Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śira'upaniṣad
Amarakośa
Bhallaṭaśataka
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnākara
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ
Kaṭhāraṇyaka
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 3, 6.0 dve eva syātāṃ dvau vā imau lokāv addhātamāv iva dṛśyete ya u ene antareṇākāśaḥ so 'ntarikṣalokas tasmād dve eva syātām //
AĀ, 1, 4, 3, 4.0 bārhatīṃ tṛcāśītiṃ śaṃsaty antarikṣaloko vai bārhatī tṛcāśītir yad evāntarikṣaloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitis tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 4, 3, 4.0 bārhatīṃ tṛcāśītiṃ śaṃsaty antarikṣaloko vai bārhatī tṛcāśītir yad evāntarikṣaloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitis tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 4, 3, 6.0 prāṇo vai sūdadohāḥ prāṇenāntarikṣalokaṃ saṃtanoti //
AĀ, 2, 1, 2, 3.0 antarikṣam evoktham antarikṣaṃ vā anupatanty antarikṣam anudhāvayanti tasya vāyur arko 'nnam aśītayo 'nnena hīdaṃ sarvam aśnute //
AĀ, 2, 1, 2, 3.0 antarikṣam evoktham antarikṣaṃ vā anupatanty antarikṣam anudhāvayanti tasya vāyur arko 'nnam aśītayo 'nnena hīdaṃ sarvam aśnute //
AĀ, 2, 1, 2, 3.0 antarikṣam evoktham antarikṣaṃ vā anupatanty antarikṣam anudhāvayanti tasya vāyur arko 'nnam aśītayo 'nnena hīdaṃ sarvam aśnute //
AĀ, 2, 1, 2, 10.0 nāsike evokthaṃ yathāntarikṣaṃ tathā //
AĀ, 2, 1, 7, 4.0 prāṇena sṛṣṭāv antarikṣaṃ ca vāyuś cāntarikṣaṃ vā anu caranty antarikṣam anu śṛṇvanti vāyur asmai puṇyaṃ gandham āvahaty evam etau prāṇaṃ pitaraṃ paricarato 'ntarikṣaṃ ca vāyuś ca //
AĀ, 2, 1, 7, 4.0 prāṇena sṛṣṭāv antarikṣaṃ ca vāyuś cāntarikṣaṃ vā anu caranty antarikṣam anu śṛṇvanti vāyur asmai puṇyaṃ gandham āvahaty evam etau prāṇaṃ pitaraṃ paricarato 'ntarikṣaṃ ca vāyuś ca //
AĀ, 2, 1, 7, 4.0 prāṇena sṛṣṭāv antarikṣaṃ ca vāyuś cāntarikṣaṃ vā anu caranty antarikṣam anu śṛṇvanti vāyur asmai puṇyaṃ gandham āvahaty evam etau prāṇaṃ pitaraṃ paricarato 'ntarikṣaṃ ca vāyuś ca //
AĀ, 2, 1, 7, 4.0 prāṇena sṛṣṭāv antarikṣaṃ ca vāyuś cāntarikṣaṃ vā anu caranty antarikṣam anu śṛṇvanti vāyur asmai puṇyaṃ gandham āvahaty evam etau prāṇaṃ pitaraṃ paricarato 'ntarikṣaṃ ca vāyuś ca //
AĀ, 2, 1, 7, 5.0 yāvad anv antarikṣaṃ yāvad anu vāyus tāvān asya loko bhavati nāsya tāval loko jīryate yāvad etayor na jīryate 'ntarikṣasya ca vāyoś ca ya evam etāṃ prāṇasya vibhūtiṃ veda //
AĀ, 2, 1, 7, 5.0 yāvad anv antarikṣaṃ yāvad anu vāyus tāvān asya loko bhavati nāsya tāval loko jīryate yāvad etayor na jīryate 'ntarikṣasya ca vāyoś ca ya evam etāṃ prāṇasya vibhūtiṃ veda //
AĀ, 2, 3, 3, 2.0 yaddha kiñcāśnute 'ty enaṃ manyate yady antarikṣalokam aśnute 'ty enaṃ manyate yady amuṃ lokam aśnuvītāty evainaṃ manyeta //
AĀ, 5, 1, 1, 14.3 antarikṣam ivānāpyam dyaur ivānādhṛṣyo bhūyāsam /
Aitareyabrāhmaṇa
AB, 1, 10, 2.0 tāsu padam asti svasti rāye maruto dadhātaneti maruto ha vai devaviśo 'ntarikṣabhājanās tebhyo ha yo 'nivedya svargaṃ lokam etīśvarā hainaṃ ni vā roddhor vi vā mathitoḥ sa yad āha svasti rāye maruto dadhātaneti tam marudbhyo devaviḍbhyo yajamānaṃ nivedayati na ha vā enam maruto devaviśaḥ svargaṃ lokaṃ yantaṃ nirundhate na vimathnate //
AB, 1, 23, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vā asurā imān eva lokān puro 'kurvata yathaujīyāṃso balīyāṃsa evaṃ te vā ayasmayīm evemām akurvata rajatām antarikṣaṃ hariṇīṃ divaṃ te tathemāṃllokān puro 'kurvata te devā abruvan puro vā ime 'surā imāṃllokān akrata pura imāṃllokān pratikaravāmahā iti tatheti te sada evāsyāḥ pratyakurvatāgnīdhram antarikṣāddhavirdhāne divas te tathemāṃllokān puraḥ pratyakurvata //
AB, 1, 23, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vā asurā imān eva lokān puro 'kurvata yathaujīyāṃso balīyāṃsa evaṃ te vā ayasmayīm evemām akurvata rajatām antarikṣaṃ hariṇīṃ divaṃ te tathemāṃllokān puro 'kurvata te devā abruvan puro vā ime 'surā imāṃllokān akrata pura imāṃllokān pratikaravāmahā iti tatheti te sada evāsyāḥ pratyakurvatāgnīdhram antarikṣāddhavirdhāne divas te tathemāṃllokān puraḥ pratyakurvata //
AB, 1, 23, 2.0 te devā abruvann upasada upāyāmopasadā vai mahāpuraṃ jayantīti tatheti te yām eva prathamām upasadam upāyaṃs tayaivainān asmāllokād anudanta yāṃ dvitīyāṃ tayāntarikṣād yāṃ tṛtīyāṃ tayā divas tāṃstathaibhyo lokebhyo 'nudanta //
AB, 2, 6, 13.0 udīcīnāṁ asya pado ni dhattāt sūryaṃ cakṣur gamayatād vātam prāṇam anvavasṛjatād antarikṣam asuṃ diśaḥ śrotram pṛthivīṃ śarīram ity eṣv evainaṃ tal lokeṣv ādadhāti //
AB, 2, 34, 3.0 agniḥ suṣamid iti śaṃsati vāyur vā agniḥ suṣamid vāyur hi svayam ātmānaṃ saminddhe svayam idaṃ sarvaṃ yad idaṃ kiṃca vāyum eva tad antarikṣaloka āyātayati //
AB, 2, 34, 6.0 praṇīr yajñānām iti śaṃsati vāyur vai praṇīr yajñānāṃ yadā hi prāṇity atha yajño 'thāgnihotraṃ vāyum eva tad antarikṣaloka āyātayati //
AB, 2, 34, 9.0 tūrṇir havyavāᄆ iti śaṃsati vāyur vai tūrṇir havyavāḍ vāyur hīdaṃ sarvam sadyas tarati yad idaṃ kiṃca vāyur devebhyo havyaṃ vahati vāyum eva tad antarikṣaloka āyātayati //
AB, 2, 34, 12.0 so 'dhvarā karati jātavedā iti śaṃsati vāyur vai jātavedā vāyur hīdaṃ sarvaṃ karoti yad idaṃ kiṃca vāyum eva tad antarikṣaloka āyātayati //
AB, 2, 41, 3.0 pra vo devāyāgnaya iti śaṃsaty antarikṣaṃ vai prāntarikṣaṃ hīmāni sarvāṇi bhūtāny anuprayanty antarikṣam eva tat kalpayaty antarikṣamapyeti //
AB, 2, 41, 3.0 pra vo devāyāgnaya iti śaṃsaty antarikṣaṃ vai prāntarikṣaṃ hīmāni sarvāṇi bhūtāny anuprayanty antarikṣam eva tat kalpayaty antarikṣamapyeti //
AB, 2, 41, 3.0 pra vo devāyāgnaya iti śaṃsaty antarikṣaṃ vai prāntarikṣaṃ hīmāni sarvāṇi bhūtāny anuprayanty antarikṣam eva tat kalpayaty antarikṣamapyeti //
AB, 2, 41, 3.0 pra vo devāyāgnaya iti śaṃsaty antarikṣaṃ vai prāntarikṣaṃ hīmāni sarvāṇi bhūtāny anuprayanty antarikṣam eva tat kalpayaty antarikṣamapyeti //
AB, 2, 41, 7.0 sa yantā vipra eṣām iti śaṃsati vāyur vai yantā vāyunā hīdaṃ yatam antarikṣaṃ na samṛcchati vāyum eva tat kalpayati vāyum apyeti //
AB, 3, 6, 4.0 tad u ha smāha hiraṇyadan baida etāni vā etena ṣaṭ pratiṣṭhāpayati dyaur antarikṣe pratiṣṭhitāntarikṣam pṛthivyām pṛthivy apsv āpaḥ satye satyam brahmaṇi brahma tapasīty etā eva tat pratiṣṭhāḥ pratitiṣṭhantīr idaṃ sarvam anupratitiṣṭhati yad idaṃ kiṃca pratitiṣṭhati ya evaṃ veda //
AB, 3, 6, 4.0 tad u ha smāha hiraṇyadan baida etāni vā etena ṣaṭ pratiṣṭhāpayati dyaur antarikṣe pratiṣṭhitāntarikṣam pṛthivyām pṛthivy apsv āpaḥ satye satyam brahmaṇi brahma tapasīty etā eva tat pratiṣṭhāḥ pratitiṣṭhantīr idaṃ sarvam anupratitiṣṭhati yad idaṃ kiṃca pratitiṣṭhati ya evaṃ veda //
AB, 3, 31, 9.0 aditir dyaur aditir antarikṣam ity uttamayā paridadhātīyaṃ vā aditir iyaṃ dyaur iyaṃ antarikṣam //
AB, 3, 31, 9.0 aditir dyaur aditir antarikṣam ity uttamayā paridadhātīyaṃ vā aditir iyaṃ dyaur iyaṃ antarikṣam //
AB, 4, 4, 2.0 ayaṃ vai lokaḥ prathamā mahānāmny antarikṣaloko dvitīyāsau lokas tṛtīyā sarvebhyo vā eṣa lokebhyaḥ saṃnirmito yatṣoᄆaśī tad yan mahānāmnīnām upasargān upasṛjati sarvebhya evainaṃ tal lokebhyaḥ saṃnirmimīte //
AB, 4, 15, 1.0 jyotir gaur āyur iti stomebhir yanty ayaṃ vai loko jyotir antarikṣaṃ gaur asau loka āyuḥ //
AB, 4, 20, 6.0 vasur antarikṣad ity eṣa vai vasur antarikṣasat //
AB, 4, 21, 2.0 sa pacchaḥ prathamaṃ rohatīmaṃ tal lokam āpnoty athārdharcaśo 'ntarikṣaṃ tad āpnoty atha tripadyāmuṃ tallokam āpnoty atha kevalyā tad etasmin pratitiṣṭhati ya eṣa tapati //
AB, 4, 21, 3.0 tripadyā pratyavarohati yathā śākhāṃ dhārayamāṇas tad amuṣmiṃlloke pratitiṣṭhaty ardharcaśo 'ntarikṣe paccho 'smiṃlloka āptvaiva tat svargaṃ lokaṃ yajamānā asmiṃlloke pratitiṣṭhanti //
AB, 4, 24, 6.0 ṣaṭtriṃśadaho vā eṣa yad dvādaśāhaḥ ṣaṭtriṃśadakṣarā vai bṛhatī bṛhatyā vā etad ayanaṃ yad dvādaśāho bṛhatyā vai devā imāṃllokān āśnuvata te vai daśabhir evākṣarair imaṃ lokam āśnuvata daśabhir antarikṣam daśabhir divaṃ caturbhiś catasro diśo dvābhyām evāsmiṃlloke pratyatiṣṭhan //
AB, 4, 24, 9.0 etayā hi devā imāṃllokān āśnuvata te vai daśabhir evākṣarair imaṃ lokam āśnuvata daśabhir antarikṣaṃ daśabhir divaṃ caturbhiś catasro diśo dvābhyām evāsmiṃlloke pratyatiṣṭhaṃs tasmād etām bṛhatīty ācakṣate //
AB, 4, 27, 10.0 tato vai dyāvāpṛthivī abhavatāṃ na dyāvāntarikṣān nāntarikṣād bhūmiḥ //
AB, 4, 27, 10.0 tato vai dyāvāpṛthivī abhavatāṃ na dyāvāntarikṣān nāntarikṣād bhūmiḥ //
AB, 4, 31, 3.0 yad vai neti na preti yat sthitaṃ tad dvitīyasyāhno rūpaṃ yad ūrdhvavad yat prativad yad antarvad yad vṛṣaṇvad yad vṛdhanvad yan madhyame pade devatā nirucyate yad antarikṣam abhyuditaṃ yad bārhataṃ yat traiṣṭubhaṃ yat kurvad etāni vai dvitīyasyāhno rūpāṇi //
AB, 5, 6, 4.0 yad ūrdhvavad yat prativad yad antarvad yad vṛṣaṇvad yad vṛdhanvad yan madhyame pade devatā nirucyate yad antarikṣam abhyuditam //
AB, 5, 18, 3.0 yad ūrdhvavad yat prativad yad antarvad yad vṛṣaṇvad yad vṛdhanvad yan madhyame pade devatā nirucyate yad antarikṣam abhyuditam //
AB, 5, 18, 19.0 mahadvanti sūktāni śasyante mahad vā antarikṣam antarikṣasyāptyai //
AB, 5, 18, 19.0 mahadvanti sūktāni śasyante mahad vā antarikṣam antarikṣasyāptyai //
AB, 5, 19, 6.0 mahadvanti sūktāni śasyante mahad vā antarikṣam antarikṣasyāptyai pañca pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 19, 6.0 mahadvanti sūktāni śasyante mahad vā antarikṣam antarikṣasyāptyai pañca pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 25, 22.0 atha brahmodyam vadanty agnir gṛhapatir iti haika āhuḥ so 'sya lokasya gṛhapatir vāyur gṛhapatir iti haika āhuḥ so 'ntarikṣalokasya gṛhapatir asau vai gṛhapatir yo 'sau tapaty eṣa patir ṛtavo gṛhā yeṣāṃ vai gṛhapatiṃ devaṃ vidvān gṛhapatir bhavati rādhnoti sa gṛhapatī rādhnuvanti te yajamānā yeṣāṃ vā apahatapāpmānaṃ devaṃ vidvān gṛhapatir bhavaty apa sa gṛhapatiḥ pāpmānaṃ hate 'pa te yajamānāḥ pāpmānaṃ ghnate 'dhvaryo arātsmārātsma //
AB, 5, 32, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemāṃllokān asṛjata pṛthivīm antarikṣaṃ divaṃ tāṃllokān abhyatapat tebhyo 'bhitaptebhyas trīṇi jyotīṃṣy ajāyantāgnir eva pṛthivyā ajāyata vāyur antarikṣād ādityo divas tāni jyotīṃṣy abhyatapat tebhyo 'bhitaptebhyas trayo vedā ajāyanta ṛgveda evāgner ajāyata yajurvedo vāyoḥ sāmaveda ādityāt tān vedān abhyatapat tebhyo 'bhitaptebhyas trīṇi śukrāṇy ajāyanta bhūr ity eva ṛgvedād ajāyata bhuva iti yajurvedāt svar iti sāmavedāt //
AB, 5, 32, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemāṃllokān asṛjata pṛthivīm antarikṣaṃ divaṃ tāṃllokān abhyatapat tebhyo 'bhitaptebhyas trīṇi jyotīṃṣy ajāyantāgnir eva pṛthivyā ajāyata vāyur antarikṣād ādityo divas tāni jyotīṃṣy abhyatapat tebhyo 'bhitaptebhyas trayo vedā ajāyanta ṛgveda evāgner ajāyata yajurvedo vāyoḥ sāmaveda ādityāt tān vedān abhyatapat tebhyo 'bhitaptebhyas trīṇi śukrāṇy ajāyanta bhūr ity eva ṛgvedād ajāyata bhuva iti yajurvedāt svar iti sāmavedāt //
AB, 6, 7, 3.0 vy antarikṣam atirad iti brāhmaṇācchaṃsino vivattṛcaṃ svargam evaibhya etayā lokaṃ vivṛṇoti //
AB, 6, 9, 10.0 navabhir vā etam maitrāvaruṇo 'smāl lokād antarikṣalokam abhi pravahati daśabhir antarikṣalokād amuṃ lokam abhy antarikṣaloko hi jyeṣṭho navabhir amuṣmāl lokāt svargaṃ lokam abhi //
AB, 6, 9, 10.0 navabhir vā etam maitrāvaruṇo 'smāl lokād antarikṣalokam abhi pravahati daśabhir antarikṣalokād amuṃ lokam abhy antarikṣaloko hi jyeṣṭho navabhir amuṣmāl lokāt svargaṃ lokam abhi //
AB, 6, 9, 10.0 navabhir vā etam maitrāvaruṇo 'smāl lokād antarikṣalokam abhi pravahati daśabhir antarikṣalokād amuṃ lokam abhy antarikṣaloko hi jyeṣṭho navabhir amuṣmāl lokāt svargaṃ lokam abhi //
AB, 6, 23, 2.0 vy antarikṣam atirad ity ahīnaṃ yuṅkta eved indram iti vimuñcati //
AB, 7, 5, 3.0 divaṃ tṛtīyaṃ devān yajño 'gāt tato mā draviṇam āṣṭāntarikṣaṃ tṛtīyam pitṝn yajño 'gāt tato mā draviṇam āṣṭa pṛthivīṃ tṛtīyam manuṣyān yajño 'gāt tato mā draviṇam āṣṭa //
AB, 8, 27, 1.0 yo ha vai trīn purohitāṃs trīn purodhātṝn veda sa brāhmaṇaḥ purohitaḥ sa vadeta purodhāyā agnir vāva purohitaḥ pṛthivī purodhātā vāyur vāva purohito 'ntarikṣam purodhātādityo vāva purohito dyauḥ purodhātaiṣa ha vai purohito ya evaṃ vedātha sa tirohito ya evaṃ na veda //
Aitareyopaniṣad
AU, 1, 1, 2.4 antarikṣaṃ marīcayaḥ /
Atharvaprāyaścittāni
AVPr, 1, 5, 15.1 antarikṣe turīyaṃ /
AVPr, 2, 9, 5.11 antarikṣāt ta ākāśaṃ spṛṇomi svāhā /
AVPr, 3, 1, 28.0 antarikṣam upasadi //
AVPr, 3, 1, 33.0 antarikṣam āgnīdhrīye //
AVPr, 3, 4, 20.0 agnir jyotir antarikṣaṃ vai yajuṣām āyatanam //
AVPr, 3, 10, 14.1 sūryaṃ te cakṣur gacchatu vāto ātmānaṃ prāṇo dyāṃ pṛṣṭham antarikṣam ātmāṅgair yajñaṃ pṛthivīṃ śarīraiḥ vācaspate 'chidrayā vācāchidrayā juhvā devāvṛdhaṃ divi hotrām airayat svāheti ṣaḍḍhotāraṃ hutvā prajāpatiḥ sarvam evedam utsṛjet /
AVPr, 6, 1, 10.3 divaṃ stabdhvāntarikṣaṃ ca pṛthivyāṃ ca dṛḍhā bhaveti //
AVPr, 6, 2, 10.2 devā udno dattodadhiṃ bhintta divas parjanyād antarikṣāt samudrāt tato no vṛṣṭyāvata //
AVPr, 6, 2, 11.0 devā yujo mitrāvaruṇāryamā yuktaṃ devāḥ sapītayo apāṃ napāt tanūnapān narāśaṃsa udno dattodadhiṃ bhintta divas parjanyād antarikṣāt samudrāt tato no vṛṣṭyāvateti //
AVPr, 6, 3, 1.1 abhivṛṣṭe some dyauś ca tvā pṛthivī ca śṛṇītām antarikṣaṃ ca /
Atharvaveda (Paippalāda)
AVP, 1, 14, 3.1 ye devā divi ṣṭha ye pṛthivyāṃ ye antarikṣa oṣadhīṣv apsu /
AVP, 1, 23, 2.1 antarikṣe samahāsāṃ sthānaṃ śrāntasadām iva /
AVP, 1, 25, 3.1 yāsāṃ devā divi kṛṇvanti bhakṣaṃ yā antarikṣe bahudhā bhavanti /
AVP, 1, 27, 1.2 abhayaṃ svar antarikṣaṃ no astu saptarṣīṇāṃ haviṣābhayaṃ no astu //
AVP, 1, 40, 3.1 mamobhe dyāvāpṛthivī antarikṣaṃ svar mama /
AVP, 1, 73, 1.1 divas pṛthivyāḥ pary antarikṣād vanaspatibhyo adhy oṣadhībhyaḥ /
AVP, 1, 74, 2.1 mūrdhā divo antarikṣasya mūrdhā mūrdhā sindhūnām uta parvatānām /
AVP, 1, 80, 5.1 dyauṣ ṭe pitā pṛthivī mātāntarikṣam ātmā /
AVP, 1, 84, 6.1 yat te vāyum antarikṣaṃ mano jagāma dūrakam /
AVP, 1, 91, 1.1 payo deveṣu paya oṣadhīṣu paya āśāsu payo 'ntarikṣe /
AVP, 1, 91, 4.1 yāni payāṃsi divy ārpitāni yāny antarikṣe bahudhā bahūni /
AVP, 1, 93, 3.1 antarā dyāvāpṛthivī antarikṣam idaṃ mahat /
AVP, 1, 107, 4.1 antarikṣe pathibhir īyamāno na ni viśate katamac canāhaḥ /
AVP, 1, 107, 5.1 antarikṣe patayantaṃ vāta tvām āśum āśubhiḥ /
