthān rāghavaḥ krodham āharat //
Rām, Yu, 95, 20.2 sāyakair antarikṣaṃ ca cakārāśu nirantaram /
Rām, Yu, 97, 26.1 athāntarikṣe vyanadat saumyastridaśadundubhiḥ /
Rām, Yu, 97, 27.1 nipapātāntarikṣācca puṣpavṛṣṭistadā bhuvi /
Rām, Utt, 25, 10.1 kāmagaṃ syandanaṃ divyam antarikṣacaraṃ dhruvam /
Rām, Utt, 40, 2.2 śuśrāva madhurāṃ vāṇīm antarikṣāt prabhāṣitām //
Rām, Utt, 88, 16.1 evaṃ bahuvidhā vāco hyantarikṣagatāḥ surāḥ /
Rām, Utt, 88, 18.1 antarikṣe ca bhūmau ca sarve sthāvarajaṅgamāḥ /
Rām, Utt, 100, 6.1 tataḥ pitāmaho vāṇīm antarikṣād abhāṣata /