Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 23, 44.1 tayornipātena samudrabhūmyorathāntarikṣasya ca bhītirāsīt /
MPur, 35, 4.2 sthitaścāsīd antarikṣe sa tadeti śrutaṃ mayā //
MPur, 38, 20.2 vāco 'śrauṣaṃ cāntarikṣe surāṇāmanukrośācchocatāṃ māṃ narendra //
MPur, 39, 11.1 vanaspatīn oṣadhīṃścāviśanti apo vāyuṃ pṛthivīṃ cāntarikṣam /
MPur, 42, 1.3 yadyantarikṣe prathito mahātmankṣetrajñaṃ tvāṃ tasya dharmasya manye //
MPur, 42, 2.2 yadantarikṣaṃ pṛthivī diśaśca yattejasā tapate bhānumāṃśca /
MPur, 42, 6.3 yadyantarikṣe yadi vā divi śritāḥ kṣetrajñaṃ tvāṃ tasya dharmasya manye //
MPur, 47, 163.1 pṛthivyai cāntarikṣāya divyāya ca mahāya ca /
MPur, 50, 26.1 caidyoparicaro vīro vasurnāmāntarikṣagaḥ /
MPur, 60, 6.1 utkṣiptamantarikṣe tadbrahmaputreṇa dhīmatā /
MPur, 93, 42.2 bhūmeḥ pṛthivyantarikṣamiti vedeṣu paṭhyate //
MPur, 102, 5.2 divi bhuvyantarikṣe ca tāni te santi jāhnavi //
MPur, 109, 3.2 pṛthivyāṃ naimiṣaṃ puṇyamantarikṣe ca puṣkaram /
MPur, 110, 7.2 divi bhuvyantarikṣe ca tatsarvaṃ jāhnavī smṛtā //
MPur, 114, 16.1 ayaṃ lokastu vai samrāḍantarikṣajitāṃ smṛtaḥ /
MPur, 121, 30.2 antarikṣaṃ divaṃ caiva bhāvayitvā bhuvaṃ gatā //
MPur, 142, 73.2 antarikṣe samudreṣu pātāle parvateṣu ca //
MPur, 150, 99.2 tato'ntarikṣe śaṃsanti tejaste tu pariṣkṛtam //
MPur, 153, 92.1 tairyantrairabhavadbaddhamantarikṣe vitānakam /
MPur, 153, 184.1 vilokyāntarikṣe sahasrārkabimbaṃ punardānavo viṣṇumudbhūtavīryam /
MPur, 154, 104.1 antarikṣe surāścāsanvimāneṣu sahasraśaḥ /
MPur, 154, 297.1 tato'ntarikṣe divyā vāgabhūdbhuvanabhūtale /
MPur, 156, 8.2 antarikṣaṃ samāviśya meghamālāmiva prabhā //
MPur, 161, 14.2 salilaṃ cāntarikṣaṃ ca nakṣatrāṇi diśo daśa //