AVP, 1, 110, 2.2 varco jagrāha pṛthivy antarikṣaṃ varcaḥ somo bṛhaspatir vidhartā //
AVP, 4, 1, 4.2 yo antarikṣaṃ vimame varīyas tasmai devāya haviṣā vidhema //
AVP, 4, 2, 6.1 yā āpo divyāḥ payasā madanti yā antarikṣa uta pārthivā yāḥ /
AVP, 4, 11, 5.1 yeneme dyāvāpṛthivī vicaṣkabhur yenābhavad antarikṣaṃ svar yat /
AVP, 4, 25, 1.1 vātāj jāto antarikṣād vidyuto jyotiṣas pari /
AVP, 4, 34, 2.1 yayoḥ saṃkhyātā varimāṇi pārthivā yābhyāṃ rajo gupitam antarikṣam /
AVP, 5, 4, 3.2 mamāntarikṣam urulokam astu mahyaṃ vātaḥ pavatāṃ kāme asmin //
AVP, 5, 5, 2.0 antarikṣaṃ vaśā sā vāyuṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 13, 2.1 pṛthivyāṃ gharma stabhito 'ntarikṣe divi śritaḥ /
AVP, 5, 13, 3.1 ye samudram airayan ye ca sindhuṃ ye 'ntarikṣaṃ pṛthivīm uta dyām /
AVP, 5, 22, 2.1 yo dyām ātanoti yo 'ntarikṣaṃ stabhnāty ojaso jāyamānaḥ /
AVP, 5, 26, 8.2 ye antarikṣasyeśate te 'rātiṃ ghnantu savratāḥ //
AVP, 10, 6, 8.2 divas pṛthivyā aham antarikṣād bhagaṃ vṛṇe /
AVP, 10, 7, 3.1 tisro divas tisraḥ pṛthivīs trīṇy antarikṣāṇi caturaḥ samudrān /
AVP, 10, 8, 2.1 ye devā antarikṣa ekādaśa stha te devāso havir idaṃ juṣadhvam //
AVP, 12, 14, 2.2 yo antarikṣaṃ vimame varīyo yo dyām astabhnāt sa janāsa indraḥ //
AVP, 12, 16, 5.1 śaṃ no dyāvāpṛthivī pūrvahūtau śam antarikṣaṃ dṛśaye no astu /
Atharvaveda (Śaunaka)
AVŚ, 1, 30, 3.1 ye devā divi ṣṭha ye pṛthivyāṃ ye antarikṣa oṣadhīṣu paśuṣv apsv antaḥ /
AVŚ, 1, 32, 2.1 antarikṣa āsāṃ sthāma śrāntasadām iva /
AVŚ, 1, 33, 3.1 yāsāṃ devā divi kṛṇvanti bhakṣaṃ yā antarikṣe bahudhā bhavanti /
AVŚ, 2, 10, 3.1 śam te vāto antarikṣe vayo dhācchaṃ te bhavantu pradiśaś catasraḥ /
AVŚ, 2, 12, 1.1 dyāvāpṛthivī urv antarikṣaṃ kṣetrasya patny urugāyo 'dbhutaḥ /
AVŚ, 2, 12, 1.2 utāntarikṣam uru vātagopaṃ ta iha tapyantāṃ mayi tapyamāne //
AVŚ, 3, 21, 7.1 divaṃ pṛthivīm anv antarikṣam ye vidyutam anusaṃcaranti /
AVŚ, 3, 29, 8.1 bhūmiṣ ṭvā prati gṛhṇātv antarikṣam idaṃ mahat /
AVŚ, 4, 2, 4.1 yasya dyaur urvī pṛthivī ca mahī yasyāda urv antarikṣam /
AVŚ, 4, 8, 5.1 yā āpo divyāḥ payasā madanty antarikṣa uta vā pṛthivyām /
AVŚ, 4, 10, 1.1 vātājjāto antarikṣād vidyuto jyotiṣas pari /
AVŚ, 4, 11, 1.1 anaḍvān dādhāra pṛthivīm uta dyām anaḍvān dādhārorv antarikṣam /
AVŚ, 4, 14, 3.1 pṛṣṭhāt pṛthivyā aham antarikṣam āruham antarikṣād divam āruham /
AVŚ, 4, 14, 3.1 pṛṣṭhāt pṛthivyā aham antarikṣam āruham antarikṣād divam āruham /
AVŚ, 4, 14, 8.2 ūrdhvāyāṃ diśy ajasyānūkaṃ dhehi diśi dhruvāyāṃ dhehi pājasyam antarikṣe madhyato madhyam asya //
AVŚ, 4, 20, 1.2 divam antarikṣam ād bhūmiṃ sarvaṃ tad devi paśyati //
AVŚ, 4, 20, 9.1 yo antarikṣeṇa patati divam yaś ca atisarpati /
AVŚ, 4, 25, 2.1 yayoḥ saṃkhyātā varimā pārthivāni yābhyāṃ rajo yupitam antarikṣe /
AVŚ, 4, 35, 3.1 yo dādhāra pṛthivīṃ viśvabhojasaṃ yo antarikṣam āpṛṇād rasena /
AVŚ, 4, 38, 5.3 sa na aitu homam imaṃ juṣāṇo 'ntarikṣeṇa saha vājinīvān //
AVŚ, 4, 38, 6.1 antarikṣena saha vājinīvan karkīṃ vatsām iha rakṣa vājin /
AVŚ, 4, 38, 7.1 antarikṣeṇa saha vājinīvan karkīṃ vatsām iha rakṣa vājin /
AVŚ, 4, 39, 3.1 antarikṣe vāyave sam anamant sa ārdhnot /
AVŚ, 4, 39, 3.2 yathāntarikṣe vāyave samanamann evā mahyaṃ saṃnamaḥ saṃ namantu //
AVŚ, 4, 39, 4.1 antarikṣaṃ dhenus tasyā vatsaḥ /
AVŚ, 4, 40, 6.1 ye 'ntarikṣājjuhvati jātavedo vyadhvāyā diśo 'bhidāsanty asmān /
AVŚ, 5, 3, 3.2 mamāntarikṣam urulokam astu mahyaṃ vātaḥ pavatāṃ kāmāyāsmai //
AVŚ, 5, 9, 3.1 antarikṣāya svāhā //
AVŚ, 5, 9, 4.1 antarikṣāya svāhā //
AVŚ, 5, 9, 7.1 sūryo me cakṣur vātaḥ prāṇo 'ntarikṣam ātmā pṛthivī śarīram /
AVŚ, 5, 10, 8.2 sūryāc cakṣur antarikṣācchrotraṃ pṛthivyāḥ śarīram /
AVŚ, 5, 24, 8.1 vāyur antarikṣasyādhipatiḥ sa māvatu /
AVŚ, 5, 28, 2.1 agniḥ sūryaś candramā bhūmir āpo dyaur antarikṣaṃ pradiśo diśaś ca /
AVŚ, 6, 10, 2.1 prāṇāyāntarikṣāya vayobhyo vāyave 'dhipataye svāhā //
AVŚ, 6, 40, 1.2 abhayaṃ no 'stūrv antarikṣaṃ saptarṣīṇāṃ ca haviṣābhayaṃ no astu //
AVŚ, 6, 80, 1.1 antarikṣeṇa patati viśvā bhūtāvacākaśat /
AVŚ, 6, 120, 1.1 yad antarikṣaṃ pṛthivīm uta dyām yan mātaraṃ pitaraṃ vā jihiṃsima /
AVŚ, 6, 120, 2.1 bhūmir mātāditir no janitraṃ bhrātāntarikṣam abhiśastyā naḥ /
AVŚ, 6, 124, 1.1 divo nu mām bṛhato antarikṣād apāṃ stoko abhy apaptad rasena /
AVŚ, 6, 124, 2.1 yadi vṛkṣād abhyapaptat phalaṃ tad yady antarikṣāt sa u vāyur eva /
AVŚ, 6, 130, 4.1 un mādayata maruta ud antarikṣa mādaya /
AVŚ, 7, 1, 2.2 sa dyām aurṇod antarikṣaṃ svaḥ sa idaṃ viśvam abhavat sa ābhavat //
AVŚ, 7, 6, 1.1 aditir dyaur aditir antarikṣam aditir mātā sa pitā sa putraḥ /
AVŚ, 7, 6, 4.2 yasyā upastha urv antarikṣaṃ sā naḥ śarma trivarūthaṃ ni yacchāt //
AVŚ, 7, 26, 8.1 divo viṣṇa uta pṛthivyā maho viṣṇa uror antarikṣāt /
AVŚ, 7, 66, 1.1 yady antarikṣe yadi vāta āsa yadi vṛkṣeṣu yadi volapeṣu /
AVŚ, 7, 97, 8.2 svāhā divi svāhā pṛthivyāṃ svāhāntarikṣe svāhā vāte dhāṃ svāhā //
AVŚ, 7, 102, 1.1 namaskṛtya dyāvāpṛthivībhyām antarikṣāya mṛtyave /
AVŚ, 8, 1, 12.3 antarikṣaṃ rakṣatu devahetyāḥ //
AVŚ, 8, 3, 3.2 utāntarikṣe pari yāhy agne jambhaiḥ saṃ dhehy abhi yātudhānān //
AVŚ, 8, 3, 5.2 utāntarikṣe patantaṃ yātudhānaṃ tam astā vidhya śarvā śiśānaḥ //
AVŚ, 8, 4, 23.2 pṛthivī naḥ pārthivāt pātv aṃhaso 'ntarikṣaṃ divyāt pātv asmān //
AVŚ, 8, 8, 5.1 antarikṣaṃ jālam āsīj jāladaṇḍā diśo mahīḥ /
AVŚ, 8, 8, 21.1 saṃkrośatām enān dyāvāpṛthivī sam antarikṣaṃ saha devatābhiḥ /
AVŚ, 8, 8, 22.1 diśaś catasro 'śvataryo devarathasya puroḍāśāḥ śaphā antarikṣam uddhiḥ /
AVŚ, 8, 10, 8.1 sodakrāmat sāntarikṣe caturdhā vikrāntātiṣṭhat //
AVŚ, 9, 1, 1.1 divas pṛthivyā antarikṣāt samudrād agner vātān madhukaśā hi jajñe /
AVŚ, 9, 1, 21.1 pṛthivī daṇḍo 'ntarikṣaṃ garbho dyauḥ kaśā vidyut prakaśo hiraṇyayo binduḥ //
AVŚ, 9, 3, 15.2 yad antarikṣaṃ rajaso vimānaṃ tat kṛṇve 'ham udaraṃ śevadhibhyaḥ /
AVŚ, 9, 4, 10.2 antarikṣe manasā tvā juhomi barhiṣ ṭe dyāvāpṛthivī ubhe stām //
AVŚ, 9, 5, 20.2 antarikṣaṃ madhyam diśaḥ pārśve samudrau kukṣī //
AVŚ, 9, 6, 56.1 sa upahūto 'ntarikṣe bhakṣayaty upahūtas tasmin yad divi viśvarūpam //
AVŚ, 9, 7, 5.0 śyenaḥ kroḍo 'ntarikṣaṃ pājasyaṃ bṛhaspatiḥ kakud bṛhatīḥ kīkasāḥ //
AVŚ, 9, 10, 24.1 virāḍ vāg virāṭ pṛthivī virāḍ antarikṣaṃ virāṭ prajāpatiḥ /
AVŚ, 10, 1, 13.1 yathā vātaś cyāvayati bhūmyā reṇum antarikṣāc cābhram /
AVŚ, 10, 2, 24.2 kenedam ūrdhvaṃ tiryak cāntarikṣam vyaco hitam //
AVŚ, 10, 2, 25.2 brahmedam ūrdhvaṃ tiryak cāntarikṣaṃ vyaco hitam //
AVŚ, 10, 5, 26.1 viṣṇoḥ kramo 'si sapatnahāntarikṣasaṃśito vāyutejāḥ /
AVŚ, 10, 5, 26.2 antarikṣam anu vi krame 'haṃ antarikṣāt taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 26.2 antarikṣam anu vi krame 'haṃ antarikṣāt taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 7, 3.1 kasminn aṅge tiṣṭhati bhūmir asya kasminn aṅge tiṣṭhaty antarikṣam /
AVŚ, 10, 7, 12.1 yasmin bhūmir antarikṣaṃ dyaur yasminn adhy āhitā /
AVŚ, 10, 7, 32.1 yasya bhūmiḥ pramāntarikṣam utodaram /
AVŚ, 10, 7, 35.1 skambho dādhāra dyāvāpṛthivī ubhe ime skambho dādhārorv antarikṣam /
AVŚ, 10, 8, 36.1 imām eṣāṃ pṛthivīṃ vasta eko 'ntarikṣaṃ pary eko babhūva /
AVŚ, 10, 9, 10.1 antarikṣaṃ divaṃ bhūmim ādityān maruto diśaḥ /
AVŚ, 10, 9, 12.1 ye devā diviṣado antarikṣasadaś ca ye ye ceme bhūmyām adhi /
AVŚ, 11, 2, 4.2 abhīvargād divas pary antarikṣāya te namaḥ //
AVŚ, 11, 2, 10.1 tava catasraḥ pradiśas tava dyaus tava pṛthivī tavedam ugrorv antarikṣam /
AVŚ, 11, 2, 23.1 yo 'ntarikṣe tiṣṭhati viṣṭabhito 'yajvanaḥ pramṛṇan devapīyūn /
AVŚ, 11, 2, 27.1 bhavo divo bhava īśe pṛthivyā bhava ā papra urv antarikṣam /
AVŚ, 11, 3, 39.4 antarikṣeṇa vyacasā /
AVŚ, 11, 5, 4.1 iyaṃ samit pṛthivī dyaur dvitīyotāntarikṣaṃ samidhā pṛṇāti /
AVŚ, 11, 6, 6.1 vātaṃ brūmaḥ parjanyam antarikṣam atho diśaḥ /
AVŚ, 11, 6, 12.1 ye devā diviṣado antarikṣasadaś ca ye /
AVŚ, 11, 9, 4.2 yābhyām antarikṣam āvṛtam iyaṃ ca pṛthivī mahī /
AVŚ, 11, 10, 2.2 ye antarikṣe ye divi pṛthivyāṃ ye ca mānavāḥ /
AVŚ, 11, 10, 8.1 avāyantāṃ pakṣiṇo ye vayāṃsy antarikṣe divi ye caranti /
AVŚ, 12, 1, 20.1 agnir diva ātapaty agner devasyorv antarikṣam /
AVŚ, 12, 1, 53.1 dyauś ca ma idaṃ pṛthivī cāntarikṣaṃ ca me vyacaḥ /
AVŚ, 12, 3, 20.1 trayo lokāḥ saṃmitā brāhmaṇena dyaur evāsau pṛthivy antarikṣam /
AVŚ, 12, 3, 26.1 āyanti divaḥ pṛthivīṃ sacante bhūmyāḥ sacante adhy antarikṣam /
AVŚ, 12, 5, 72.0 agnir enaṃ kravyāt pṛthivyā nudatām udoṣatu vāyur antarikṣān mahato varimṇaḥ //
AVŚ, 13, 1, 7.2 tenāntarikṣaṃ vimitā rajāṃsi tena devā amṛtam anvavindan //
AVŚ, 13, 1, 9.1 yās te ruhaḥ praruho yās ta āruho yābhir āpṛṇāsi divam antarikṣam /
AVŚ, 13, 1, 16.1 ayaṃ vaste garbhaṃ pṛthivyā divaṃ vaste 'yam antarikṣam /
AVŚ, 13, 1, 33.1 vatso virājo vṛṣabho matīnām āruroha śukrapṛṣṭho 'ntarikṣam /
AVŚ, 13, 2, 30.1 rocase divi rocase antarikṣe pataṅga pṛthivyāṃ rocase rocase apsv antaḥ /
AVŚ, 13, 2, 32.1 citraś cikitvān mahiṣaḥ suparṇa ārocayan rodasī antarikṣam /
AVŚ, 13, 2, 35.2 āprād dyāvāpṛthivī antarikṣaṃ sūrya ātmā jagatas tasthuṣaś ca //
AVŚ, 13, 2, 45.1 pary asya mahimā pṛthivīṃ samudraṃ jyotiṣā vibhrājan pari dyām antarikṣam /
AVŚ, 13, 3, 13.2 sa savitā bhūtvāntarikṣeṇa yāti sa indro bhūtvā tapati madhyato divam /
AVŚ, 13, 3, 22.1 vi ya aurṇot pṛthivīṃ jāyamāna ā samudram adadhāt antarikṣe /
AVŚ, 13, 4, 31.0 sa vā antarikṣād ajāyata tasmād antarikṣam ajāyata //
AVŚ, 13, 4, 31.0 sa vā antarikṣād ajāyata tasmād antarikṣam ajāyata //
AVŚ, 14, 2, 69.2 tan mā prāpat pṛthivīṃ mota devān divaṃ mā prāpad urv antarikṣam /
AVŚ, 15, 13, 2.2 ye 'ntarikṣe puṇyā lokās tān eva tenāvarunddhe //
AVŚ, 15, 17, 2.0 yo 'sya dvitīyo vyānas tad antarikṣam //
AVŚ, 16, 4, 4.0 sūryo māhnaḥ pātv agniḥ pṛthivyā vāyur antarikṣād yamo manuṣyebhyaḥ sarasvatī pārthivebhyaḥ //
AVŚ, 16, 7, 6.0 nir dviṣantaṃ divo niḥ pṛthivyā nir antarikṣād bhajāma //
AVŚ, 17, 1, 12.1 adabdho divi pṛthivyām utāsi na ta āpur mahimānam antarikṣe /
AVŚ, 17, 1, 13.2 yayendra tanvāntarikṣaṃ vyāpitha tayā na indra tanvā śarma yaccha taved viṣṇo bahudhā vīryāṇi /
AVŚ, 18, 2, 9.1 yās te śocayo raṃhayo jātavedo yābhir āpṛṇāsi divam antarikṣam /
AVŚ, 18, 2, 49.1 ye naḥ pituḥ pitaro ye pitāmahā ya āviviśur urv antarikṣam /
AVŚ, 18, 3, 59.1 ye naḥ pituḥ pitaro ye pitāmahā ya āviviśur urv antarikṣam /
AVŚ, 18, 3, 63.1 yo dadhre antarikṣe na mahnā pitṝṇāṃ kaviḥ pramatir matīnām /
AVŚ, 18, 4, 5.1 juhūr dādhāra dyām upabhṛd antarikṣaṃ dhruvā dādhāra pṛthivīṃ pratiṣṭhām /
AVŚ, 18, 4, 6.1 dhruva ā roha pṛthivīṃ viśvabhojasam antarikṣam upabhṛd ā kramasva /
AVŚ, 18, 4, 9.2 dakṣiṇāgniṣ ṭe tapatu śarma varmottarato madhyato antarikṣād diśodiśo agne pari pāhi ghorāt //
AVŚ, 18, 4, 79.1 svadhā pitṛbhyo antarikṣasadbhyaḥ //
AVŚ, 19, 35, 4.1 pari mā divaḥ pari mā pṛthivyāḥ pary antarikṣāt pari mā vīrudbhyaḥ /
Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 12.3 om antarikṣaṃ tarpayāmi /
BaudhDhS, 2, 14, 12.2 antarikṣasamantasya te vāyur upaśrotā yajūṃṣi te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti /
BaudhDhS, 3, 2, 8.2 pṛthivī cāntarikṣaṃ ca dyaur nakṣatrāṇi yā diśaḥ /
BaudhDhS, 3, 8, 9.1 athāparāḥ samāmananti digbhyaś ca sadaivatābhya uror antarikṣāya sadaivatāya //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 8, 26.1 dvāramadhye antarikṣāya svāhā avāntarikṣāya svāhā iti //
BaudhGS, 2, 8, 33.1 vāstumadhye vāstoṣpataye svāhā pṛthivyai svāhā antarikṣāya svāhā dive svāhā sūryāya svāhā candramase svāhā nakṣatrebhyaḥ svāhā adbhyaḥ svāhā oṣadhībhyaḥ svāhā vanaspatibhyaḥ svāhā carācarebhyaḥ svāhā pariplavebhyaḥ svāhā sarīsṛpebhyaḥ svāhā deśebhyaḥ svāhā kālebhyaḥ svāhā lokebhyaḥ svāhā devebhyaḥ svāhā ṛṣibhyaḥ svāhā vasubhyaḥ svāhā rudrebhyaḥ svāhā ādityebhyaḥ svāhā indrāya svāhā bṛhaspataye svāhā prajāpataye svāhā brahmaṇe svāhā iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 25.0 aiti urv antarikṣam anvihi iti //
BaudhŚS, 1, 5, 23.0 aiti urv antarikṣam anvihīti //
BaudhŚS, 1, 8, 9.0 atha pūrvārdhyam upadadhāti dhartram asi antarikṣaṃ dṛṃha prāṇaṃ dṛṃhāpānaṃ dṛṃha sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 13, 7.0 tad antarvedi purogranthyāsādya prokṣati dive tvety agrāṇi antarikṣāya tveti madhyāni pṛthivyai tveti mūlāni //
BaudhŚS, 1, 14, 18.0 athainaṃ sruvam agreṇa srucaḥ paryāhṛtya dakṣiṇena juhūṃ prastare sādayati syono me sīda suṣadaḥ pṛthivyām prathayi prajayā paśubhiḥ suvarge loke divi sīda pṛthivyām antarikṣe 'ham uttaro bhūyāsam adhare mat sapatnā iti //
BaudhŚS, 4, 1, 14.0 prāñcaṃ vodañcaṃ vā prayāntam anumantrayate divam agreṇa mā lekhīr antarikṣaṃ madhyena mā hiṃsīḥ pṛthivyā saṃbhava iti //
BaudhŚS, 4, 3, 16.0 dhruvakṣid asi antarikṣaṃ dṛṃheti dakṣiṇam //
BaudhŚS, 4, 4, 13.0 tam uttareṇāhavanīyaṃ tiṣṭhan parāñcaṃ prokṣati pṛthivyai tvā antarikṣāya tvā dive tvā iti //
BaudhŚS, 4, 4, 30.0 ucchrayati ud divaṃ stabhāna antarikṣaṃ pṛṇa pṛthivīm upareṇa dṛṃha iti //
BaudhŚS, 4, 4, 41.0 athottareṇāgniṣṭhām aśriṃ madhyame guṇe svarum avagūhati antarikṣasya tvā sānāv avagūhāmīti //
BaudhŚS, 4, 7, 3.0 aiti urv antarikṣam anvihīti //
BaudhŚS, 4, 9, 24.0 so 'rdharce yājyāyai vasāhomaṃ juhoti ghṛtaṃ ghṛtapāvānaḥ pibata vasāṃ vasāpāvānaḥ pibata antarikṣasya havir asi svāhā tvāntarikṣāya svāheti //
BaudhŚS, 4, 9, 24.0 so 'rdharce yājyāyai vasāhomaṃ juhoti ghṛtaṃ ghṛtapāvānaḥ pibata vasāṃ vasāpāvānaḥ pibata antarikṣasya havir asi svāhā tvāntarikṣāya svāheti //
BaudhŚS, 4, 10, 12.0 ekādaśānūyājān iṣṭvodaṅṅ atyākramya juhvāṃ svarum avadhāya purastāt pratyaṅ tiṣṭhañ juhoti divaṃ te dhūmo gacchatu antarikṣam arciḥ pṛthivīṃ bhasmanā pṛṇasva svāheti //
BaudhŚS, 16, 11, 3.0 agner ayaṃ loko vāyor antarikṣam asāv indrasya //
BaudhŚS, 18, 17, 1.1 yā divyā āpaḥ payasā saṃbabhūvur yā antarikṣa uta pārthivīr yāḥ /
Bhāradvājagṛhyasūtra
BhārGS, 2, 12, 3.2 etat te pitāmahāsau madhumad annaṃ sarasvato yāvān vāyuś cāntarikṣaṃ ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathā vāyur akṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu //
BhārGS, 2, 14, 1.3 pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke antarikṣaṃ samaṃ tasya vāyur upadraṣṭā sāmāni te mahimā /
