Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 2, 18.2 antarikṣe tathāṇḍe 'smin devāyatanavarṇanam //
LiPur, 1, 18, 8.2 pṛthivyai cāntarikṣāya pṛthivīvyāpine namaḥ //
LiPur, 1, 20, 14.2 dyaurantarikṣaṃ bhūścaiva paraṃ padamahaṃ bhuvaḥ //
LiPur, 1, 21, 73.2 madhye 'ntarikṣaṃ vistīrṇaṃ tārāgaṇavibhūṣitam //
LiPur, 1, 45, 8.1 pṛthivī cāntarikṣaṃ ca svarmaharjana eva ca /
LiPur, 1, 70, 179.1 āpo'gniṃ pṛthivīṃ vāyumantarikṣaṃ divaṃ tathā /
LiPur, 1, 70, 308.2 sahasraśatabāhūṃś ca divyān bhaumāntarikṣagān //
LiPur, 1, 70, 319.2 pṛthivyāmantarikṣe ca dikṣu caiva pariśritāḥ //
LiPur, 1, 71, 19.1 kāñcanaṃ divi tatrāsīdantarikṣe ca rājatam /
LiPur, 1, 72, 6.1 puṣkaraṃ cāntarikṣaṃ vai rathanīḍaś ca mandaraḥ /
LiPur, 1, 100, 42.2 devo 'pi tatra bhagavān antarikṣe vṛṣadhvajaḥ //
LiPur, 2, 3, 5.2 athāntarikṣe śuśrāva nārado 'sau mahāmuniḥ //
LiPur, 2, 46, 12.1 athāntarikṣe vipulā sākṣāddevī sarasvatī /