BhārGS, 2, 28, 6.5 prāṇa āyuṣi vasāsau pṛthivyām agnau pratitiṣṭha vāyāv antarikṣe sūrye divi yāṃ svastim agnir vāyuḥ sūryaś candramā āpo 'nusaṃcaranti tāṃ svastim anusaṃcarāsau /
BhārGS, 2, 30, 4.1 yady enaṃ saṃvartavāta āgacchet tad anumantrayate namo 'ntarikṣasade rudrāya vāteṣave rudrāya namo rudrāyāntarikṣasada iti //
BhārGS, 2, 30, 4.1 yady enaṃ saṃvartavāta āgacchet tad anumantrayate namo 'ntarikṣasade rudrāya vāteṣave rudrāya namo rudrāyāntarikṣasada iti //
BhārGS, 2, 30, 9.2 yadi vṛkṣād abhyapatat phalaṃ yady antarikṣāt tad u vāyur eva /
BhārGS, 2, 30, 11.1 yady enam avarṣe pruṣitam avavarṣet tad anumantrayate divo nu mā bṛhato antarikṣād apāṃ stoko abhyapatacchivena sam indriyeṇa manasāham āgāṃ brahmaṇā kᄆptaḥ sukṛteneti //
BhārGS, 3, 1, 12.3 yā te agne pāvakāpsu priyā tanūr yāntarikṣe yā vāyau yā vāmadevye yā traiṣṭubhe chandasīdaṃ te tām avarundhe tasyai te svāhā /
BhārGS, 3, 9, 2.6 divaṃ ca pṛthivīṃ cāntarikṣam atho suvar iti /
BhārGS, 3, 13, 5.0 bhūḥ svāheti sarvadevatābhyo 'ntarikṣāya svāhauṣadhivanaspatibhyaḥ svāheti madhye 'gāre //
BhārGS, 3, 17, 3.2 ye pārthivāsaḥ pitaro ye antarikṣe ye divi ye vāmṛtā babhūvuḥ /
Bhāradvājaśrautasūtra
BhārŚS, 1, 4, 18.0 āharaty urv antarikṣam anvihīti //
BhārŚS, 1, 9, 1.2 svadhā pitṛbhyo 'ntarikṣasadbhya iti dvitīyam /
BhārŚS, 1, 10, 3.1 paṅktyā gārhapatyam upatiṣṭhate yad antarikṣaṃ pṛthivīm uta dyām iti //
BhārŚS, 1, 18, 12.1 urvantarikṣam anvihīty abhipravrajyāhavanīye niṣṭapati pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya iti //
BhārŚS, 1, 20, 5.1 āharaty urv antarikṣam anvihīti //
BhārŚS, 7, 2, 1.0 athainaṃ prāñcaṃ pravāhayaty udañcaṃ vā divam agreṇa mā lekhīr antarikṣaṃ madhyena mā hiṃsīr iti //
BhārŚS, 7, 7, 12.3 antarikṣāya tveti madhyam /
BhārŚS, 7, 8, 8.0 ucchrayati uddivaṃ stabhānāntarikṣaṃ pṛṇeti //
BhārŚS, 7, 9, 6.0 svarum ādāya madhyame raśanāguṇe 'vagūhaty uttame sarveṣu vāntarikṣasya tvā sānāv avagūhāmīti //
BhārŚS, 7, 14, 18.0 urvantarikṣam anvihīty abhipravrajya //
BhārŚS, 7, 22, 1.0 ekādaśānūyājān iṣṭvā pratyākramya juhvāṃ svarum aktvā juhvā svaruṃ juhoti dyāṃ te dhūmo gacchatv antarikṣam arciḥ pṛthivīṃ bhasmanā pṛṇasva svāheti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 1, 1.3 dyauḥ pṛṣṭham antarikṣam udaraṃ pṛthivī pājasyaṃ diśaḥ pārśve avāntaradiśaḥ parśava ṛtavo 'ṅgāni māsāś cārdhamāsāś ca parvāṇy ahorātrāṇi pratiṣṭhā nakṣatrāṇy asthīni nabho māṃsāni /
BĀU, 1, 2, 3.6 dyauḥ pṛṣṭham antarikṣam udaram iyam uraḥ /
BĀU, 1, 5, 4.2 vāg evāyaṃ loko mano 'ntarikṣalokaḥ prāṇo 'sau lokaḥ //
BĀU, 2, 3, 2.1 tad etan mūrtaṃ yad anyad vāyoś cāntarikṣācca /
BĀU, 3, 1, 6.1 yājñavalkyeti hovāca yad idam antarikṣam anārambaṇam iva kenākrameṇa yajamānaḥ svargaṃ lokam ākramata iti /
BĀU, 3, 1, 10.8 pṛthivīlokam eva puronuvākyayā jayaty antarikṣalokaṃ yājyayā dyulokaṃ śasyayā /
BĀU, 3, 6, 1.5 antarikṣalokeṣu gārgīti /
BĀU, 3, 6, 1.6 kasmin nu khalv antarikṣalokā otāś ca protāś ceti /
BĀU, 3, 7, 6.1 yo 'ntarikṣe tiṣṭhann antarikṣād antaro yam antarikṣaṃ na veda yasyāntarikṣaṃ śarīraṃ yo 'ntarikṣam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 6.1 yo 'ntarikṣe tiṣṭhann antarikṣād antaro yam antarikṣaṃ na veda yasyāntarikṣaṃ śarīraṃ yo 'ntarikṣam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 6.1 yo 'ntarikṣe tiṣṭhann antarikṣād antaro yam antarikṣaṃ na veda yasyāntarikṣaṃ śarīraṃ yo 'ntarikṣam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 6.1 yo 'ntarikṣe tiṣṭhann antarikṣād antaro yam antarikṣaṃ na veda yasyāntarikṣaṃ śarīraṃ yo 'ntarikṣam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 6.1 yo 'ntarikṣe tiṣṭhann antarikṣād antaro yam antarikṣaṃ na veda yasyāntarikṣaṃ śarīraṃ yo 'ntarikṣam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 9, 3.2 agniś ca pṛthivī ca vāyuś cāntarikṣaṃ cādityaś ca dyauḥ ca candramāś ca nakṣatrāṇi caite vasavaḥ /
BĀU, 3, 9, 7.2 agniś ca pṛthivī ca vāyuś cāntarikṣaṃ cādityaś ca dyauś caite ṣaṭ /
BĀU, 5, 14, 1.1 bhūmir antarikṣaṃ dyaur ityaṣṭāvakṣarāṇi /
Chāndogyopaniṣad
ChU, 1, 3, 7.2 antarikṣaṃ gīḥ /
ChU, 1, 6, 2.1 antarikṣam evark /
ChU, 1, 6, 2.5 antarikṣam eva sā /
ChU, 2, 2, 1.4 antarikṣam udgīthaḥ /
ChU, 2, 2, 2.4 antarikṣam udgīthaḥ /
ChU, 2, 9, 4.3 tasmāt tāny antarikṣe 'nārambhaṇāny ādāyātmānaṃ paripatanti /
ChU, 2, 17, 1.2 antarikṣaṃ prastāvaḥ /
ChU, 2, 24, 9.2 namo vāyave 'ntarikṣakṣite lokakṣite /
ChU, 3, 1, 1.3 antarikṣam apūpaḥ /
ChU, 3, 14, 3.2 eṣa ma ātmā antarhṛdaye jyāyān pṛthivyā jyāyān antarikṣāj jyāyān divo jyāyān ebhyo lokebhyaḥ //
ChU, 3, 15, 1.1 antarikṣodaraḥ kośo bhūmibudhno na jīryati /
ChU, 4, 6, 3.5 antarikṣaṃ kalā /
ChU, 4, 17, 1.4 vāyum antarikṣāt /
ChU, 7, 6, 1.3 dhyāyatīvāntarikṣam /
ChU, 7, 8, 1.7 balena vai pṛthivī tiṣṭhati balenāntarikṣaṃ balena dyaur balena parvatā balena devamanuṣyā balena paśavaś ca vayāṃsi ca tṛṇavanaspatayaḥ śvāpadāny ā kīṭapataṅgapipīlakam /
ChU, 7, 10, 1.4 āpa evemā mūrtā yeyaṃ pṛthivī yad antarikṣaṃ yad dyaur yat parvatā yad devamanuṣyā yat paśavaś ca vayāṃsi ca tṛṇavanaspatayaḥ śvāpadāny ā kīṭapataṅgapipīlakam /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 2, 23.0 antarikṣasya gautamam //
Gautamadharmasūtra
GautDhS, 1, 5, 14.1 ākāśāyetyantarikṣe balir utkṣepyaḥ //
GautDhS, 3, 2, 11.1 athāsmai tatpātram dadyus tat pratigṛhya japecchāntā dyauḥ śāntā pṛthivī śāntaṃ śivam antarikṣaṃ yo rocanas tam iha gṛhṇāmīti //
Gopathabrāhmaṇa
GB, 1, 1, 6, 2.0 sa ātmata eva trīṃl lokān niramimīta pṛthivīm antarikṣaṃ divam iti //
GB, 1, 1, 6, 4.0 udarād antarikṣaṃ mūrdhno divam //
GB, 1, 1, 6, 8.0 sa khalu pṛthivyā evāgniṃ niramimītāntarikṣād vāyuṃ diva ādityam //
GB, 1, 1, 18, 1.0 tasya dvitīyayā svaramātrayāntarikṣaṃ vāyuṃ yajurvedaṃ bhuva iti vyāhṛtiṃ traiṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ pratīcīṃ diśaṃ grīṣmam ṛtuṃ prāṇam adhyātmaṃ nāsike gandhaghrāṇam itīndriyāṇy anvabhavat //
GB, 1, 1, 29, 10.0 antarikṣaṃ sthānam //
GB, 1, 1, 33, 7.0 vāyur eva savitāntarikṣaṃ sāvitrī //
GB, 1, 1, 33, 8.0 yatra hy eva vāyus tad antarikṣaṃ yatra vā antarikṣaṃ tad vāyur iti //
GB, 1, 1, 33, 8.0 yatra hy eva vāyus tad antarikṣaṃ yatra vā antarikṣaṃ tad vāyur iti //
GB, 1, 1, 35, 2.0 antarikṣeṇa yajuḥ samadadhāt //
GB, 1, 1, 39, 17.0 yā hy emā bāhyāḥ śarīrān mātrās tad yathaitat pṛthivīm antarikṣaṃ divam //
GB, 1, 2, 9, 9.0 tasya pṛthivy antarikṣaṃ dyaur āpa oṣadhivanaspataya imāni bhūtāni pādāḥ //
GB, 1, 2, 9, 22.0 yad adhvaryur yajuṣā karoty antarikṣaṃ tenāpyāyayati //
GB, 1, 2, 9, 24.0 tad apy etad ṛcoktam antarikṣe pathibhir hrīyamāṇo na niviśate katamac ca nāhaḥ apāṃ yoniḥ prathamajā ṛtasya kva svij jātaḥ kuta ābabhūveti //
GB, 1, 2, 16, 2.0 catvāro vā ime lokāḥ pṛthivy antarikṣaṃ dyaur āpa iti //
GB, 1, 2, 24, 11.2 antarikṣaṃ vai yajuṣām āyatanam //
GB, 1, 3, 14, 11.0 vāyau tṛpte 'ntarikṣaṃ tṛpyati //
GB, 1, 3, 14, 12.0 antarikṣe tṛpte yāny antarikṣe bhūtāny anvāyattāni tāni tṛpyanti //
GB, 1, 3, 14, 12.0 antarikṣe tṛpte yāny antarikṣe bhūtāny anvāyattāni tāni tṛpyanti //
GB, 1, 5, 13, 3.0 eṣa ha vai vāyurbhūtvāntarikṣaloke saṃrājati //
GB, 1, 5, 13, 6.0 sa yad āha triṣṭupchandā anu tvārabha iti traiṣṭubhena chandasā rudrair devair mādhyaṃdine savane 'ntarikṣaloke vāyuṃ santam anvārabhate //
GB, 1, 5, 13, 7.0 sa yad āha svasti mā saṃpārayeti traiṣṭubhenaiva chandasā rudrair devair mādhyaṃdine savane antarikṣaloke vāyunā devena svasti mā saṃpārayeti //
GB, 1, 5, 13, 8.0 traiṣṭubhenaivainaṃ tacchandasā rudrair devair mādhyaṃdine savane antarikṣaloke vāyunā devena svasti sampadyate ya evaṃ veda //
GB, 1, 5, 15, 2.0 pṛthivy eva bhargo 'ntarikṣa eva maho dyaur eva yaśo 'pa eva sarvam //
GB, 1, 5, 17, 1.0 sa yad āha mayi maha ity antarikṣam evaitallokānām āha vāyuṃ devānāṃ rudrān devān devagaṇānāṃ traiṣṭubhaṃ chandasāṃ pratīcīṃ diśāṃ grīṣmam ṛtūnāṃ pañcadaśaṃ stomānāṃ yajurvedaṃ vedānām ādhvaryavaṃ hotrakāṇāṃ prāṇam indriyāṇām //
GB, 1, 5, 24, 9.2 sam antarikṣaṃ yajuṣā stuvanto vāyuṃ pādaṃ brahmaṇā dhārayanti //
GB, 1, 5, 25, 6.1 ṛgvedasya pṛthivī sthānam antarikṣasthāno 'dhvaraḥ /
GB, 1, 5, 25, 11.1 ṛgbhiḥ pṛthivīṃ yajuṣāntarikṣaṃ sāmnā divaṃ lokajit somajambhāḥ /
GB, 1, 5, 25, 13.1 ṛco vidvān pṛthivīṃ veda saṃprati yajūṃṣi vidvān bṛhad antarikṣam /
GB, 2, 2, 4, 17.0 antarikṣadevatyo hi soma āpyāyitaḥ //
GB, 2, 2, 7, 2.0 teṣām asurāṇām imāḥ puraḥ pratyabhijitā āsann ayasmayī pṛthivī rajatāntarikṣaṃ hariṇī dyauḥ //
GB, 2, 2, 7, 6.0 ta etāḥ puraḥ pratyakurvata havirdhānaṃ diva āgnīdhram antarikṣāt sadaḥ pṛthivyāḥ //
GB, 2, 2, 7, 10.0 ekayāmuṣmāllokād ekayāntarikṣād ekayā pṛthivyāḥ //
GB, 2, 2, 7, 15.0 dvābhyām amuṣmāllokād dvābhyām antarikṣād dvābhyāṃ pṛthivyāḥ //
GB, 2, 2, 7, 19.0 catasṛbhir amuṣmāllokāccatasṛbhir antarikṣāccatasṛbhiḥ pṛthivyāḥ //
GB, 2, 3, 2, 12.0 dyaur antarikṣe pratiṣṭhitā //
GB, 2, 3, 2, 13.0 antarikṣaṃ pṛthivyām //
GB, 2, 3, 17, 13.0 antarikṣaṃ tena //
GB, 2, 4, 4, 15.0 antarikṣaloko mādhyaṃdinaṃ savanam //
GB, 2, 5, 13, 5.0 vy antarikṣam atirad iti brāhmaṇācchaṃsinaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 5, 13.0 bhūrbhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣaiḥ sumedhā medhayā subrahmā brahmacāribhir ityenamabhimantrya bhūr ṛkṣu tvāgnau pṛthivyāṃ vāci brahmaṇi dade 'sau bhuvo yajuḥṣu tvā vāyāvantarikṣe prāṇe brahmaṇi dade 'sau suvaḥ sāmasu tvā sūrye divi cakṣuṣi brahmaṇi dade 'sāv iṣṭaste priyo 'sāny asāv analasya te priyo 'sānyasāv idaṃ vatsyāvaḥ prāṇa āyuṣi vatsyāvaḥ prāṇa āyuṣi vasāsāv iti ca //
HirGS, 1, 6, 3.0 agnau pṛthivyāṃ pratitiṣṭha vāyāvantarikṣe sūrye divi yāṃ svastim agnir vāyur ādityaś candramā āpo 'nusaṃcaranti tāṃ svastim anusaṃcarāsau prāṇasya brahmacāryabhūr asāv ity ubhayatrānuṣajati //
HirGS, 1, 16, 6.1 divo nu mā bṛhato antarikṣād apāṃ stoko abhyapatacchivāya /
HirGS, 1, 16, 7.1 yadi vṛkṣāgrād abhyapatat phalaṃ yad vāntarikṣāt tad u vāyureva /
HirGS, 1, 16, 11.1 namo 'ntarikṣasade vāteṣave rudrāya namo rudrāyāntarikṣasada iti japed yady enaṃ saṃvartavāta āgacchet //
HirGS, 1, 16, 11.1 namo 'ntarikṣasade vāteṣave rudrāya namo rudrāyāntarikṣasada iti japed yady enaṃ saṃvartavāta āgacchet //
HirGS, 2, 3, 10.5 śamantarikṣaṃ saha vātena te śaṃ te catasraḥ pradiśo bhavantu /
HirGS, 2, 11, 4.7 antarikṣaṃ samaṃ tasya vāyurupadraṣṭā dattasyāpramādāya /
HirGS, 2, 12, 4.4 svadhā pitṛbhyo 'ntarikṣasadbhyaḥ /
HirGS, 2, 13, 1.2 eṣa te pitāmaha madhumāṁ ūrmiḥ sarasvān yāvān vāyuś cāntarikṣaṃ ca tāvatyasya mātrā tāvān asya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathā vāyurakṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhām akṣitaṃ taiḥ sahopajīvāsau yajūṃṣi te mahimā /
Jaiminigṛhyasūtra
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 4, 2.0 madhyam ājye 'ntarikṣe 'ṅkṣveti //
JaimGS, 1, 4, 9.8 āprā dyāvāpṛthivī antarikṣaṃ sūrya ātmā jagatastasthuṣaśca svāhā /
JaimGS, 2, 1, 18.7 ya iha pitaraḥ pārthivāso ye antarikṣa uta ye samudriyāḥ /
JaimGS, 2, 2, 7.1 bandhv ajānata idaṃ pitṛbhyaḥ pṛthivīṣadbhya idaṃ pitāmahebhyo 'ntarikṣasadbhya idaṃ prapitāmahebhyo diviṣadbhya iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 1, 4.2 tad idam antarikṣam abhavat /
JUB, 1, 2, 1.1 sa yad om iti so 'gnir vāg iti pṛthivy om iti vāyur vāg ity antarikṣam om ity ādityo vāg iti dyaur om iti prāṇo vāg ity eva vāk //
JUB, 1, 2, 2.1 sa ya evaṃ vidvān udgāyaty om ity evāgnim ādāya pṛthivyām pratiṣṭhāpayaty om ity eva vāyum ādāyāntarikṣe pratiṣṭhāpayaty om ity evādityam ādāya divi pratiṣṭhāpayaty om ity eva prāṇam ādāya vāci pratiṣṭhāpayati //
JUB, 1, 6, 4.1 kas tad veda yat pareṇādityam antarikṣam idam anālayanam avareṇa //
JUB, 1, 10, 9.1 taddha pṛthur vainyo divyān vrātyān papraccha sthūṇāṃ divastambhanīṃ sūryam āhur antarikṣe sūryaḥ pṛthivīpratiṣṭhaḥ /
JUB, 1, 10, 10.1 te ha pratyūcuḥ sthūṇām eva divastambhanīṃ sūryam āhur antarikṣe sūryaḥ pṛthivīpratiṣṭhaḥ /
JUB, 1, 20, 1.1 idam evedam agre 'ntarikṣam āsīt /
JUB, 1, 20, 2.1 tad yad etad antarikṣaṃ ya evāyam pavata etad evāntarikṣam /
JUB, 1, 20, 2.1 tad yad etad antarikṣaṃ ya evāyam pavata etad evāntarikṣam /
JUB, 1, 20, 2.2 eṣa ha vā antarikṣanāma //
JUB, 1, 20, 4.4 tad antarikṣam iti parokṣam ācakṣate //
JUB, 1, 31, 2.1 tasyaitasya sāmna iyam eva prācī digghiṅkāra iyam prastāva iyam ādir iyam udgītho 'sau pratihāro 'ntarikṣam upadrava iyam eva nidhanam //
JUB, 1, 31, 8.1 atha yad antarikṣe tat sarvam upadraveṇāpnoti //
JUB, 1, 34, 7.1 te ha pratyūcur imām eṣām pṛthivīṃ vasta eko 'ntarikṣam pary eko babhūva /
JUB, 1, 34, 9.1 antarikṣam pary eko babhūveti vāyur ha saḥ //
JUB, 1, 41, 4.1 tad etad ṛcābhyanūcyate 'ditir dyaur aditir antarikṣam aditir mātā sa pitā sa putraḥ /
JUB, 1, 41, 5.1 aditir dyaur aditir antarikṣam iti /
JUB, 1, 41, 5.2 eṣā vai dyaur eṣāntarikṣam //
JUB, 1, 42, 5.1 yad antarikṣe tad vetthā3 iti /
JUB, 1, 55, 3.2 iyam eva gāyatry antarikṣaṃ triṣṭub asau jagatī /
JUB, 2, 9, 6.1 vāg iti tad brahma tad idam antarikṣam //
JUB, 3, 4, 2.1 iyam eva stotriyo 'gnir anurūpo vāyur dhāyyāntarikṣam pragātho dyauḥ sūktam ādityo nivit /
JUB, 3, 4, 8.2 vāyur vai devo 'ntarikṣaṃ devī //
JUB, 3, 5, 3.1 tasya hāntarikṣāt patitvā navanītapiṇḍa urasi nipapāta /
JUB, 3, 5, 4.1 tato haiva stomaṃ dadarśāntarikṣe vitatam bahu śobhamānam /
JUB, 3, 11, 6.1 atha dvitīyayāvṛtedam evāntarikṣaṃ jayati yad u cāntarikṣe /
JUB, 3, 11, 6.1 atha dvitīyayāvṛtedam evāntarikṣaṃ jayati yad u cāntarikṣe /
JUB, 3, 15, 5.1 sa imaṃ lokam ajanayad antarikṣalokam amuṃ lokam iti /
JUB, 3, 15, 6.2 tebhyaḥ saṃtaptebhyas trīṇi śukrāṇy udāyann agniḥ pṛthivyā vāyur antarikṣād ādityo divaḥ //
JUB, 3, 21, 11.3 antarikṣalokam iti /
JUB, 3, 21, 11.4 tam antarikṣalokam abhipravahati //
JUB, 3, 21, 12.1 taṃ tathaivāgatam antarikṣalokaḥ pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 21, 14.5 tam asmā ākāśam antarikṣalokaḥ punar dadāti //
JUB, 3, 39, 2.5 tad id antarikṣaṃ so 'yaṃ vāyuḥ pavate /
JUB, 4, 22, 11.1 tad agnir vai prāṇo vāg iti pṛthivī vāyur vai prāṇo vāg ity antarikṣam ādityo vai prāṇo vāg iti dyaur diśo vai prāṇo vāg iti śrotraṃ candramā vai prāṇo vāg iti manaḥ pumān vai prāṇo vāg iti strī //
Jaiminīyabrāhmaṇa
JB, 1, 26, 15.0 tam eva tābhir āhutibhiḥ śamayitvāntarikṣaṃ lokānāṃ jayati vāyuṃ devaṃ devānām //
JB, 1, 39, 8.0 athodvāsayati divaṃ dṛṃhāntarikṣaṃ dṛṃha pṛthivīṃ dṛṃha prajāṃ paśūñ juhvato me dṛṃheti //
JB, 1, 45, 10.0 tasyāntarikṣaṃ samid agnir jyotir vāyur dhūmo marīcayo viṣphuliṅgā diśo 'ṅgārāḥ //
JB, 1, 51, 10.0 tasyāyam eva loko gārhapatyo bhavaty antarikṣaloko 'nvāhāryapacano 'sāv eva loka āhavanīyaḥ //
JB, 1, 72, 18.0 ud divaṃ stabhānāntarikṣaṃ pṛṇa pṛthivīm upareṇa dṛṃha dyutānas tvā māruto minotu mitrāvaruṇayor dhruveṇa dharmaṇā ghṛtena dyāvāpṛthivī āprīṇāthāṃ supippalā oṣadhīḥ kṛdhi svāhety audumbarīm abhijuhoti //
JB, 1, 87, 6.0 tam atas tisṛbhir ādadata tisṛbhir antarikṣāt tisṛbhir divam agamayan //
JB, 1, 87, 13.0 tam atas tisṛbhir evādadate tisṛbhir antarikṣāt tisṛbhir divaṃ gamayanti //
JB, 1, 98, 3.0 ya etad agne tīrtvāsmin loke sādhu cikīrṣāt taṃ tvam asmin loke dhīpsatād ity agnim asmin loke 'dadhur vāyum antarikṣa ādityaṃ divi //
JB, 1, 99, 2.0 asmād evainān lokād gāyatryāntarāyann antarikṣāt triṣṭubhāmuṣmāj jagatyā paśubhyo 'nuṣṭubhā //
JB, 1, 100, 14.0 imam eva lokaṃ prathamenodāsenābhyārohaty antarikṣaṃ dvitīyenāmuṃ tṛtīyena //
JB, 1, 104, 5.0 triṣṭubhi prastutāyāṃ gāyatram eva gāyann antarikṣaṃ manasā gacchet //
JB, 1, 105, 6.0 imam eva lokam āgneyenājayann antarikṣaṃ maitrāvaruṇenāmum aindreṇa diśa evaindrāgnena //
JB, 1, 121, 9.0 antarikṣaṃ vā ṛtam //
JB, 1, 121, 10.0 antarikṣam evaitenātyāyan //
JB, 1, 139, 18.0 yad ṛcam upaspṛśed yathā vayo 'ntarikṣeṇa patad vṛkṣam ṛcchet tādṛk tat //
JB, 1, 144, 15.0 iyaṃ vāvaitasya dhūr idam antarikṣam //
JB, 1, 146, 8.0 idaṃ vā antarikṣaṃ vāmadevyam //
JB, 1, 146, 15.0 idaṃ vā antarikṣaṃ vāmadevyam //
JB, 1, 165, 11.0 ayaṃ vāva samudro 'nārambhaṇo yad idam antarikṣam //
JB, 1, 183, 7.0 hariśriyam ity evāsmāl lokād virājasīty antarikṣād dive diva ity amuṣmāt //
JB, 1, 218, 13.0 suvṛktibhir iti vā ayaṃ loko nṛmādanam ity antarikṣaṃ bhareṣv ā ity asau //
JB, 1, 219, 6.0 yāś catasro diśo 'ntarikṣe tāsu sarvāsu pratitiṣṭhāma //
JB, 1, 219, 10.0 antarikṣaṃ vāmadevyam //
JB, 1, 229, 3.0 ayam eva loko rathantaram antarikṣaṃ vāmadevyam asāv eva bṛhat //
JB, 1, 245, 3.0 antarikṣam eva dvitīyasya tṛcasya prathamayā stotriyayā jayati vāyuṃ dvitīyayā prāṇaṃ tṛtīyayā //
JB, 1, 249, 3.0 agnir vā asya lokasya vajro vāyur antarikṣasyādityo divaḥ //
JB, 1, 257, 2.0 tadanukṛtīdam apy anyā devatāḥ parimaṇḍalāḥ parimaṇḍala ādityaḥ parimaṇḍalaś candramāḥ parimaṇḍalā dyauḥ parimaṇḍalam antarikṣaṃ parimaṇḍaleyaṃ pṛthivī //
JB, 1, 277, 2.0 yajñasya dhāma paramaṃ guhāyāṃ nirmitaṃ mahato 'ntarikṣāt kasmād yanti pavamānāḥ parāñcaḥ kasmād ukthyāḥ punar abhyākanikradatīti //
JB, 1, 284, 27.0 api vā etasyā asmin loke 'py antarikṣe 'py amuṣmin //
JB, 1, 286, 1.0 chandāṃsi yad imān lokān vyabhajantemam eva lokaṃ gāyatry abhajatāntarikṣaṃ triṣṭub amuṃ jagatī //
JB, 1, 286, 5.0 seyaṃ triṣṭub asminn antarikṣe nālanennupādanenārāraṇyata //
JB, 1, 291, 6.0 yathā ha vai kūpasya khātasya gambhīrasya paras tamisram iva dadṛśa evaṃ ha vai śaśvat parastād antarikṣasyāsau lokaḥ //
JB, 1, 292, 22.0 atho hāsyaitāny eva pañca jyotīṃṣīddhāny eṣu lokeṣu dīpyante 'gniḥ pṛthivyāṃ vāyur antarikṣa ādityo divi candramā nakṣatreṣu vidyud apsu //
JB, 1, 298, 23.0 tayor idam evāntarikṣaṃ nidhanam //
JB, 1, 298, 25.0 atha yat pareṇa divam antarikṣaṃ manyanta evaṃ pareṇa pṛthivīm āpas teno bahirnidhane iti //
JB, 1, 298, 30.0 idam evāntarikṣaṃ vāmadevyam //
JB, 1, 298, 32.0 atha yat pareṇa divam antarikṣaṃ manyanta evaṃ pareṇa pṛthivīm āpas teno vāmadevye bṛhadrathantare iti //
JB, 1, 307, 7.0 idam evāntarikṣaṃ svaraḥ //
JB, 1, 307, 9.0 prāṇo 'ntarikṣam //
JB, 1, 314, 12.0 antarikṣaṃ bhūtvā divam astabhnot //
JB, 1, 339, 13.0 antarikṣaṃ triṣṭup //
JB, 1, 357, 5.0 sa imaṃ lokam ajanayad antarikṣalokam amuṃ lokam iti //
JB, 1, 357, 8.0 tebhyaḥ saṃtaptebhyas trīṇi śukrāṇy udāyann agniḥ pṛthivyā vāyur antarikṣād ādityo divaḥ //
JB, 1, 364, 3.0 yad bhuva iti tad idam antarikṣam //
JB, 2, 41, 2.0 ayaṃ vai loko bhūpatir antarikṣaṃ bhuvanapatir asāv eva loko bhūtānāṃ patiḥ //
Jaiminīyaśrautasūtra
JaimŚS, 3, 16.0 brahmāsi subrahmaṇye tasyās te 'ntarikṣaṃ pādo vāyur vatsas tena me prasnuteṣam ūrjaṃ dhukṣva //
JaimŚS, 6, 5.0 athainām ucchrayati ud divaṃ stabhānāntarikṣaṃ pṛṇa //
Kauśikasūtra
KauśS, 1, 6, 6.0 pṛthivyai tvā iti mūlam antarikṣāya tvā iti madhyaṃ dive tvā iti agram evaṃ triḥ //
KauśS, 1, 6, 10.0 sruvo 'si ghṛtād aniśitaḥ sapatnakṣayaṇo divi ṣīda antarikṣe sīda pṛthivyāṃ sīdottaro 'haṃ bhūyāsam adhare matsapatnāḥ iti sruvaṃ prāgdaṇḍaṃ nidadhāti //
KauśS, 1, 9, 1.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇāḥ nissālām ye agnayaḥ brahma jajñānam ity ekā uta devāḥ mṛgārasūktāny uttamaṃ varjayitvā apa naḥ śośucad agham punantu mā sasruṣīḥ himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca naḥ anaḍudbhyas tvaṃ prathamaṃ mahyam āpaḥ vaiśvānaro raśmibhiḥ yamo mṛtyuḥ viśvajit saṃjñānam naḥ yady antarikṣe punar maitv indriyam śivā naḥ śaṃ no vāto vātu agniṃ brūmo vanaspatīn iti //
KauśS, 1, 9, 3.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇāḥ śaṃtatīyaṃ ca yadyantarikṣe punar maitv indriyam śivā naḥ śaṃ no vāto vātu agniṃ brūmo vanaspatīn iti //
KauśS, 4, 7, 18.0 antarikṣeṇeti pakṣahataṃ mantroktaṃ caṅkramayā //
KauśS, 6, 3, 12.0 brāhmaṇād vajram udyacchamānācchaṅkante māṃ haniṣyasi māṃ haniṣyasīti tebhyo 'bhayaṃ vadeccham agnaye śaṃ pṛthivyai śam antarikṣāya śaṃ vāyave śaṃ dive śaṃ sūryāya śaṃ candrāya śaṃ nakṣatrebhyaḥ śaṃ gandharvāpsarobhyaḥ śaṃ sarpetarajanebhyaḥ śivam mahyam iti //
KauśS, 8, 9, 27.1 kramadhvam agninā nākaṃ pṛṣṭhāt pṛthivyā aham antarikṣam āruhaṃ svar yanto nāpekṣanta uruḥ prathasva mahatā mahimnedaṃ me jyotiḥ satyāya ceti tisraḥ sam agnaya iti sārdham etayā //
KauśS, 11, 8, 8.0 idam agnaye kavyavāhanāya svadhā pitṛbhyaḥ pṛthiviṣadbhya itīdaṃ somāya pitṛmate svadhā pitṛbhyaḥ somavadbhyaḥ pitṛbhyo vāntarikṣasadbhya itīdaṃ yamāya pitṛmate svadhā pitṛbhyaś ca diviṣadbhya iti trīn avācīnakāśīn nirvapati //
KauśS, 11, 9, 9.1 antarikṣaṃ darvir akṣitāparimitānupadastā sā yathāntarikṣam darvir akṣitāparimitānupadastaivā tatāmahasyeyaṃ darvir akṣitāparimitānupadastā //
KauśS, 11, 9, 9.1 antarikṣaṃ darvir akṣitāparimitānupadastā sā yathāntarikṣam darvir akṣitāparimitānupadastaivā tatāmahasyeyaṃ darvir akṣitāparimitānupadastā //
KauśS, 13, 5, 8.9 brahma bhrājad udagād antarikṣaṃ divaṃ ca brahmāvādhūṣṭāmṛtena mṛtyum /
KauśS, 13, 6, 2.1 acyutā dyaur acyutam antarikṣam acyutā bhūmir diśo acyutā imāḥ /
KauśS, 13, 6, 2.3 yathā sūryo divi rocate yathāntarikṣaṃ mātariśvābhivaste /
KauśS, 13, 23, 2.1 payo deveṣu paya oṣadhīṣu paya āśāsu payo 'ntarikṣe /
KauśS, 13, 23, 5.1 yāni payāṃsi divy ārpitāni yāny antarikṣe bahudhā bahūni /
KauśS, 13, 36, 4.4 viśve devā urv antarikṣaṃ ta u naḥ śarma yacchantu devāḥ /
KauśS, 13, 41, 3.3 mamobhe dyāvāpṛthivī antarikṣaṃ svar mama /
KauśS, 13, 43, 9.20 taṃ vighnā anupariyanti sarve ye antarikṣe ye ca divi śritāsaḥ /
Kauṣītakibrāhmaṇa
KauṣB, 3, 8, 23.0 atha yad oṣṭhāvantareṇa tad idam antarikṣam //
KauṣB, 6, 4, 3.0 apānād antarikṣalokam //
KauṣB, 6, 4, 7.0 vāyum antarikṣalokād ādityaṃ divaḥ //
KauṣB, 7, 9, 16.0 maruto ha vai devaviśo 'ntarikṣabhājanā īśvarā yajamānasya svargaṃ lokaṃ yato yajñaveśasaṃ kartoḥ //
KauṣB, 7, 12, 16.0 imāṃ dhiyaṃ śikṣamāṇasya deva vaneṣu vyantarikṣaṃ tatāneti triṣṭubhau vāruṇyāvanvāha //
KauṣB, 8, 9, 4.0 rajatām antarikṣaloke //
KauṣB, 8, 11, 5.0 traiṣṭubho 'ntarikṣalokaḥ //
KauṣB, 8, 11, 6.0 tad antarikṣalokam āpnoti //
KauṣB, 8, 12, 20.0 idam antarikṣalokāyatanena //
KauṣB, 11, 1, 17.0 atha yad ardharcāvantareṇa tad idam antarikṣam //
KauṣB, 11, 2, 7.0 tad antarikṣalokam āpnoti //
Kaṭhopaniṣad
KaṭhUp, 5, 2.1 haṃsaḥ śuciṣad vasur antarikṣasad dhotā vediṣad atithir duroṇasat /
Kātyāyanaśrautasūtra
KātyŚS, 6, 1, 36.0 vediṃ kariṣyan ṣaḍḍhotāraṃ pañcagṛhītaṃ manasānudrutya juhoty ekām āhutiṃ pañca vā dyauṣpṛṣṭham antarikṣam ātmāṅgair yajñaṃ pṛthivīṃ śarīrair vācaspate 'chidrayā vācāchidrayā juhvā divi devāvṛdhaṃ hotrām airayant svāheti //
KātyŚS, 10, 4, 13.0 praiṣānuvācanayor anyatarasminn āha priyebhyaḥ priyadhāmabhyaḥ priyavratebhyo maha svasarasya patibhya uror antarikṣasyādhyakṣebhya iti //
KātyŚS, 15, 4, 35.0 antarikṣāt pratigṛhyātapavarṣyāḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 24, 11.0 āpohiṣṭhīyābhir arghyaṃ parigṛhya sāvitreṇa madhuparkaṃ viṣṭaro 'sy antarikṣam adhi viśrayasveti viṣṭaram avakṛṣyoru tvety avasārya tac cakṣur ity avekṣya pṛthivyās tveti viṣṭare nidhāya madhu vāta ṛtāyata iti tisṛbhiḥ pradeśinyā pradakṣiṇam āloḍayati //
Kāṭhakasaṃhitā
KS, 3, 6, 3.0 uro antarikṣa sajūr devena vātena //
KS, 3, 6, 34.0 urv antarikṣaṃ vīhi //
KS, 6, 7, 12.0 antarikṣaṃ vātaṃ vāmadevyaṃ triṣṭubhaṃ pañcadaśam //
KS, 6, 8, 25.0 sajūḥ pūṣṇāntarikṣeṇeti //
KS, 6, 8, 26.0 paśavo vai pūṣā paśavo 'ntarikṣam //
KS, 7, 7, 22.0 paśavo vā ambhaḥ paśavo 'ntarikṣam //
KS, 7, 9, 53.0 antarikṣaṃ paśupāḥ //
KS, 8, 6, 1.0 saha vā imā agnes tanva iyam odanapacano 'ntarikṣaṃ gārhapatyo dyaur āhavanīyaḥ //
KS, 8, 12, 40.0 antarikṣaṃ tena //
KS, 12, 4, 19.0 śuklam ivāntarikṣam //
KS, 12, 4, 20.0 antarikṣeṇeme lokās saṃtatāḥ //
KS, 13, 12, 79.0 ūrdhvāntarikṣam upatiṣṭhasva divi te bṛhad bhās svāheti //
KS, 14, 5, 37.0 yāntarikṣe sā vāte sā vāmadevye //
KS, 14, 9, 20.0 antarikṣa ukthena //
KS, 15, 3, 8.0 antarikṣāya svāhā //
KS, 19, 1, 4.0 antarikṣaṃ triṣṭup //
KS, 19, 2, 29.0 urv antarikṣaṃ vīhīti //
KS, 19, 2, 30.0 antarikṣadevatyo hy eṣa etarhi //
KS, 19, 5, 39.0 mā dyāvāpṛthivī abhiśuco māntarikṣaṃ mā vanaspatīn ity ebhya evainaṃ lokebhyaś śamayati //
KS, 19, 11, 43.0 sakṛd antarikṣaṃ triṣṭubhaṃ chandaḥ //
KS, 20, 5, 22.0 na pṛthivyāṃ nāntarikṣe na divy agniś cetavyaḥ //
KS, 20, 5, 23.0 yat pṛthivyāṃ cinvītauṣadhīś śucā nirdahed yad antarikṣe vayāṃsi yad divi divam //
KS, 20, 11, 2.0 antarikṣam eṣā citiḥ //
KS, 20, 11, 3.0 śithilam ivāntarikṣam //
KS, 20, 11, 4.0 prajā antarikṣam //
KS, 20, 11, 47.0 antarikṣam eṣā citiḥ //
KS, 20, 11, 48.0 paśavo 'ntarikṣam //
KS, 21, 3, 27.0 antarikṣam iva vā eṣā yā madhyamā citiḥ //
KS, 21, 3, 28.0 śithilam ivāntarikṣam //
KS, 21, 3, 46.0 agnir evāsyāsmiṃl loke jyotir bhavati vāyur antarikṣe sūryo divi //
KS, 21, 5, 38.0 te 'ntarikṣam ājayaṃs triṣṭubhaṃ chandaḥ //
KS, 21, 6, 20.0 antarikṣād eva rudram avayajate //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 2, 5.1 ayupitā yonir adityā rāsnāsīndrāṇyāḥ saṃnahanaṃ pūṣā te granthiṃ grathnātu sa te mā sthād indrasya tvā bāhubhyām udyacche bṛhaspater mūrdhnāharāmy urv antarikṣaṃ vīhy adityās tvā pṛṣṭhe sādayāmi //
MS, 1, 1, 4, 1.0 veṣāya vāṃ karmaṇe vāṃ sukṛtāya vāṃ devīr āpo 'greguvo 'greṇīyo 'gre 'sya yajñasya pretāgraṃ yajñaṃ nayatāgraṃ yajñapatiṃ yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrye prokṣitāḥ stha saṃsīdantāṃ daivīr viśo vānaspatyāsi varṣavṛddham asy urv antarikṣaṃ vīhi pratyuṣṭaṃ rakṣaḥ pratyuṣṭārātir dhūr asi dhvara dhvarantaṃ yo asmān dhvarād yaṃ vayaṃ dhvarāma taṃ dhvara //
MS, 1, 1, 5, 1.16 jyotir vaiśvānaram urv antarikṣaṃ vīhy adityā va upasthe sādayāmi //
MS, 1, 1, 8, 1.9 antarikṣaṃ dṛṃha /
MS, 1, 1, 12, 3.5 antarikṣam asi janmanopabhṛn nāma priyā devānāṃ priyeṇa nāmnā dhruve sadasi sīda /
MS, 1, 2, 2, 2.1 āpo devīr bṛhatīr viśvaśaṃbhuvo dyāvāpṛthivī uro antarikṣa /
MS, 1, 2, 2, 6.1 sūryāgnī dyāvāpṛthivī uro antarikṣāpa oṣadhayā upa mā dīkṣāyāṃ dīkṣāpatayo hvayadhvam /
MS, 1, 2, 2, 10.1 svāhā yajñaṃ manasaḥ svāhā divaḥ svāhā pṛthivyāḥ svāhoror antarikṣāt svāhā vātāt parigṛhṇāmi svāhā //
MS, 1, 2, 6, 3.1 urv antarikṣaṃ vīhi /
MS, 1, 2, 6, 4.1 astabhnād dyām ṛṣabho antarikṣam amimīta varimāṇaṃ pṛthivyāḥ /
MS, 1, 2, 6, 5.1 vaneṣu vy antarikṣaṃ tatāna vājam arvatsu payo aghnyāsu /
MS, 1, 2, 8, 1.36 antarikṣaṃ dṛṃha /
MS, 1, 2, 9, 9.1 divo viṣṇa uta vā pṛthivyā uror vā viṣṇo bṛhato antarikṣāt /
MS, 1, 2, 11, 1.2 antarikṣāya tvā /
MS, 1, 2, 13, 6.1 urv antarikṣaṃ vīhy adityāḥ sadā āsīda /
MS, 1, 2, 14, 4.2 divam agreṇa mā hiṃsīr antarikṣaṃ madhyena pṛthivyā saṃbhava bhrājaṃ gaccha /
MS, 1, 2, 14, 5.1 pṛthivyai tvāntarikṣāya tvā dive tvā śundhantāṃ lokāḥ pitṛṣadanāḥ /
MS, 1, 2, 14, 8.1 indrasya caṣālam asi supippalā oṣadhīs kṛdhi divam agreṇottabhānāntarikṣaṃ madhyenāpṛṇa pṛthivīm upareṇa dṛṃha //
MS, 1, 2, 14, 13.4 divaḥ sānūpeṣa divaṃ te dhūmo gacchatu antarikṣaṃ jyotiḥ pṛthivīṃ bhasma svāhā //
MS, 1, 2, 15, 3.1 revati predhā yajñapatim āviśoro antarikṣa sajūr devena vātena //
MS, 1, 2, 16, 5.1 urv antarikṣaṃ vīhi /
MS, 1, 2, 17, 1.9 antarikṣasya havir asi /
MS, 1, 2, 18, 1.2 antarikṣaṃ gaccha svāhā /
MS, 1, 3, 3, 5.1 yat te soma divi jyotir yat pṛthivyāṃ yad urā antarikṣe tenāsmai yajñapataya uru rāye kṛdhi /
MS, 1, 3, 4, 5.0 urv antarikṣaṃ vīhi //
MS, 1, 3, 5, 3.1 antas te dyāvāpṛthivī dadhāmy antar dadhāmy urv antarikṣam /
MS, 1, 3, 15, 5.1 divi divyān dṛṃhāntarikṣe antarikṣyān pṛthivyāṃ pārthivān //
MS, 1, 3, 26, 6.2 ahaṃ sūryam ubhayato dadarśa yad antarikṣaṃ tad u naḥ pitābhūt //
MS, 1, 3, 35, 1.7 antarikṣāya tvā /
MS, 1, 3, 37, 2.2 āprā dyāvāpṛthivī antarikṣaṃ sūrya ātmā jagatas tasthuṣaś ca //
MS, 1, 3, 37, 7.1 vi svaḥ paśya vyantarikṣam /
MS, 1, 4, 2, 17.0 viṣṇur antarikṣe vyakraṃsta traiṣṭubhena chandasā //
MS, 1, 4, 3, 4.1 ye devā yajñahano antarikṣe adhy āsate /
MS, 1, 4, 3, 5.1 ye devā yajñamuṣo antarikṣe adhy āsate /
MS, 1, 4, 8, 1.0 iti ya eva devā yajñahanaś ca yajñamuṣaś ca pṛthivyāṃ tāṃs tīrtvāntarikṣam āruhat //
MS, 1, 4, 8, 2.0 ya eva devā yajñahanaś ca yajñamuṣaś cāntarikṣe tāṃs tīrtvā divam agan //
MS, 1, 5, 11, 28.0 pūṣā mā paśupāḥ pātv ity antarikṣam eva //
MS, 1, 10, 3, 4.1 yad antarikṣaṃ pṛthivīm uta dyāṃ yan mātaraṃ pitaraṃ vā jihiṃsima /
MS, 1, 11, 4, 15.0 pṛthivīṣadaṃ tvāntarikṣasadaṃ nākasadam indrāya juṣṭaṃ gṛhṇāmi //
MS, 1, 11, 5, 34.0 yāntarikṣe sā vāte sā vāmadevye //
MS, 1, 11, 10, 20.0 agnir ekākṣarayodajayan mām imāṃ pṛthivīm aśvinau dvyakṣarayā pramām antarikṣaṃ viṣṇus tryakṣarayā pratimāṃ svargaṃ lokaṃ somaś caturakṣarayāśrīvīr nakṣatrāṇi //
MS, 2, 2, 13, 18.0 viṣṇus tad yad antarikṣe //
MS, 2, 2, 13, 31.0 yad vaiṣṇavo 'ntarikṣaṃ tena //
MS, 2, 4, 3, 27.0 antarikṣe tṛtīyam //
MS, 2, 4, 3, 44.0 sa yad antarikṣe tṛtīyam āsīt tena vajram udayacchad viṣṇvanuṣṭhitaḥ //
MS, 2, 4, 5, 19.0 atha vā antarikṣaṃ nāsyā rūpaṃ nāmuṣyāḥ //
MS, 2, 4, 5, 21.0 atho evam iva hy antarikṣasya rūpam //
MS, 2, 4, 7, 1.14 divaḥ parjanyād antarikṣāt pṛthivyās tato no vṛṣṭyāvata //
MS, 2, 4, 7, 2.2 divaḥ parjanyād antarikṣāt pṛthivyās tato no vṛṣṭyāvata //
MS, 2, 4, 7, 3.2 divaḥ parjanyād antarikṣāt pṛthivyās tato no vṛṣṭyāvata //
MS, 2, 4, 7, 7.3 ye devā divibhāgāḥ stha ye antarikṣabhāgā ye pṛthivībhāgās ta idaṃ kṣetram āviśata ta idaṃ kṣetram anuviviśata //
MS, 2, 4, 8, 41.0 ye devā divibhāgāḥ stha ye antarikṣabhāgā ye pṛthivībhāgās ta idaṃ kṣetram āviśata ta idaṃ kṣetram anuviviśateti //
MS, 2, 6, 12, 5.1 haṃsaḥ śuciṣad vasur antarikṣasaddhotā vediṣad atithir duroṇasat /
MS, 2, 7, 2, 1.2 divi te janma paramam antarikṣe tava nābhiḥ /
MS, 2, 7, 2, 5.1 urv antarikṣaṃ vīhi //
MS, 2, 7, 2, 11.1 dyaus te pṛṣṭhaṃ pṛthivī sadhastham ātmāntarikṣaṃ samudro yoniḥ /
MS, 2, 7, 4, 8.2 mā dyāvāpṛthivīṃ hiṃsīr māntarikṣaṃ mā vanaspatīn //
MS, 2, 7, 6, 8.0 antarikṣam asi //
MS, 2, 7, 8, 4.19 antarikṣam anuvikramasva /
MS, 2, 7, 11, 4.2 yenāntarikṣam urv ātatantha tveṣaḥ sa bhānur arṇavo nṛcakṣaḥ //
MS, 2, 7, 15, 4.3 ye antarikṣe ye divi tebhyaḥ sarpebhyo namaḥ //
MS, 2, 7, 15, 15.15 antarikṣaṃ yaccha /
MS, 2, 7, 15, 15.16 antarikṣaṃ dṛṃha /
MS, 2, 7, 15, 15.17 antarikṣaṃ mā hiṃsīḥ /
MS, 2, 7, 15, 15.18 antarikṣān mā pāhi /
MS, 2, 7, 16, 3.16 viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe jyotiṣmatīṃ viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya /
MS, 2, 8, 1, 15.1 antarikṣasya dhartrīṃ viṣṭambhanīṃ diśām //
MS, 2, 8, 3, 1.2 pṛṣṭhena dyāvāpṛthivī āpṛṇāntarikṣaṃ ca vibādhasva //
MS, 2, 8, 3, 2.29 antarikṣaṃ chandaḥ /
MS, 2, 8, 8, 4.0 saṃdhināntarikṣāyāntarikṣaṃ jinva //
MS, 2, 8, 8, 4.0 saṃdhināntarikṣāyāntarikṣaṃ jinva //
MS, 2, 8, 9, 7.0 rathantaraṃ sāma pratiṣṭhityā antarikṣe //
MS, 2, 8, 9, 17.0 bṛhat sāma pratiṣṭhityā antarikṣe //
MS, 2, 8, 9, 27.0 vairūpaṃ sāma pratiṣṭhityā antarikṣe //
MS, 2, 8, 9, 37.0 vairājaṃ sāma pratiṣṭhityā antarikṣe //
MS, 2, 8, 9, 47.0 śākvararaivate sāmanī pratiṣṭhityā antarikṣe //
MS, 2, 8, 13, 15.0 antarikṣasad asi //
MS, 2, 8, 13, 16.0 antarikṣe sīda //
MS, 2, 8, 14, 1.27 viśvakarmā sādayatv antarikṣasya pṛṣṭhe /
MS, 2, 8, 14, 1.28 antarikṣaṃ yaccha /
MS, 2, 8, 14, 1.29 antarikṣaṃ dṛṃha /
MS, 2, 8, 14, 1.30 antarikṣaṃ mā hiṃsīḥ /
MS, 2, 8, 14, 1.31 antarikṣān mā pāhi viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya /
MS, 2, 8, 14, 1.34 ā yā divaṃ bhāsy ā pṛthivīm orv antarikṣam /
MS, 2, 9, 9, 9.1 ye asmin mahaty arṇave antarikṣe bhavā adhi /
MS, 2, 9, 9, 18.6 namo astu rudrebhyo ye antarikṣe yeṣāṃ vātā iṣavaḥ /
MS, 2, 10, 5, 7.1 vimāna eṣa divo madhya āsta āpapṛvān rodasī antarikṣam /
MS, 2, 10, 6, 3.1 pṛthivyā aham ud antarikṣam āruham antarikṣād divam āruham /
MS, 2, 10, 6, 3.1 pṛthivyā aham ud antarikṣam āruham antarikṣād divam āruham /
MS, 2, 10, 6, 5.5 bhāsāntarikṣam āpṛṇa /
MS, 2, 11, 5, 34.0 antarikṣaṃ ca mā indraś ca me //
MS, 2, 12, 1, 6.1 payaḥ pṛthivyāṃ payā oṣadhīṣu payo divy antarikṣe payo dhāḥ /
MS, 2, 12, 3, 4.2 divaḥ parjanyād antarikṣāt pṛthivyās tato no vṛṣṭyāvata //
MS, 2, 13, 1, 5.1 yāsāṃ devā divi kṛṇvanti bhakṣaṃ yā antarikṣe bahudhā bhavanti /
MS, 2, 13, 1, 13.3 antarikṣe yatasva /
MS, 2, 13, 2, 8.0 antarikṣaṃ yoniḥ //
MS, 2, 13, 3, 6.0 pṛthivyā antarikṣaṃ saṃtanu //
MS, 2, 13, 3, 7.0 antarikṣād divaṃ saṃtanu //
MS, 2, 13, 14, 6.0 tad antarikṣam //
MS, 2, 13, 15, 4.0 antarikṣam asi janmanā vaśā //
MS, 2, 13, 16, 4.0 yā devy asīṣṭaka āyurdāḥ prāṇadā apānadā vyānadāś cakṣurdāḥ śrotradāḥ pṛthivyām antarikṣe divaḥ pṛṣṭha upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
MS, 2, 13, 18, 5.0 antarikṣam asi //
MS, 2, 13, 18, 12.0 antarikṣasya tvā draviṇe sādayāmi //
MS, 2, 13, 23, 5.2 yo antarikṣaṃ vimame varīyaḥ kasmai devāya haviṣā vidhema //
MS, 3, 15, 7, 1.0 indrasya kroḍo 'dityāḥ pājasyaṃ diśāṃ jatravo 'dityā bhasad jīmūtān hṛdayaupaśābhyām antarikṣaṃ pulītatā nabha udaryeṇa valmīkān klomnā glaubhir gulmāṃś cakravākau matasnābhyāṃ divaṃ vṛkkābhyāṃ hirābhiḥ sravantīr girīn plāśibhyām upalān plīhnā hradān kukṣibhyāṃ samudram udareṇa vaiśvānaraṃ bhasmanā //
MS, 3, 16, 3, 12.1 divas pṛthivyāḥ pary antarikṣād vanaspatibhyaḥ pary āvṛtaṃ sahaḥ /
Muṇḍakopaniṣad
MuṇḍU, 2, 2, 5.1 yasmin dyauḥ pṛthivī cāntarikṣam otaṃ manaḥ saha prāṇaiś ca sarvaiḥ /
Mānavagṛhyasūtra
MānGS, 2, 7, 4.1 śāmyantu sarpāḥ svaśayā bhavantu ye antarikṣa uta ye divi śritāḥ /
MānGS, 2, 8, 6.3 śāntā pṛthivī śivamantarikṣaṃ dyaurno devyabhayaṃ kṛṇotu /
MānGS, 2, 14, 12.1 antarikṣaṃ krāmati //
Pañcaviṃśabrāhmaṇa
PB, 1, 2, 1.0 yunajmi te pṛthivīm agninā saha yunajmi vācaṃ saha sūryeṇa yukto vāto 'ntarikṣeṇa te saha yuktās tisro vimṛjaḥ sūryasya //
PB, 1, 9, 4.0 saṃdhir asy antarikṣāya tvāntarikṣaṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 4.0 saṃdhir asy antarikṣāya tvāntarikṣaṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 3, 10, 2.0 astīva vā ayaṃ loko 'stīvāsau chidram ivedam antarikṣaṃ yad eṣā nirmadhyā bhavatīmān eva lokān anuprajāyate pra prajayā pra paśubhir jāyate ya etayā stute //
PB, 4, 8, 13.0 ye vāmadevyena stutvottiṣṭhanti te sataḥ sad abhyuttiṣṭhanti pūrṇāt pūrṇam āyatanād āyatanam antarikṣāyatanā hi prajā //
PB, 5, 2, 3.0 tasya prācī dik śiras tac chandobhiḥ sahasram asāv anyataraḥ pakṣaḥ sa nakṣatraiḥ sāhasro 'yam anyataraḥ pakṣaḥ sa oṣadhibhiś ca vanaspatibhiś ca sāhasro 'ntarikṣam ātmā tad vayobhiḥ sāhasraṃ pratīcī dik pucchaṃ tad agnibhiś ca raśmibhiś ca sāhasraṃ pra sahasraṃ paśūn āpnoti ya evaṃ veda //
PB, 5, 7, 9.0 cyavante vā ete 'smāllokād ity āhur ye svarṇidhanam upayantīti yad ṛcā svarūpaṃ yanty asmiṃlloke pratitiṣṭhanti yad ekāro 'ntarikṣe yat sāmnāmuṣmin sarveṣu lokeṣu pratitiṣṭhanti svarṇidhanena tuṣṭuvānāḥ //
PB, 6, 4, 2.0 tām ucchrayati dyutānas tvā māruta ucchrayatūd divaṃ stabhānāntarikṣaṃ pṛṇa dṛṃha pṛthivīm //
PB, 6, 10, 16.0 prāsya dhārā akṣarann iti divo vṛṣṭiṃ cyāvayati vṛṣṇaḥ sutasyaujasa ity antarikṣāt //
PB, 7, 9, 9.0 antarikṣaṃ vai vāmadevyam adhūnvatevodgeyam adhūtam ivāntarikṣaṃ paśavo vai vāmadevyam ahiṃsatevodgeyaṃ paśūnām ahiṃsāyai //
PB, 7, 9, 9.0 antarikṣaṃ vai vāmadevyam adhūnvatevodgeyam adhūtam ivāntarikṣaṃ paśavo vai vāmadevyam ahiṃsatevodgeyaṃ paśūnām ahiṃsāyai //
PB, 7, 10, 6.0 yad rathantareṇa stuvantīmaṃ lokaṃ tena yunakty antarikṣaṃ vāmadevyena naudhasenāmuṃ yad bṛhatā stuvanty amuṃ lokaṃ tena yunakty antarikṣaṃ vāmadevyena śyaitenemam //
PB, 7, 10, 6.0 yad rathantareṇa stuvantīmaṃ lokaṃ tena yunakty antarikṣaṃ vāmadevyena naudhasenāmuṃ yad bṛhatā stuvanty amuṃ lokaṃ tena yunakty antarikṣaṃ vāmadevyena śyaitenemam //
PB, 8, 1, 10.0 yām asmād apāhan sā puṃścalīṃ prāviśad yām antarikṣāt sā klībaṃ yām amuṣmāt sainasvinam //
PB, 8, 9, 2.0 asurā vā eṣu lokeṣv āsaṃs tān devā hariśriyam ity asmāl lokāt prāṇudanta virājasīty antarikṣād divo diva ity amuṣmāt //
PB, 9, 2, 9.0 agniṣṭomena vai devā imaṃ lokam abhyajayann antarikṣam ukthenātirātreṇāmuṃ ta imaṃ lokaṃ punar abhyakāmayanta ta ihety asmiṃl loke pratyatiṣṭhan yad etat sāma bhavati pratiṣṭhityai //
PB, 10, 1, 1.0 agninā pṛthivyauṣadhibhis tenāyaṃ lokas trivṛd vāyunāntarikṣeṇa vayobhis tenaiṣa lokas trivṛd yo 'yam antar ādityena divā nakṣatrais tenāsau lokas trivṛd etad eva trivṛta āyatanam eṣāsya bandhutā //
PB, 10, 12, 3.0 imaṃ vāva devā lokaṃ padanidhanenābhyajayann amuṃ bahirṇidhanenāntarikṣaṃ diṅnidhanenāmṛtatvam īnidhanenāgacchan brahmavarcasam athanidhanenāvārundhatāsminn eva loka ihanidhanena pratyatiṣṭhan //
PB, 10, 12, 4.0 imaṃ vāva devā lokaṃ dravadiḍenābhyajayann amum ūrdhveḍenāntarikṣaṃ pariṣṭubdheḍena pratiṣṭhām iḍābhir aiḍenāvārundhata pratiṣṭhāyādhyardheḍena vyajayantāsminn eva loka iheḍena pratyatiṣṭhan //
PB, 12, 1, 7.0 rājā medhābhir īyate pavamāno manāv adhy antarikṣeṇa yātava iti //
PB, 12, 1, 8.0 antarikṣadevatyas tṛco bhavaty antarikṣadevatyam etad ahar yat tṛtīyaṃ tad eva tad abhivadati //
PB, 12, 1, 8.0 antarikṣadevatyas tṛco bhavaty antarikṣadevatyam etad ahar yat tṛtīyaṃ tad eva tad abhivadati //
PB, 12, 2, 7.0 sam iva vā ime lokā dadṛśire 'ntarikṣadevatyam etad ahar yat tṛtīyaṃ tad eva tad abhivadati //
PB, 12, 3, 18.0 antarikṣaṃ bhavati //
PB, 12, 3, 19.0 antarikṣadevatyam etad ahar yat tṛtīyam antarikṣa eva tad antarikṣeṇa stuvate pratiṣṭhāyai //
PB, 12, 3, 19.0 antarikṣadevatyam etad ahar yat tṛtīyam antarikṣa eva tad antarikṣeṇa stuvate pratiṣṭhāyai //
PB, 12, 3, 19.0 antarikṣadevatyam etad ahar yat tṛtīyam antarikṣa eva tad antarikṣeṇa stuvate pratiṣṭhāyai //
PB, 12, 5, 8.0 vitatam iva vā idam antarikṣam antareme antarikṣadevatyam etad ahar yat tṛtīyaṃ tad eva tad abhivadati //
PB, 12, 5, 8.0 vitatam iva vā idam antarikṣam antareme antarikṣadevatyam etad ahar yat tṛtīyaṃ tad eva tad abhivadati //
PB, 15, 4, 7.0 āgneyī pṛthivyāgneyo brāhmaṇa aindrī dyaur aindro rājanyo 'ntarikṣeṇa dyāvāpṛthivī samante antarikṣeṇaivainaṃ samantaṃ karoti vindate paśūn pra purodhām āpnoti ya evaṃ vidvān samantena stuvate stomaḥ //
PB, 15, 4, 7.0 āgneyī pṛthivyāgneyo brāhmaṇa aindrī dyaur aindro rājanyo 'ntarikṣeṇa dyāvāpṛthivī samante antarikṣeṇaivainaṃ samantaṃ karoti vindate paśūn pra purodhām āpnoti ya evaṃ vidvān samantena stuvate stomaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 5, 10.1 agnir bhūtānām adhipatiḥ sa māvatv indro jyeṣṭhānāṃ yamaḥ pṛthivyā vāyur antarikṣasya sūryo divaś candramā nakṣatrāṇāṃ bṛhaspatir brahmaṇo mitraḥ satyānāṃ varuṇo 'pāṃ samudraḥ srotyānām annaṃ sāmrājyānām adhipatis tanmāvatu soma oṣadhīnāṃ savitā prasavānāṃ rudraḥ paśūnāṃ tvaṣṭā rūpāṇāṃ viṣṇuḥ parvatānāṃ maruto gaṇānām adhipatayas te māvantu pitaraḥ pitāmahāḥ pare 'vare tatāstatāmahāḥ /
PārGS, 2, 9, 6.0 madhye trīn brahmaṇe 'ntarikṣāya sūryāya //
PārGS, 2, 10, 5.0 antarikṣāya vāyava iti yajurvede //
PārGS, 3, 3, 6.1 sthālīpākasya juhoti śāntā pṛthivī śivamantarikṣaṃ śaṃ no dyaurabhayaṃ kṛṇotu /
PārGS, 3, 8, 6.0 vapāṃ śrapayitvā sthālīpākamavadānāni ca rudrāya vapāmantarikṣāya vasāṃ sthālīpākamiśrānyavadānāni juhotyagnaye rudrāya śarvāya paśupataye ugrāyāśanaye bhavāya mahādevāyeśānāyeti ca //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 6.0 tasya dyauḥ śira āsīd uro 'ntarikṣaṃ madhyaṃ samudraḥ pṛthivī pādau //
SVidhB, 3, 9, 1.4 antarikṣyā hāsya siddhā bhavanty antarikṣakramaṇaṃ ca /
Taittirīyabrāhmaṇa
TB, 1, 1, 8, 2.3 antarikṣaṃ vai vāmadevyam /
TB, 1, 1, 8, 2.4 antarikṣa evainaṃ pratiṣṭhitam ādhatte /
TB, 1, 2, 1, 19.1 antarikṣasya poṣeṇa /
TB, 1, 2, 1, 22.4 divaḥ pṛthivyāḥ pary antarikṣāt /
TB, 2, 1, 5, 1.7 antarikṣam āgnīdhram /
TB, 2, 1, 5, 7.5 antarikṣaṃ vāmadevyam /
TB, 2, 1, 5, 8.7 antarikṣam eva prīṇāti /
TB, 2, 2, 4, 3.1 so 'ntarikṣam asṛjata /
TB, 2, 2, 9, 1.4 nāntarikṣam /
TB, 2, 2, 9, 4.6 tad antarikṣam abhavat /
TB, 2, 3, 3, 1.7 vāyuś cāntarikṣaṃ ca /
TB, 2, 3, 3, 2.5 antarikṣaṃ nyavartayata /
TB, 2, 3, 9, 3.7 antarikṣāt pavate /
TB, 2, 3, 9, 3.8 antarikṣam abhipavate /
TB, 2, 3, 9, 3.9 antarikṣam abhisaṃpavate /
Taittirīyasaṃhitā
TS, 1, 1, 2, 2.7 urv antarikṣam anv ihi /
TS, 1, 1, 4, 2.8 urv antarikṣam anv ihi /
TS, 1, 1, 7, 1.5 dhartram asy antarikṣaṃ dṛṃha prāṇaṃ dṛṃhāpānaṃ dṛṃha sajātān asmai yajamānāya pary ūha /
TS, 1, 1, 11, 1.4 dive tvāntarikṣāya tvā pṛthivyai tvā /
TS, 1, 3, 1, 1.4 dive tvāntarikṣāya tvā pṛthivyai tvā /
TS, 1, 3, 1, 2.3 ud divaṃ stabhānāntarikṣam pṛṇa pṛthivīṃ dṛṃha /
TS, 1, 3, 5, 7.0 divam agreṇa mā lekhīr antarikṣam madhyena mā hiṃsīḥ pṛthivyā sam bhava //
TS, 1, 3, 6, 1.1 pṛthivyai tvāntarikṣāya tvā dive tvā /
TS, 1, 3, 6, 1.8 ud divaṃ stabhānāntarikṣam pṛṇa pṛthivīm upareṇa dṛṃha /
TS, 1, 3, 6, 5.4 antarikṣasya tvā sānāv avagūhāmi //
TS, 1, 3, 8, 1.10 uro antarikṣa sajūr devena //
TS, 1, 3, 9, 2.10 urv antarikṣam anvihi /
TS, 1, 3, 10, 3.3 antarikṣasya havir asi /
TS, 1, 3, 10, 3.4 svāhā tvāntarikṣāya /
TS, 1, 3, 11, 1.1 samudraṃ gaccha svāhāntarikṣaṃ gaccha svāhā devaṃ savitāraṃ gaccha svāhāhorātre gaccha svāhā mitrāvaruṇau gaccha svāhā somaṃ gaccha svāhā yajñaṃ gaccha svāhā chandāṃsi gaccha svāhā dyāvāpṛthivī gaccha svāhā nabho divyaṃ gaccha svāhāgniṃ vaiśvānaraṃ gaccha svāhā /
TS, 1, 5, 3, 1.1 bhūmir bhūmnā dyaur variṇāntarikṣam mahitvā /
TS, 1, 6, 5, 2.3 viṣṇoḥ kramo 'sy abhiśastihā traiṣṭubhena chandasāntarikṣam anuvikrame nirbhaktaḥ sa yaṃ dviṣmaḥ /
TS, 1, 7, 5, 46.1 traiṣṭubham antarikṣam //
TS, 1, 8, 5, 19.1 yad antarikṣam pṛthivīm uta dyāṃ yan mātaram pitaraṃ vā jihiṃsima /
TS, 2, 2, 12, 1.5 sa dyām aurṇod antarikṣaṃ sa suvaḥ sa viśvā bhuvo abhavat sa ābhavat //
TS, 3, 4, 2, 4.1 ajāsi rayiṣṭhā pṛthivyāṃ sīdordhvāntarikṣam upatiṣṭhasva divi te bṛhad bhāḥ /
TS, 5, 1, 5, 59.1 mā dyāvāpṛthivī abhi śūśuco māntarikṣam mā vanaspatīn iti āha //
TS, 5, 2, 1, 1.5 traiṣṭubham antarikṣam /
TS, 5, 2, 7, 7.1 brahmavādino vadanti na pṛthivyāṃ nāntarikṣe na divy agniś cetavya iti //
TS, 5, 2, 7, 9.1 yad antarikṣe cinvītāntarikṣaṃ śucārpayen na vayāṃsi prajāyeran //
TS, 5, 2, 7, 9.1 yad antarikṣe cinvītāntarikṣaṃ śucārpayen na vayāṃsi prajāyeran //
TS, 5, 2, 12, 5.1 pṛthivī te 'ntarikṣeṇa vāyuś chidram bhiṣajyatu /
TS, 5, 3, 2, 4.1 antarikṣam iva vā eṣā //
TS, 5, 3, 2, 7.1 ojasaivainām antarikṣe cinute dhṛtyai //
TS, 5, 3, 2, 9.1 antarikṣaṃ vai svayamātṛṇṇā //
TS, 5, 3, 2, 10.1 antarikṣam evopadhatte //
TS, 5, 3, 6, 1.1 raśmir ity evādityam asṛjata pretir iti dharmam anvitir iti divam saṃdhir ity antarikṣam pratidhir iti pṛthivīm viṣṭambha iti vṛṣṭim pravety ahar anuveti rātrim uśig iti vasūn praketa iti rudrān sudītir ity ādityān oja iti pitṝn tantur iti prajāḥ pṛtanāṣāḍ iti paśūn revad ity oṣadhīḥ //
TS, 5, 3, 6, 13.1 sātmāntarikṣaṃ rohati saprāṇo 'muṣmiṃ loke pratitiṣṭhaty avyardhukaḥ prāṇāpānābhyām bhavati ya evaṃ veda //
TS, 5, 3, 11, 9.0 antarikṣasad asi //
TS, 5, 3, 11, 10.0 antarikṣe sīdeti //
TS, 5, 3, 11, 11.0 antarikṣam ajayan //
TS, 5, 4, 2, 5.0 antarikṣam iva vā eṣā //
TS, 5, 4, 6, 44.0 asad iva vā antarikṣam //
TS, 5, 4, 6, 45.0 antarikṣam ivāgnīdhram //
TS, 5, 4, 7, 5.0 pṛthivyā aham ud antarikṣam āruham ity āha //
TS, 6, 1, 2, 26.0 urv antarikṣam ity āha //
TS, 6, 1, 2, 27.0 antarikṣe hi yajñaḥ //
TS, 6, 1, 4, 18.0 svāhoror antarikṣād ity āha //
TS, 6, 1, 4, 19.0 antarikṣe hi yajñaḥ //
TS, 6, 1, 11, 9.0 urv antarikṣam anvihīty āha //
TS, 6, 1, 11, 10.0 antarikṣadevatyo hy etarhi somaḥ //
TS, 6, 1, 11, 21.0 vaneṣu vy antarikṣaṃ tatānety āha //
TS, 6, 1, 11, 22.0 vaneṣu hi vy antarikṣaṃ tatāna //
TS, 6, 2, 2, 54.0 antarikṣadevatyo hi soma āpyāyitaḥ //
TS, 6, 2, 10, 12.0 dive tvāntarikṣāya tvā pṛthivyai tvety āha //
TS, 6, 2, 10, 30.0 ud divaṃ stabhānāntarikṣam pṛṇety āhaiṣāṃ lokānāṃ vidhṛtyai //
TS, 6, 3, 2, 1.6 antarikṣa evākramate /
TS, 6, 3, 3, 3.1 evainam āharatīme vai lokā yūpāt prayato bibhyati divam agreṇa mā lekhīr antarikṣam madhyena mā hiṃsīr ity āhaibhya evainaṃ lokebhyaḥ śamayati /
TS, 6, 3, 4, 1.1 pṛthivyai tvāntarikṣāya tvā dive tvety āhaibhya evainaṃ lokebhyaḥ prokṣati /
TS, 6, 3, 4, 3.5 ud divaṃ stabhānāntarikṣam pṛṇety āhaiṣāṃ lokānāṃ vidhṛtyai /
TS, 6, 3, 9, 4.2 krūram iva vā etat karoti yad vapām utkhidaty urv antarikṣam anv ihīty āha śāntyai /
TS, 6, 4, 1, 13.0 antarikṣaṃ gaccha svāhety āha //
TS, 6, 4, 1, 14.0 antarikṣeṇaivāsmai prajāḥ prajanayati //
TS, 6, 4, 1, 15.0 antarikṣaṃ hy anu prajāḥ prajāyante //
TS, 6, 4, 5, 45.0 urv antarikṣam anvihīty āha //
TS, 6, 4, 5, 46.0 antarikṣadevatyo hi prāṇaḥ //
TS, 6, 4, 6, 9.0 antas te dadhāmi dyāvāpṛthivī antar urv antarikṣam ity āha //
TS, 6, 6, 1, 5.0 antarikṣa evākramate //
TS, 6, 6, 1, 31.0 vi suvaḥ paśya vy antarikṣam ity āha //
TS, 6, 6, 8, 27.0 āgneyenāsmiṃ loke jyotir dhatta aindreṇāntarikṣe //
Taittirīyopaniṣad
TU, 1, 5, 1.9 bhuva ityantarikṣam /
TU, 1, 7, 1.1 pṛthivyantarikṣaṃ dyaurdiśo 'vāntaradiśā agnirvāyurādityaścandramā nakṣatrāṇy āpa oṣadhayo vanaspataya ākāśa ātmetyadhibhūtam /
Taittirīyāraṇyaka
TĀ, 2, 3, 9.1 yan mayi mātā yadā pipeṣa yad antarikṣaṃ yad āśasātikramāmi trite devā divi jātā yad āpa imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi //
TĀ, 2, 13, 2.2 āprā dyāvāpṛthivī antarikṣaṃ sūrya ātmā jagataḥ tasthuṣaśceti //
TĀ, 5, 3, 7.9 antarikṣaṃ sādhu /
TĀ, 5, 4, 10.6 antarikṣasyāntardhir asīty āha vyāvṛttyai /
TĀ, 5, 7, 8.1 antarikṣeṇa tvopayacchāmīty āha /
TĀ, 5, 7, 8.2 antarikṣeṇaivainam upayacchati /
TĀ, 5, 7, 8.10 divispṛṅ mā mā hiṃsīr antarikṣaspṛṅ mā mā hiṃsīḥ pṛthivispṛṅ mā mā hiṃsīr ityāhāhiṃsāyai //
TĀ, 5, 8, 3.8 divaṃ gacchāntarikṣaṃ gaccha pṛthivīṃ gacchety āha /
TĀ, 5, 8, 7.11 yā evāntarikṣe vācaḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 10, 1.0 pātrād ādhāvam ādāya pavitre stha iti vedyāṃ barhiṣaḥ sthāpayitvā tān paraśurasīti prokṣya samidho muktabandhāḥ kṛṣṇo 'sīti vedirasīti vediṃ sruvādīn barhiṣo barhirasi srugbhya iti barhiṣo 'graṃ dive tveti madhyam antarikṣāyeti mūlaṃ pṛthivyai tveti prokṣayati //
VaikhGS, 1, 17, 4.0 agnir bhūtānām adhipatiḥ sa māvatvindro jyeṣṭhānāṃ yamaḥ pṛthivyā vāyurantarikṣasya sūryo divaścandramā nakṣatrāṇāṃ bṛhaspatirbrahmaṇo mitraḥ satyānāṃ varuṇo 'pāṃ samudraḥ srotyānāmannaṃ samrājyānām adhipatiṃ tanmāvatu //
VaikhGS, 2, 2, 2.0 pratisarāṃ kutapasya dukūlasya vā trivṛtāṃ puṣpādyapi saṃbhṛtyādāya juhuyādṛco 'gne nayādy agnidevatyāḥ somo dhenvādi saumadaivatyā brahma jajñānādi brahmadaivatye rudram anyam ityādi rudradaivatye ato devādi viṣṇudaivatyā ā no viśvādi viśvedevadaivatyā yataḥ svam asītyādi saptarṣidaivatyā ye bhūtā ityādi bhūtadaivatyā vyāhṛtīragnaye kavyavāhanāya somāya pitṛmate yamāya cāṅgiraspataye ete ya iha pitara uśantastvā sā no dadātvityṛcaḥ pitṛdaivatyāḥ pṛthivīgatebhyaḥ pitṛbhyo 'ntarikṣagatebhyaḥ pitāmahebhyo divigatebhyaḥ prapitāmahebhyaḥ svadhā namaḥ svāheti pitṛbhyaḥ paitṛkam upavītī hutvā vyāhṛtīḥ sāmānyato devatābhyastābhyo 'ṣṭābhyo juhoti //
VaikhGS, 2, 12, 4.0 āsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradhānāḥ pañcāśadāhutīr ājyacarubhyām akṣatadhānābhyāṃ vā juhotyagnaye pṛthivyai ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbhyaś candramase 'dhyāyāyānadhyāyāyādhyāyadevatāyā anadhyāyadevatāyai śraddhāyai medhāyai dhāraṇāyā ācāryāya chandasa ṛṣibhyaḥ saptarṣibhyo munibhyo gurubhyo 'horātrebhyo 'rdhamāsebhyo māsebhya ṛtubhyaḥ saṃvatsarebhyaḥ parivatsarebhya idāvatsarebhya idvatsarebhyo vatsarebhyo brahmaṇe sāvitryai prajāpataya uśanase cyavanāya bṛhaspataye somāyāṅgirase darbhāya śaṅkhāya likhitāya sthūlaśirase vainateyāya śikhina īśvarāyādhikṛtādhidevatābhyaḥ sadasaspatimadbhutaṃ priyamindrasya kāmyam saniṃ medhāmayāsiṣaṃ svāheti pūrvavat prājāpatyavratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣam aditiste kakṣyāmiti bhojayitvā yoge yoge tavastaram ityācamanaṃ dadāti //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 4, 3.0 adhvaryur urv antarikṣaṃ vīhīti samayā gārhapatyārcir harati //
VaikhŚS, 3, 3, 11.0 preyam agād ity urv antarikṣaṃ prehīti cāhavanīyam abhipraiti //
VaikhŚS, 3, 4, 16.0 urv antarikṣam anvihīti pratyetyādityāḥ sada ity apareṇāhavanīyam andhaḥ sādayati //
VaikhŚS, 10, 9, 9.0 divaḥ sūnur asīti svaruśakalam ādāyāntarikṣasya tvety uttame guṇe 'gniṣṭhām uttareṇāvagūhati madhyame dvayor vā //
VaikhŚS, 10, 13, 2.0 prāsmā agniṃ bharatety ucyamāne tad ulmukaṃ punar ādāyāgnīdhraḥ prathamo 'ntareṇa cātvālotkarāv udaṅṅ atikrāmaty uro antarikṣety antareṇa cātvālotkarāv udaṅmukhaṃ paśuṃ nayanti //
VaikhŚS, 10, 15, 5.0 vapām adbhir abhyukṣya pratyuṣṭam iti śāmitre pratitapya namaḥ sūryasya saṃdṛśa ity ādityam upasthāya śāmitrād ekolmukam ādāyāgnīdhraḥ pūrvaṃ gacchaty anvag adhvaryur vapāśrapaṇībhyāṃ vapāṃ dhārayann urv antarikṣam iti gacchati //
Vaitānasūtra
VaitS, 1, 3, 16.1 āgnīdhraḥ ṣaḍavattaṃ prāśnāti pṛthivyāḥ tvā dātrā prāśnāmy antarikṣasya tvā divas tveti //
VaitS, 3, 8, 14.1 urv antarikṣaṃ vīhīti sado 'bhimṛśanti /
VaitS, 3, 9, 2.2 aindravāyavasya homau vāyur antarikṣasya indravāyū iti //
VaitS, 3, 10, 13.3 brāhmaṇācchaṃsine saṃdhir asy antarikṣāya tvāntarikṣaṃ jinva /
VaitS, 3, 10, 13.3 brāhmaṇācchaṃsine saṃdhir asy antarikṣāya tvāntarikṣaṃ jinva /
VaitS, 6, 5, 11.1 vyantarikṣam atirad iti paryāsaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 7.3 urv antarikṣam anvemi //
VSM, 1, 11.4 urv antarikṣam anvemi /
VSM, 1, 18.2 dharuṇam asy antarikṣaṃ dṛṃha brahmavani tvā kṣatravani sajātavany upadadhāmi bhrātṛvyasya vadhāya /
VSM, 2, 25.2 antarikṣe viṣṇur vyakraṃsta jāgatena chandasā tato nirbhakto yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
VSM, 4, 6.2 svāhoror antarikṣāt /
VSM, 4, 7.5 āpo devīr bṛhatīr viśvaśambhuvo dyāvāpṛthivī uro antarikṣa /
VSM, 4, 30.3 astabhnād dyāṃ vṛṣabho antarikṣam amimīta varimāṇaṃ pṛthivyāḥ /
VSM, 4, 31.1 vaneṣu vy antarikṣaṃ tatāna vājam arvatsu paya usriyāsu /
VSM, 5, 13.2 dhruvakṣid asy antarikṣaṃ dṛṃha /
VSM, 5, 19.2 divo vā viṣṇa uta vā pṛthivyā maho vā viṣṇa uror antarikṣāt /
VSM, 5, 26.5 dive tvāntarikṣāya tvā pṛthivyai tvā /
VSM, 5, 27.1 ud divaṃ stabhānāntarikṣaṃ pṛṇa dṛṃhasva pṛthivyām /
VSM, 5, 43.1 dyāṃ mā lekhīr antarikṣaṃ mā hiṃsīḥ pṛthivyā saṃbhava /
VSM, 6, 1.5 dive tvāntarikṣāya tvā pṛthivyai tvā /
VSM, 6, 2.4 dyām agreṇāspṛkṣa āntarikṣaṃ madhyenāprāḥ pṛthivīm upareṇādṛṃhīḥ //
VSM, 6, 11.3 uror antarikṣāt sajūr devena vātenāsya haviṣas tmanā yaja sam asya tanvā bhava /
VSM, 6, 19.1 ghṛtaṃ ghṛtapāvānaḥ pibata vasāṃ vasāpāvānaḥ pibatāntarikṣasya havir asi svāhā /
VSM, 6, 21.2 antarikṣaṃ gaccha svāhā /
VSM, 6, 33.1 yat te soma divi jyotir yat pṛthivyāṃ yad urāv antarikṣe /
VSM, 7, 2.4 urv antarikṣam anvemi //
VSM, 7, 5.1 antas te dyāvāpṛthivī dadhāmy antardadhāmy urv antarikṣam /
VSM, 7, 42.2 āprā dyāvāpṛthivī antarikṣaṃ sūrya ātmā jagatas tasthuṣaś ca svāhā //
VSM, 7, 45.3 vi svaḥ paśya vy antarikṣam /
VSM, 8, 9.2 ahaṃ parastād aham avastād yad antarikṣaṃ tad u me pitābhūt /
VSM, 8, 60.1 devān divam agan yajñas tato mā draviṇam aṣṭu manuṣyān antarikṣam agan yajñas tato mā draviṇam aṣṭu pitṝn pṛthivīm agan yajñas tato mā draviṇam aṣṭu yaṃ kaṃ ca lokam agan yajñas tato me bhadraṃ abhūt //
VSM, 9, 2.7 pṛthivīsadaṃ tvāntarikṣasadaṃ divisadaṃ devasadaṃ nākasadam /
VSM, 10, 24.1 haṃsaḥ śuciṣad vasur antarikṣasaddhotā vediṣad atithir duroṇasat /
VSM, 11, 12.2 divi te janma paramam antarikṣe tava nābhiḥ pṛthivyām adhi yonir it //
VSM, 11, 15.2 urv antarikṣaṃ vīhi /
VSM, 11, 20.1 dyaus te pṛṣṭhaṃ pṛthivī sadhastham ātmāntarikṣaṃ samudro yoniḥ /
VSM, 11, 45.2 mā dyāvāpṛthivī abhiśocīr māntarikṣaṃ mā vanaspatīn //
VSM, 11, 58.3 rudrās tvā kṛṇvantu traiṣṭubhena chandasāṅgirasvad dhruvāsy antarikṣam asi /
VSM, 12, 5.2 viṣṇoḥ kramo 'sy abhimātihā traiṣṭubhaṃ chanda ārohāntarikṣam anu vikramasva /
VSM, 12, 14.1 haṃsaḥ śuciṣad vasur antarikṣasaddhotā vediṣad atithir dūroṇasat /
VSM, 12, 48.2 yenāntarikṣam urv ātatantha tveṣaḥ sa bhānur arṇavo nṛcakṣāḥ //
VSM, 13, 6.2 ye antarikṣe ye divi tebhyaḥ sarpebhyo namaḥ //
VSM, 13, 46.2 āprā dyāvāpṛthivī antarikṣaṃ sūrya ātmā jagatas tasthuṣaś ca //
VSM, 14, 5.1 adityās tvā pṛṣṭhe sādayāmy antarikṣasya dhartrīṃ viṣṭambhanīṃ diśāmadhipatnīṃ bhuvanānām ūrmir drapso apām asi viśvakarmā ta ṛṣiḥ /
VSM, 14, 11.2 pṛṣṭhena dyāvāpṛthivī antarikṣaṃ ca vibādhase //
VSM, 14, 12.1 viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe vyacasvatīṃ prathasvatīm antarikṣaṃ yacchāntarikṣaṃ dṛṃhāntarikṣaṃ mā hiṃsīḥ /
VSM, 14, 12.1 viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe vyacasvatīṃ prathasvatīm antarikṣaṃ yacchāntarikṣaṃ dṛṃhāntarikṣaṃ mā hiṃsīḥ /
VSM, 14, 12.1 viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe vyacasvatīṃ prathasvatīm antarikṣaṃ yacchāntarikṣaṃ dṛṃhāntarikṣaṃ mā hiṃsīḥ /
VSM, 14, 12.1 viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe vyacasvatīṃ prathasvatīm antarikṣaṃ yacchāntarikṣaṃ dṛṃhāntarikṣaṃ mā hiṃsīḥ /
VSM, 14, 14.1 viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe jyotiṣmatīm /
VSM, 14, 19.2 antarikṣaṃ chandaḥ /
VSM, 15, 6.4 saṃdhināntarikṣeṇāntarikṣaṃ jinva /
VSM, 15, 6.4 saṃdhināntarikṣeṇāntarikṣaṃ jinva /
VSM, 15, 10.1 rājñy asi prācī dig vasavas te devā adhipatayo 'gnir hetīnāṃ pratidhartā trivṛt tvā stomaḥ pṛthivyāṃ śrayatv ājyam uktham avyathāyai stabhnātu rathantaraṃ sāma pratiṣṭhityā antarikṣa ṛṣayas tvā prathamajā deveṣu divo mātrayā varimṇā prathantu vidhartā cāyam adhipatiś ca te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
Vārāhagṛhyasūtra
VārGS, 17, 6.2 agnaye pṛthivyai vāyave 'ntarikṣāya sūryāya dive candramase nakṣatrebhya iti //
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 23.3 idam aham asmād antarikṣād asmād annādyād bhrātṛvyaṃ nirbhajāmi nirbhakto yaṃ dviṣmaḥ /
VārŚS, 1, 1, 5, 9.3 sūryo divo yajñaṃ pātu vāyur antarikṣād yajñapatiṃ pātv agnir māṃ pātu mānuṣam iti japati //
VārŚS, 1, 2, 1, 14.1 pratyuṣṭaṃ rakṣa ity āhavanīye pratitapyorv antarikṣaṃ vīhi /
VārŚS, 1, 2, 1, 28.1 bṛhaspater mūrdhnā harāmīti śirasy ādhāyorv antarikṣaṃ vīhīti vrajati //
VārŚS, 1, 2, 3, 19.1 yadi nāmāni na jānīyāt svadhā pitṛbhyaḥ pṛthivīṣadbhyaḥ svadhā pitṛbhyo 'ntarikṣasadbhyaḥ svadhā pitṛbhyo diviṣadbhya iti nidadhyāt //
VārŚS, 1, 2, 4, 15.1 urv antarikṣaṃ vīhīti vrajati //
VārŚS, 1, 2, 4, 36.1 urv antarikṣam anvihi /
VārŚS, 1, 3, 3, 4.1 devaṃgamam asīty antarvedy āsādya barhis triḥ prokṣati dive tvety agram antarikṣāya tveti madhyaṃ pṛthivyai tveti mūlam //
VārŚS, 1, 3, 3, 20.1 antarikṣam asīty uttarām upabhṛtam adhastād vidhṛtyoḥ /
VārŚS, 1, 3, 4, 13.3 sam antarikṣam arciṣā saṃ jyotiṣā jyotiḥ /
VārŚS, 1, 3, 5, 12.2 upahūto dyauḥ pitopa māṃ dyauḥ pitā hvayatām agnir āgnīdhrāt svāhety upahūya pṛthivyās tvā dātrā prāśnāmy antarikṣasya tvā dātrā prāśnāmi divas tvā dātrā prāśnāmi diśāṃ tvā dātrā prāśnāmīti prāśnāti //
VārŚS, 1, 3, 6, 6.1 saṃjānāthāṃ dyāvāpṛthivī iti barhiṣi vidhṛtī visṛjya prastaram anakti pṛthivyām aṅkṣveti dhruvāyāṃ mūlam antarikṣe 'ṅkṣvety upabhṛti madhyaṃ divyaṅkṣveti juhvām agram //
VārŚS, 1, 4, 3, 7.2 yad antarikṣasyānāmṛtaṃ saṃbabhūva tve sacā /
VārŚS, 1, 4, 4, 3.2 yā te agne pāvakāpsu priyā tanūr yāntarikṣe yā vāte yā vāmadevye yā traiṣṭubhe chandasīdaṃ te tām avarunddhe tasyai te svāhā /
VārŚS, 1, 5, 1, 3.2 yā te agne utsīdataḥ pāvakāpsu priyā tanūs tayā sahāntarikṣam āroha traiṣṭubhena ca chandasā /
VārŚS, 1, 5, 2, 22.2 vāyave ca tvāntarikṣāya connayāmi /
VārŚS, 1, 5, 2, 29.1 urv antarikṣaṃ vīhīti samayā gārhapatyaṃ harati //
VārŚS, 1, 6, 3, 1.3 iti snātaṃ yūpaṃ tīrthenopasādya tūṣṇīkāṃ yavamatīḥ prokṣaṇīḥ saṃskṛtya yūpaṃ prokṣati pṛthivyai tveti mūlam antarikṣāya tveti madhyaṃ dive tvety agram /
VārŚS, 1, 6, 4, 31.1 uro antarikṣety agnimukhās tīrthenodañco vrajanti //
VārŚS, 1, 6, 5, 28.1 ghṛtena dyāvāpṛthivī iti dviśṛṅgāṃ pracchādyotkṛtya namaḥ sūryasya saṃdṛśa ity ādityam upasthāyorv antarikṣaṃ vīhīti vrajati //
VārŚS, 1, 7, 4, 52.1 yad antarikṣam iti gārhapatyam //
VārŚS, 2, 2, 1, 8.1 indrāgnī avyathamānām iti svayamātṛṇṇām abhimantrya viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe /
VārŚS, 2, 2, 1, 8.2 antarikṣaṃ yaccheti sādayati //
VārŚS, 2, 2, 1, 10.1 antarikṣam ākramiṣam iti yajamānaṃ vācayati //
VārŚS, 2, 2, 1, 11.1 jyotir asi jyotir me yaccheti hiraṇyeṣṭakāṃ rājñy asi prācī dig iti pañca diśyā lokeṣūpadhāya retaḥsicaṃ retaḥsicau vā viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe jyotiṣmatīm iti viśvajyotiṣam aparājitā nāmāsīti maṇḍalāṃ sādayati //
VārŚS, 3, 2, 5, 15.1 ā naḥ prāṇa etu parāvata āntarikṣād divas pari /
VārŚS, 3, 4, 4, 5.10 so 'ntarikṣaṃ lokam ajayad yasmin vāyuḥ /
Āpastambadharmasūtra
ĀpDhS, 2, 4, 2.0 dehalyām antarikṣaliṅgena //
Āpastambaśrautasūtra
ĀpŚS, 1, 3, 5.1 preyam agād ity uktvorv antarikṣam anvihīti prācīm udīcīṃ vā diśam abhipravrajya yataḥ kutaścid darbhamayaṃ barhir āharati //
ĀpŚS, 6, 2, 1.1 agne samrāḍ ajaikapād āhavanīya divaḥ pṛthivyāḥ paryantarikṣāllokaṃ vinda yajamānāya /
ĀpŚS, 6, 8, 1.1 agnaye ca tvā pṛthivyai connayāmīti prathamaṃ vāyave ca tvāntarikṣāya ceti dvitīyaṃ sūryāya ca tvā dive ceti tṛtīyaṃ candramase ca tvā nakṣatrebhyaś ceti caturtham //
ĀpŚS, 6, 8, 6.1 urv antarikṣaṃ vīhīty uddravati //
ĀpŚS, 7, 9, 9.3 pṛthivyai tveti mūlam antarikṣāya tveti madhyaṃ dive tvety agram //
ĀpŚS, 7, 10, 7.0 ud divaṃ stabhānāntarikṣaṃ pṛṇety ucchrayati //
ĀpŚS, 7, 11, 9.0 yaṃ kāmayeta pumān asya jāyetety āntaṃ tasya praveṣṭyāṇimati sthavimat pravīya divaḥ sūnur asīti svarum ādāyāntarikṣasya tvā sānāv avagūhāmīty uttareṇāgniṣṭhāṃ madhyame raśanāguṇe 'vagūhati //
ĀpŚS, 7, 15, 10.0 uro antarikṣety antarā cātvālotkarāv udañcaṃ paśuṃ nayanti //
ĀpŚS, 7, 19, 4.0 pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya iti śāmitre vapāṃ pratitapya namaḥ sūryasya saṃdṛśa ity ādityam upasthāyorv antarikṣam anv ihīty abhipravrajati //
ĀpŚS, 7, 27, 4.0 pratyākramya juhvāṃ svarum avadhāyānūyājānte juhoti dyām te dhūmo gacchatv antarikṣam arciḥ pṛthivīṃ bhasmanā pṛṇasva svāheti //
ĀpŚS, 16, 28, 1.2 pramā chandas tad antarikṣaṃ vāto devatā /
ĀpŚS, 16, 29, 1.8 tenātiṣṭhad divam antarikṣaṃ yajñaṃ gṛhītvā sukṛtasya lokam /
ĀpŚS, 16, 30, 1.4 viśveṣu tvāntarikṣeṣu sādayāmi /
ĀpŚS, 16, 32, 3.10 pṛthivyā antarikṣaṃ saṃtanu /
ĀpŚS, 16, 32, 3.11 antarikṣād divaṃ saṃtanu /
ĀpŚS, 16, 32, 4.2 antarikṣaṃ vaśā dhātā garbho rudro jarāyu vāyur vatso gharmaḥ pīyūṣaḥ /
ĀpŚS, 20, 5, 8.0 pṛthivyai tvāntarikṣāya tvā dive tveti śeṣam //
ĀpŚS, 20, 11, 4.0 pṛthivyai svāhāntarikṣāya svāhety etaṃ hutvāgnaye svāhā somāya svāheti pūrvadīkṣāḥ //
ĀpŚS, 20, 11, 5.0 pṛthivyai svāhāntarikṣāya svāhety ekaviṃśinīṃ dīkṣām //
ĀpŚS, 20, 12, 5.1 pṛthivyai svāhāntarikṣāya svāhety etaṃ hutvā datvate svāhādantakāya svāheti śarīrahomān //
ĀpŚS, 20, 20, 3.1 prajāpates tvā prasave pṛthivyā nābhāv antarikṣasya bāhubhyāṃ divo hastābhyāṃ prajāpates tvā parameṣṭhinaḥ svārājyenābhiṣiñcāmīti mahimnoḥ saṃsrāveṇābhiṣiñcati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 4, 14.4 śāntā pṛthivī śivam antarikṣaṃ dyaur no devy abhayaṃ no astu /
ĀśvGS, 3, 4, 1.0 devatās tarpayati prajāpatir brahmā vedā devā ṛṣayaḥ sarvāṇi chandāṃsy oṃkāro vaṣaṭkāro vyāhṛtayaḥ sāvitrī yajñā dyāvāpṛthivī antarikṣam ahorātrāṇi saṃkhyāḥ siddhāḥ samudrā nadyo girayaḥ kṣetrauṣadhivanaspatigandharvāpsaraso nāgā vayāṃsi gāvaḥ sādhyā viprā yakṣā rakṣāṃsi bhūtāny evamantāni //
ĀśvGS, 3, 11, 2.1 antarikṣaṃ vṛtaṃ tad vāyunā vṛtaṃ tena vṛtena vartreṇa yasmād bhayād bibhemi tad vāraye svāhā /
ĀśvGS, 4, 4, 3.0 gārhapatyaś cet pūrvaṃ prāpnuyād antarikṣaloka enaṃ prāpad iti vidyād rātsyaty asāvamutraivam ayam asminn iti putraḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 13, 4.1 prāpya havirdhāne rarāṭīm abhimṛśaty urv antarikṣaṃ vīhīti //
ĀśvŚS, 7, 2, 12.0 ūrdhvam āvāpāt prati vāṃ sūra udite vy antarikṣam atirat śyāvāśvasya sunvata iti tṛcāḥ paryāsāḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 4.2 urvantarikṣamanvemīty antarikṣaṃ vā anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣamanucarati tadbrahmaṇaivaitad antarikṣam abhayam anāṣṭraṃ kurute //
ŚBM, 1, 1, 2, 4.2 urvantarikṣamanvemīty antarikṣaṃ vā anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣamanucarati tadbrahmaṇaivaitad antarikṣam abhayam anāṣṭraṃ kurute //
ŚBM, 1, 1, 2, 4.2 urvantarikṣamanvemīty antarikṣaṃ vā anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣamanucarati tadbrahmaṇaivaitad antarikṣam abhayam anāṣṭraṃ kurute //
ŚBM, 1, 1, 2, 4.2 urvantarikṣamanvemīty antarikṣaṃ vā anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣamanucarati tadbrahmaṇaivaitad antarikṣam abhayam anāṣṭraṃ kurute //
ŚBM, 1, 1, 2, 13.2 viṣṇustvā kramatāmiti yajño vai viṣṇuḥ sa devebhya imāṃ vikrāntiṃ vicakrame yaiṣāmiyaṃ vikrāntir idameva prathamena padena paspārāthedam antarikṣaṃ dvitīyena divamuttamenaitām v evaiṣa etasmai viṣṇuryajño vikrāntiṃ vikramate //
ŚBM, 1, 1, 2, 22.2 dṛṃhantāṃ duryāḥ pṛthivyāmiti gṛhā vai duryāste heta īśvaro gṛhā yajamānasya yo 'syaiṣo 'dhvaryuryajñena carati tam prayantamanu pracyotos tasyeśvaraḥ kulaṃ vikṣobdhos tān evaitad asyām pṛthivyāṃ dṛṃhati tathā nānupracyavante tathā na vikṣobhante tasmādāha dṛṃhantāṃ duryāḥ pṛthivyām ity atha praity urvantarikṣamanvemīti so 'sāveva bandhuḥ //
ŚBM, 1, 2, 1, 10.2 dharuṇamasy antarikṣaṃ dṛṃhety antarikṣasyaiva rūpeṇaitadeva dṛṃhatyetenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti //
ŚBM, 1, 2, 1, 10.2 dharuṇamasy antarikṣaṃ dṛṃhety antarikṣasyaiva rūpeṇaitadeva dṛṃhatyetenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti //
ŚBM, 1, 2, 1, 16.2 diva skambhanīr asīty antarikṣam eva rūpeṇāntarikṣeṇa hīme dyāvāpṛthivī viṣṭabdhe tasmādāha diva skambhanīr asīti //
ŚBM, 1, 2, 1, 16.2 diva skambhanīr asīty antarikṣam eva rūpeṇāntarikṣeṇa hīme dyāvāpṛthivī viṣṭabdhe tasmādāha diva skambhanīr asīti //
ŚBM, 1, 2, 4, 14.2 yaścainaṃ dveṣṭi tamevaitadebhiśca lokairabhinidadhāti yad u cemāṃllokān ati caturtham asyā eva sarvaṃ haraty asyāṃ hīme sarve lokāḥ pratiṣṭhitāḥ kiṃ hi harad yad antarikṣaṃ harāmi divaṃ harāmīti haret tasmādasyā eva sarvaṃ harati //
ŚBM, 1, 3, 2, 4.2 athedam antarikṣam upabhṛd iyam eva dhruvā tad vā asyā eveme sarve lokāḥ prabhavanti tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 4, 1, 26.2 bṛhad u hyeṣa śocati samiddho yaviṣṭhyeti yaviṣṭho hyagnis tasmādāha yaviṣṭhyeti saiṣaitam eva lokamabhyanūktāntarikṣalokameva tasmādāgneyī satyaniruktānirukto hyeṣa loka etamevaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 8, 1, 19.2 upahūtaṃ rathantaraṃ saha pṛthivyopa māṃ rathantaraṃ saha pṛthivyā hvayatām upahūtaṃ vāmadevyaṃ sahāntarikṣeṇopa māṃ vāmadevyaṃ sahāntarikṣeṇa hvayatām upahūtam bṛhatsaha divopa mām bṛhatsaha divā hvayatāmiti tadetāmevaitadupahvayamāna imāṃśca lokān upahvayata etāni ca sāmāni //
ŚBM, 1, 8, 1, 19.2 upahūtaṃ rathantaraṃ saha pṛthivyopa māṃ rathantaraṃ saha pṛthivyā hvayatām upahūtaṃ vāmadevyaṃ sahāntarikṣeṇopa māṃ vāmadevyaṃ sahāntarikṣeṇa hvayatām upahūtam bṛhatsaha divopa mām bṛhatsaha divā hvayatāmiti tadetāmevaitadupahvayamāna imāṃśca lokān upahvayata etāni ca sāmāni //
ŚBM, 1, 8, 2, 12.2 antarikṣaṃ vai narāśaṃsaḥ prajā vai naras tā imā antarikṣamanu vāvadyamānāḥ prajāścaranti yadvai vadati śaṃsatīti vai tadāhus tasmādantarikṣaṃ narāśaṃso 'ntarikṣam u vai triṣṭup tat triṣṭubhaṃ dvitīyāmakurvan //
ŚBM, 1, 8, 2, 12.2 antarikṣaṃ vai narāśaṃsaḥ prajā vai naras tā imā antarikṣamanu vāvadyamānāḥ prajāścaranti yadvai vadati śaṃsatīti vai tadāhus tasmādantarikṣaṃ narāśaṃso 'ntarikṣam u vai triṣṭup tat triṣṭubhaṃ dvitīyāmakurvan //
ŚBM, 1, 8, 2, 12.2 antarikṣaṃ vai narāśaṃsaḥ prajā vai naras tā imā antarikṣamanu vāvadyamānāḥ prajāścaranti yadvai vadati śaṃsatīti vai tadāhus tasmādantarikṣaṃ narāśaṃso 'ntarikṣam u vai triṣṭup tat triṣṭubhaṃ dvitīyāmakurvan //
ŚBM, 1, 8, 2, 12.2 antarikṣaṃ vai narāśaṃsaḥ prajā vai naras tā imā antarikṣamanu vāvadyamānāḥ prajāścaranti yadvai vadati śaṃsatīti vai tadāhus tasmādantarikṣaṃ narāśaṃso 'ntarikṣam u vai triṣṭup tat triṣṭubhaṃ dvitīyāmakurvan //
ŚBM, 2, 1, 4, 11.1 bhūr iti vai prajāpatir imām ajanayata bhuva ity antarikṣaṃ svar iti divam /
ŚBM, 2, 2, 1, 14.3 atha yat pāvakaṃ tad antarikṣe /
ŚBM, 2, 2, 1, 15.2 atha yad agnaye pāvakāya nirvapati yad evāsyāntarikṣe rūpaṃ tad evāsyaitenāpnoti /
ŚBM, 2, 2, 1, 16.2 ayaṃ vai lokaḥ prathamaṃ havir athedam antarikṣaṃ dvitīyaṃ dyaur eva tṛtīyam /
ŚBM, 2, 2, 1, 16.4 lelayevāntarikṣam /
ŚBM, 2, 2, 4, 18.2 imam eva lokam agnir ajayad antarikṣaṃ vāyur divam eva sūryaḥ /
ŚBM, 3, 1, 3, 13.2 vajro vai śaro virakṣastāyai satūlā bhavaty amūlaṃ vā idamubhayataḥ paricchinnaṃ rakṣo'ntarikṣam anucarati yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tadyatsatūlā bhavati virakṣastāyai //
ŚBM, 3, 1, 3, 13.2 vajro vai śaro virakṣastāyai satūlā bhavaty amūlaṃ vā idamubhayataḥ paricchinnaṃ rakṣo'ntarikṣam anucarati yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tadyatsatūlā bhavati virakṣastāyai //
ŚBM, 3, 1, 3, 25.2 svāhā yajñam manasa iti dve svāhororantarikṣāditi dve svāhā dyāvāpṛthivībhyāmiti dve svāhā vātādārabha iti muṣṭīkaroti na vai yajñaḥ pratyakṣamivārabhe yathāyaṃ daṇḍo vā vāso vā parokṣaṃ vai devāḥ parokṣaṃ yajñaḥ //
ŚBM, 3, 1, 3, 26.2 svāhā yajñam manasa iti tanmanasa ārabhate svāhororantarikṣāditi tadantarikṣādārabhate svāhā dyāvāpṛthivībhyāmiti tadābhyāṃ dyāvāpṛthivībhyām ārabhate yayoridaṃ sarvamadhi svāhā vātādārabha iti vāto vai yajñas tadyajñam pratyakṣamārabhate //
ŚBM, 3, 1, 3, 26.2 svāhā yajñam manasa iti tanmanasa ārabhate svāhororantarikṣāditi tadantarikṣādārabhate svāhā dyāvāpṛthivībhyāmiti tadābhyāṃ dyāvāpṛthivībhyām ārabhate yayoridaṃ sarvamadhi svāhā vātādārabha iti vāto vai yajñas tadyajñam pratyakṣamārabhate //
ŚBM, 3, 1, 4, 15.2 āpo devīr bṛhatīr viśvaśambhuvo dyāvāpṛthivī uro antarikṣa bṛhaspataye haviṣā vidhema svāhety eṣā ha nedīyo yajñasyāpāṃ hi kīrtayaty āpo hi yajño dyāvāpṛthivī uro antarikṣeti lokānāṃ hi kīrtayati bṛhaspataye haviṣā vidhema svāheti brahma vai bṛhaspatir brahma yajña eteno haiṣā nedīyo yajñasya //
ŚBM, 3, 1, 4, 15.2 āpo devīr bṛhatīr viśvaśambhuvo dyāvāpṛthivī uro antarikṣa bṛhaspataye haviṣā vidhema svāhety eṣā ha nedīyo yajñasyāpāṃ hi kīrtayaty āpo hi yajño dyāvāpṛthivī uro antarikṣeti lokānāṃ hi kīrtayati bṛhaspataye haviṣā vidhema svāheti brahma vai bṛhaspatir brahma yajña eteno haiṣā nedīyo yajñasya //
ŚBM, 3, 2, 1, 3.2 tadeṣāṃ lokānāṃ rūpaṃ tadenameṣu lokeṣvadhi dīkṣayati yāni śuklāni tāni divo rūpaṃ yāni kṛṣṇāni tānyasyai yadi vetarathā yānyeva kṛṣṇāni tāni divo rūpaṃ yāni śuklāni tānyasyai yānyeva babhrūṇīva harīṇi tānyantarikṣasya rūpaṃ tadenameṣu lokeṣvadhi dīkṣayati //
ŚBM, 3, 7, 1, 5.2 dive tvāntarikṣāya tvā pṛthivyai tveti vajro vai yūpa eṣāṃ lokānām abhiguptyā eṣāṃ tvā lokānām abhiguptyai prokṣāmītyevaitadāha //
ŚBM, 3, 7, 1, 14.2 dyāmagreṇāspṛkṣa āntarikṣam madhyenāprāḥ pṛthivīmupareṇādṛṃhīriti vajro vai yūpa eṣāṃ lokānāmabhijityai tena vajreṇemāṃl lokānt spṛṇuta ebhyo lokebhyaḥ sapatnānnirbhajati //
ŚBM, 3, 8, 1, 12.2 revati yajamāna iti vāgvai revatī sā yadvāgbahu vadati tena vāgrevatī priyaṃ dhā āviśety anārtim āviśety evaitad āhoror antarikṣāt sajūr devena vātenety antarikṣaṃ vā anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tad vātenainaṃ saṃvidānāntarikṣād gopāyetyevaitad āha yad āhoror antarikṣāt sajūr devena vāteneti //
ŚBM, 3, 8, 1, 12.2 revati yajamāna iti vāgvai revatī sā yadvāgbahu vadati tena vāgrevatī priyaṃ dhā āviśety anārtim āviśety evaitad āhoror antarikṣāt sajūr devena vātenety antarikṣaṃ vā anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tad vātenainaṃ saṃvidānāntarikṣād gopāyetyevaitad āha yad āhoror antarikṣāt sajūr devena vāteneti //
ŚBM, 3, 8, 1, 12.2 revati yajamāna iti vāgvai revatī sā yadvāgbahu vadati tena vāgrevatī priyaṃ dhā āviśety anārtim āviśety evaitad āhoror antarikṣāt sajūr devena vātenety antarikṣaṃ vā anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tad vātenainaṃ saṃvidānāntarikṣād gopāyetyevaitad āha yad āhoror antarikṣāt sajūr devena vāteneti //
ŚBM, 3, 8, 1, 12.2 revati yajamāna iti vāgvai revatī sā yadvāgbahu vadati tena vāgrevatī priyaṃ dhā āviśety anārtim āviśety evaitad āhoror antarikṣāt sajūr devena vātenety antarikṣaṃ vā anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tad vātenainaṃ saṃvidānāntarikṣād gopāyetyevaitad āha yad āhoror antarikṣāt sajūr devena vāteneti //
ŚBM, 3, 8, 1, 12.2 revati yajamāna iti vāgvai revatī sā yadvāgbahu vadati tena vāgrevatī priyaṃ dhā āviśety anārtim āviśety evaitad āhoror antarikṣāt sajūr devena vātenety antarikṣaṃ vā anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tad vātenainaṃ saṃvidānāntarikṣād gopāyetyevaitad āha yad āhoror antarikṣāt sajūr devena vāteneti //
ŚBM, 3, 8, 2, 15.2 idam ahaṃ rakṣo 'bhitiṣṭhāmīdam ahaṃ rakṣo 'vabādha idamahaṃ rakṣo 'dhamaṃ tamo nayāmīti tad yajñenaivaitannāṣṭrā rakṣāṃsyavabādhate tad yad amūlam ubhayataḥ paricchinnam bhavatyamūlaṃ vā idam ubhayataḥ paricchinnaṃ rakṣo 'ntarikṣamanucarati yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tasmād amūlam ubhayataḥ paricchinnaṃ bhavati //
ŚBM, 3, 8, 2, 15.2 idam ahaṃ rakṣo 'bhitiṣṭhāmīdam ahaṃ rakṣo 'vabādha idamahaṃ rakṣo 'dhamaṃ tamo nayāmīti tad yajñenaivaitannāṣṭrā rakṣāṃsyavabādhate tad yad amūlam ubhayataḥ paricchinnam bhavatyamūlaṃ vā idam ubhayataḥ paricchinnaṃ rakṣo 'ntarikṣamanucarati yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tasmād amūlam ubhayataḥ paricchinnaṃ bhavati //
ŚBM, 3, 8, 3, 21.2 antarikṣaṃ vā ayamanupavate yo 'yam pavate 'ntarikṣāya vai gṛhṇāti tasmādāha vātasya tvā dhrājyā iti //
ŚBM, 3, 8, 3, 21.2 antarikṣaṃ vā ayamanupavate yo 'yam pavate 'ntarikṣāya vai gṛhṇāti tasmādāha vātasya tvā dhrājyā iti //
ŚBM, 3, 8, 3, 31.2 ardharcau yājyāyai vasāhomaṃ juhotīyaṃ vā ardharco 'sau dyaur ardharco 'ntarā vai dyāvāpṛthivī antarikṣam antarikṣāya vai juhoti tasmād antareṇārdharcau yājyāyai vasāhomaṃ juhoti //
ŚBM, 3, 8, 3, 31.2 ardharcau yājyāyai vasāhomaṃ juhotīyaṃ vā ardharco 'sau dyaur ardharco 'ntarā vai dyāvāpṛthivī antarikṣam antarikṣāya vai juhoti tasmād antareṇārdharcau yājyāyai vasāhomaṃ juhoti //
ŚBM, 3, 8, 3, 32.2 ghṛtaṃ ghṛtapāvānaḥ pibata vasāṃ vasāpāvānaḥ pibatāntarikṣasya havir asi svāhety etena vaiśvadevena yajuṣā juhoti vaiśvadevaṃ vā antarikṣaṃ tad yad enenemāḥ prajāḥ prāṇatyaś codānatyaś cāntarikṣam anucaranti tena vaiśvadevaṃ vaṣaṭkṛte juhoti yāni juhvām avadānāni bhavanti //
ŚBM, 3, 8, 3, 32.2 ghṛtaṃ ghṛtapāvānaḥ pibata vasāṃ vasāpāvānaḥ pibatāntarikṣasya havir asi svāhety etena vaiśvadevena yajuṣā juhoti vaiśvadevaṃ vā antarikṣaṃ tad yad enenemāḥ prajāḥ prāṇatyaś codānatyaś cāntarikṣam anucaranti tena vaiśvadevaṃ vaṣaṭkṛte juhoti yāni juhvām avadānāni bhavanti //
ŚBM, 3, 8, 3, 32.2 ghṛtaṃ ghṛtapāvānaḥ pibata vasāṃ vasāpāvānaḥ pibatāntarikṣasya havir asi svāhety etena vaiśvadevena yajuṣā juhoti vaiśvadevaṃ vā antarikṣaṃ tad yad enenemāḥ prajāḥ prāṇatyaś codānatyaś cāntarikṣam anucaranti tena vaiśvadevaṃ vaṣaṭkṛte juhoti yāni juhvām avadānāni bhavanti //
ŚBM, 3, 8, 4, 12.1 antarikṣaṃ gaccha svāheti /
ŚBM, 3, 8, 4, 12.2 antarikṣaṃ vā anu prajāḥ prajāyante 'ntarikṣam evaitad anu prajanayati //
ŚBM, 3, 8, 4, 12.2 antarikṣaṃ vā anu prajāḥ prajāyante 'ntarikṣam evaitad anu prajanayati //
ŚBM, 4, 5, 2, 13.2 kvaitaṃ garbhaṃ kuryāditi vṛkṣa evainam uddadhyur antarikṣāyatanā vai garbhā antarikṣamivaitadyadvṛkṣas tadenaṃ sva evāyatane pratiṣṭhāpayati tad u vā āhur ya enaṃ tatrānuvyāhared vṛkṣa enam mṛtam uddhāsyantīti tathā haiva syāt //
ŚBM, 4, 5, 2, 13.2 kvaitaṃ garbhaṃ kuryāditi vṛkṣa evainam uddadhyur antarikṣāyatanā vai garbhā antarikṣamivaitadyadvṛkṣas tadenaṃ sva evāyatane pratiṣṭhāpayati tad u vā āhur ya enaṃ tatrānuvyāhared vṛkṣa enam mṛtam uddhāsyantīti tathā haiva syāt //
ŚBM, 4, 5, 7, 8.1 atho abhy eva mṛśed devān divam agan yajñas tato mā draviṇam aṣṭu manuṣyān antarikṣam agan yajñas tato mā draviṇam aṣṭu pitṝn pṛthivīm agan yajñas tato mā draviṇam aṣṭu /
ŚBM, 4, 6, 7, 1.6 so 'ntarikṣam eva yajūṃṣi dyauḥ sāmāni /
ŚBM, 4, 6, 7, 2.1 imam eva lokam ṛcā jayaty antarikṣaṃ yajuṣā divam eva sāmnā /
ŚBM, 4, 6, 7, 2.3 imam eva lokam ṛcā jayaty antarikṣaṃ yajuṣā divam eva sāmnā //
ŚBM, 4, 6, 7, 14.4 nāntarikṣaloka itarau lokau pratyāsa //
ŚBM, 4, 6, 7, 15.2 katham antarikṣaloka itarau lokau pratisyād iti //
ŚBM, 4, 6, 7, 16.3 tato 'ntarikṣaloka itarau lokau pratibhaviṣyatīti //
ŚBM, 4, 6, 7, 17.4 tato 'ntarikṣaloka itarau lokau pratyāsīt /
ŚBM, 4, 6, 7, 17.6 tasmād ayam antarikṣaloko niruktaḥ sann aniruktaḥ //
ŚBM, 5, 1, 2, 5.1 apsuṣadam tvā ghṛtasadaṃ vyomasadam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmyeṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣāṃ vai lokānāmayameva vyomedam antarikṣam antarikṣalokam evaitenojjayati //
ŚBM, 5, 1, 2, 5.1 apsuṣadam tvā ghṛtasadaṃ vyomasadam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmyeṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣāṃ vai lokānāmayameva vyomedam antarikṣam antarikṣalokam evaitenojjayati //
ŚBM, 5, 1, 2, 6.1 pṛthivisadaṃ tvāntarikṣasadaṃ divisadaṃ devasadaṃ nākasadamupayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa vai devasan nākasad eṣa eva devaloko devalokamevaitenojjayati //
ŚBM, 5, 1, 5, 1.2 imamevaitena lokamujjayaty atha yad brahmā rathacakre sāma gāyati nābhidaghna uddhite 'ntarikṣalokam evaitenojjayaty atha yad yūpaṃ rohati devalokam evaitenojjayati tasmād vā etat trayaṃ kriyate //
ŚBM, 5, 3, 5, 29.2 sa yayā prathamayā samarpaṇena parābhinatti saikā seyam pṛthivī saiṣā dṛbā nāmātha yayā viddhaḥ śayitvā jīvati vā mriyate vā sā dvitīyā tadidamantarikṣaṃ saiṣā rujā nāmātha yayāpaiva rādhnoti sā tṛtīyā sāsau dyauḥ saiṣā kṣumā nāmaitā hi vai tisra iṣavas tasmādasmai tisra iṣūḥ prayacchati //
ŚBM, 5, 4, 3, 22.2 haṃsaḥ śuciṣadvasurantarikṣasaddhotā vediṣadatithirduroṇasat /
ŚBM, 5, 4, 5, 14.2 dvādaśa vai māsāḥ saṃvatsarasya sarvaṃ vai saṃvatsaraḥ sarveṇaivainam etad dīkṣayati yāni puṇḍarīkāṇi tāni divo rūpaṃ tāni nakṣatrāṇāṃ rūpaṃ ye vadhakāste 'ntarikṣasya rūpaṃ yāni bisāni tānyasyai tadenameṣu lokeṣvadhi dīkṣayati //
ŚBM, 6, 1, 2, 2.2 sa vāyurasṛjyatātha yadaśru saṃkṣaritamāsīttāni vayāṃsyabhavann atha yaḥ kapāle raso lipta āsīttā marīcayo 'bhavann atha yatkapālam āsīt tad antarikṣam abhavat //
ŚBM, 6, 1, 2, 3.2 bhūya eva syāt prajāyeteti sa vāyunāntarikṣam mithunaṃ samabhavat tata āṇḍaṃ samavartata tad abhyamṛśad yaśo bibhṛhīti tato 'sāvādityo 'sṛjyataiṣa vai yaśo 'tha yadaśru saṃkṣaritamāsīt so 'śmā pṛśnir abhavad aśrur ha vai tam aśmety ācakṣate parokṣam parokṣakāmā hi devā atha yaḥ kapāle raso lipta āsīt te raśmayo 'bhavann atha yat kapālam āsīt sā dyaur abhavat //
ŚBM, 6, 1, 2, 7.2 vācam mithunaṃ samabhavat sa ekādaśa drapsāngarbhyabhavat ta ekādaśa rudrā asṛjyanta tānantarikṣa upādadhāt //
ŚBM, 6, 1, 2, 10.2 agnimeva sṛṣṭaṃ vasavo 'nvasṛjyanta tānasyāmupādadhādvāyuṃ rudrās tān antarikṣa ādityam ādityāstāndivi viśve devāścandramasaṃ tāndikṣūpādadhāditi //
ŚBM, 6, 2, 3, 3.2 cetayadhvameveti citimicchateti vāva tadabruvann ita ūrdhvam icchateti teṣāṃ cetayamānānāmindrāgnī ca viśvakarmā cāntarikṣaṃ dvitīyāṃ svayam ātṛṇṇāṃ citim apaśyaṃs tasmāt tām indrāgnibhyāṃ ca viśvakarmaṇā copadadhāti //
ŚBM, 6, 2, 3, 4.2 upāhamāyānīti keneti digbhiriti tatheti diśyābhirha taduvāca tasmāddvitīyāyai svayamātṛṇṇāyā anantarhitā diśyā upadhīyante tasmād antarikṣād anantarhitā diśo 'nantarhito vāyur anantarhito hyeṣa etābhir upait //
ŚBM, 6, 2, 3, 8.2 upa vayamāyāmeti keneti yadeṣu lokeṣūpeti tatheti tadyadūrdhvam pṛthivyā arvācīnam antarikṣāt tena devā upāyaṃs tad eṣā dvitīyā citir atha yad ūrdhvam antarikṣād arvācīnaṃ divastenarṣaya upāyaṃs tadeṣā caturthī citiḥ //
ŚBM, 6, 2, 3, 8.2 upa vayamāyāmeti keneti yadeṣu lokeṣūpeti tatheti tadyadūrdhvam pṛthivyā arvācīnam antarikṣāt tena devā upāyaṃs tad eṣā dvitīyā citir atha yad ūrdhvam antarikṣād arvācīnaṃ divastenarṣaya upāyaṃs tadeṣā caturthī citiḥ //
ŚBM, 6, 3, 1, 37.2 tad enam asmāllokāt khanaty atha yad ūrdhvoccarati tad amuṣmāllokād atha yadantareṇa saṃcarati tad antarikṣalokāt sarvebhya evainam etad ebhyo lokebhyaḥ khanati //
ŚBM, 6, 3, 2, 2.2 pratūrtaṃ vājinnādraveti yadvai kṣipraṃ tat tūrtam atha yat kṣiprāt kṣepīyas tat pratūrtaṃ variṣṭhām anu saṃvatam itīyaṃ vai variṣṭhā saṃvad imāmanu saṃvatam ityetaddivi te janma paramam antarikṣe tava nābhiḥ pṛthivyām adhi yonirid iti tad enametā devatāḥ karoty agniṃ vāyum ādityaṃ tad aśve vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 8.2 urvantarikṣaṃ vīhi svastigavyūtirabhayāni kṛṇvanniti yathaiva yajustathā bandhuḥ pūṣṇā sayujā sahetīyaṃ vai pūṣānayā sayujā sahetyetat tad enaṃ rāsabhenānvicchati //
ŚBM, 6, 3, 3, 12.2 etadvā enaṃ devāḥ procivāṃsaṃ vīryeṇa samārdhayaṃs tathaivainam ayam etat procivāṃsaṃ vīryeṇa samardhayati dyauste pṛṣṭham pṛthivī sadhastham ātmāntarikṣaṃ samudro yonir itīttham asīttham asīty evaitadāha vikhyāya cakṣuṣā tvam abhitiṣṭha pṛtanyata iti vikhyāya cakṣuṣā tvam abhitiṣṭha sarvān pāpmana ity etan nopaspṛśati vajro vā aśvo nen māyaṃ vajro hinasaditi //
ŚBM, 6, 4, 4, 4.2 śikhā bhava prajābhyo mānuṣībhyastvamaṅgira ity aṅgirā vā agnirāgneyo 'jaḥ śamayatyevainametad ahiṃsāyai mā dyāvāpṛthivī abhiśocīrmāntarikṣam mā vanaspatīn ityetat sarvam mā hiṃsīrityetat tad aje vīryaṃ dadhāti //
ŚBM, 6, 5, 2, 4.2 rudrāstvā kṛṇvantu traiṣṭubhena chandasāṅgirasvadityantarikṣaṃ haiṣa uddhistam etad rudrāstraiṣṭubhena chandasākurvaṃstathaivainamayametattraiṣṭubhena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsītyantarikṣamasītyantarikṣaṃ hyeṣa uddhir dhārayā mayi //
ŚBM, 6, 5, 2, 4.2 rudrāstvā kṛṇvantu traiṣṭubhena chandasāṅgirasvadityantarikṣaṃ haiṣa uddhistam etad rudrāstraiṣṭubhena chandasākurvaṃstathaivainamayametattraiṣṭubhena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsītyantarikṣamasītyantarikṣaṃ hyeṣa uddhir dhārayā mayi //
ŚBM, 6, 5, 2, 4.2 rudrāstvā kṛṇvantu traiṣṭubhena chandasāṅgirasvadityantarikṣaṃ haiṣa uddhistam etad rudrāstraiṣṭubhena chandasākurvaṃstathaivainamayametattraiṣṭubhena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsītyantarikṣamasītyantarikṣaṃ hyeṣa uddhir dhārayā mayi //
ŚBM, 6, 5, 2, 22.2 trayo vā ime lokā ime lokā ukhā iti vadanto 'tho anyo 'nyasyai prāyaścittyai yadītarā bhetsyate 'thetarasyām bhariṣyāmo yadītarāthetarasyāmiti na tathā kuryādyo vā eṣa nidhiḥ prathamo 'yaṃ sa loko yaḥ pūrva uddhirantarikṣaṃ tadya uttaro dyauḥ sātha yadetaccaturthaṃ yajurdiśo haiva tad etāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sa yad atropāhared ati tad recayed yad u vai yajñe 'tiriktaṃ kriyate yajamānasya tad dviṣantaṃ bhrātṛvyam abhyatiricyate yad u bhinnāyai prāyaścittir uttarasmiṃs tad anvākhyāne //
ŚBM, 6, 7, 2, 14.4 antarikṣam anu vikramasvety antarikṣam anu vikramate /
ŚBM, 6, 7, 2, 14.4 antarikṣam anu vikramasvety antarikṣam anu vikramate /
ŚBM, 6, 7, 3, 11.2 vasur antarikṣasad iti vāyur vai vasur antarikṣasat /
ŚBM, 6, 7, 3, 11.2 vasur antarikṣasad iti vāyur vai vasur antarikṣasat /
ŚBM, 6, 7, 4, 6.2 viṣṇukramair vai prajāpatir antarikṣam asṛjata vātsapreṇa vāyum /
ŚBM, 10, 1, 2, 1.7 tenāntarikṣam āpnot /
ŚBM, 10, 1, 2, 2.1 ayaṃ vāva loka eṣo 'gniś citaḥ antarikṣam mahāvrataṃ dyaur mahad uktham /
ŚBM, 10, 3, 5, 2.2 yad idam antarikṣam etaṃ hy ākāśam anu javate /
ŚBM, 10, 3, 5, 2.3 tad etad yajur vāyuś cāntarikṣaṃ ca yac ca jūś ca /
ŚBM, 10, 5, 4, 2.1 antarikṣaṃ ha tv evaiṣo 'gniś citaḥ /
ŚBM, 10, 5, 4, 2.3 pareṇa hāntarikṣaṃ dyāvāpṛthivī saṃdhattaḥ /
ŚBM, 10, 5, 4, 15.4 dve svayamātṛṇṇe iyaṃ cāntarikṣaṃ ca /
ŚBM, 10, 6, 4, 1.2 saṃvatsara ātmāśvasya medhyasya dyauṣ pṛṣṭham antarikṣam udaram pṛthivī pājasyaṃ diśaḥ pārśve avāntaradiśaḥ parśava ṛtavo 'ṅgāni māsāś cārdhamāsāś ca parvāṇy ahorātrāṇi pratiṣṭhā nakṣatrāṇy asthīni nabho māṃsāny ūvadhyaṃ sikatāḥ sindhavo gudā yakṛc ca klomānaś ca parvatā oṣadhayaś ca vanaspatayaś ca lomāny udyan pūrvārdho nimlocan jaghanārdhaḥ /
ŚBM, 10, 6, 5, 3.9 antarikṣam udaram /
ŚBM, 13, 5, 3, 9.0 tad u hovāca sātyayajñir itarathaiva kuryuḥ patha eva nāpodityamiti pūrvā tveva sthitir ukthyo yajñas tenāntarikṣalokam ṛdhnoti sarvastomo 'tirātra uttamamaharbhavati sarvam vai sarvastomo 'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 3.0 tā vā etāḥ catasro daśato bhavanti tadyadetāścatasro daśato bhavantyeṣāṃ caiva lokānām āptyai diśāṃ cemameva lokam prathamayā daśatāpnuvannantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaścaturthyā tathaivaitadyajamāna imam eva lokam prathamayā daśatāpnotyantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaś caturthyaitāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 3.0 tā vā etāḥ catasro daśato bhavanti tadyadetāścatasro daśato bhavantyeṣāṃ caiva lokānām āptyai diśāṃ cemameva lokam prathamayā daśatāpnuvannantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaścaturthyā tathaivaitadyajamāna imam eva lokam prathamayā daśatāpnotyantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaś caturthyaitāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 10.0 tasyāyam eva lokaḥ prathamam ahaḥ ayam asya loko vasanta ṛtur yad ūrdhvam asmāl lokād arvācīnam antarikṣāt tad dvitīyam ahas tad v asya grīṣma ṛtur antarikṣam evāsya madhyamam ahar antarikṣam asya varṣāśaradāv ṛtū yad ūrdhvam antarikṣād arvācīnaṃ divas tac caturtham ahas tad v asya hemanta ṛtur dyaur evāsya pañcamam ahar dyaur asya śiśira ṛtur ity adhidevatam //
ŚBM, 13, 6, 1, 10.0 tasyāyam eva lokaḥ prathamam ahaḥ ayam asya loko vasanta ṛtur yad ūrdhvam asmāl lokād arvācīnam antarikṣāt tad dvitīyam ahas tad v asya grīṣma ṛtur antarikṣam evāsya madhyamam ahar antarikṣam asya varṣāśaradāv ṛtū yad ūrdhvam antarikṣād arvācīnaṃ divas tac caturtham ahas tad v asya hemanta ṛtur dyaur evāsya pañcamam ahar dyaur asya śiśira ṛtur ity adhidevatam //
ŚBM, 13, 6, 1, 10.0 tasyāyam eva lokaḥ prathamam ahaḥ ayam asya loko vasanta ṛtur yad ūrdhvam asmāl lokād arvācīnam antarikṣāt tad dvitīyam ahas tad v asya grīṣma ṛtur antarikṣam evāsya madhyamam ahar antarikṣam asya varṣāśaradāv ṛtū yad ūrdhvam antarikṣād arvācīnaṃ divas tac caturtham ahas tad v asya hemanta ṛtur dyaur evāsya pañcamam ahar dyaur asya śiśira ṛtur ity adhidevatam //
ŚBM, 13, 6, 1, 10.0 tasyāyam eva lokaḥ prathamam ahaḥ ayam asya loko vasanta ṛtur yad ūrdhvam asmāl lokād arvācīnam antarikṣāt tad dvitīyam ahas tad v asya grīṣma ṛtur antarikṣam evāsya madhyamam ahar antarikṣam asya varṣāśaradāv ṛtū yad ūrdhvam antarikṣād arvācīnaṃ divas tac caturtham ahas tad v asya hemanta ṛtur dyaur evāsya pañcamam ahar dyaur asya śiśira ṛtur ity adhidevatam //
ŚBM, 13, 6, 2, 2.0 tān vai madhyame 'hann ālabhate antarikṣam vai madhyamam ahar antarikṣam u vai sarveṣām bhūtānām āyatanam atho annam vā ete paśava udaraṃ madhyamam ahar udare tad annaṃ dadhāti //
ŚBM, 13, 6, 2, 2.0 tān vai madhyame 'hann ālabhate antarikṣam vai madhyamam ahar antarikṣam u vai sarveṣām bhūtānām āyatanam atho annam vā ete paśava udaraṃ madhyamam ahar udare tad annaṃ dadhāti //
ŚBM, 13, 8, 3, 5.3 śivatamās tubhyam bhavantu sindhavaḥ antarikṣaṃ śivam tubhyaṃ kalpantāṃ te diśaḥ sarvā iti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 16, 3.2 vāyunā devenāntarikṣalokena lokānāṃ yajurvedena vedānāṃ tena tvā śamayāmy asau svāhā /
ŚāṅkhGS, 2, 14, 16.0 athāntarikṣe naktaṃcarebhya iti sāyam ahaścarebhya iti prātar ye devāsa iti ca //
ŚāṅkhGS, 4, 9, 3.0 agnis tṛpyatu vāyus tṛpyatu sūryas tṛpyatu viṣṇus tṛpyatu prajāpatis tṛpyatu virūpākṣas tṛpyatu sahasrākṣas tṛpyatu somaḥ brahmā vedāḥ devāḥ ṛṣayaḥ sarvāṇi ca chandāṃsi oṃkāraḥ vaṣaṭkāraḥ mahāvyāhṛtayaḥ sāvitrī yajñāḥ dyāvāpṛthivī nakṣatrāṇi antarikṣam ahorātrāṇi saṃkhyāḥ saṃdhyāḥ samudrāḥ nadyaḥ girayaḥ kṣetrauṣadhivanaspatigandharvāpsarasaḥ nāgāḥ vayāṃsi siddhāḥ sādhyāḥ viprāḥ yakṣāḥ rakṣāṃsi bhūtāny evamantāni tṛpyantu śrutiṃ tarpayāmi smṛtiṃ tarpayāmi dhṛtiṃ tarpayāmi ratiṃ tarpayāmi gatiṃ tarpayāmi matiṃ tarpayāmi śraddhāmedhe dhāraṇāṃ ca gobrāhmaṇaṃ sthāvarajaṅgamāni sarvabhūtāni tṛpyantv iti yajñopavītī //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 5, 16.0 vāyur vai devo 'ntarikṣaṃ devī //
ŚāṅkhĀ, 5, 1, 12.0 bahvīḥ saṃdhā atikramya divi prahlādīyān atṛṇaham antarikṣe paulomān pṛthivyāṃ kālakhañjān //
ŚāṅkhĀ, 7, 4, 13.0 yathāsāvantarikṣe vidyud evam idam ātmani hṛdayam //
ŚāṅkhĀ, 7, 11, 2.0 pṛthivyāyatanaṃ nirbhujaṃ divāyatanaṃ pratṛṇṇam antarikṣāyatanam ubhayam antareṇa //
ŚāṅkhĀ, 7, 11, 6.0 atha yadyubhayam antareṇa bruvan param upavaded antarikṣaṃ devatām āra antarikṣaṃ tvā devatāriṣyatītiyenaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 6.0 atha yadyubhayam antareṇa bruvan param upavaded antarikṣaṃ devatām āra antarikṣaṃ tvā devatāriṣyatītiyenaṃ brūyāt //
ŚāṅkhĀ, 7, 16, 6.0 tad etad ṛcābhyuditam aditir dyaur aditir antarikṣaṃ aditir mātā sā pitā sa putraḥ //
ŚāṅkhĀ, 8, 4, 2.0 āprā dyāvāpṛthivī antarikṣaṃ sūrya ātmā jagatas tasthuṣaś ca //
ŚāṅkhĀ, 8, 4, 4.0 etām evānuvidyāṃ saṃhitāṃ saṃdhīyamānāṃ manya iti ha smāha vātsyaḥ etam u haiva bahvṛcā mahadukthe mīmāṃsanta etam agnāv adhvaryava etaṃ mahāvrate chandogā etam asyām etam antarikṣa etaṃ divi etam agnāv etaṃ vāyāv etaṃ candramasy etaṃ nakṣatreṣv etam apsv etam oṣadhīṣv etaṃ sarveṣu bhūteṣv etam akṣareṣv etam eva brahmetyupāsate //
ŚāṅkhĀ, 8, 8, 1.0 pṛthivyā rūpaṃ sparśā antarikṣasyoṣmāṇo divaḥ svarāḥ //
ŚāṅkhĀ, 9, 7, 11.0 vanaspate śatavalśo viroheti dyāṃ mā lekhīr antarikṣaṃ mā mā hiṃsīr iti ha yājñavalkyaḥ //
Ṛgveda
ṚV, 1, 25, 7.1 vedā yo vīnām padam antarikṣeṇa patatām /
ṚV, 1, 35, 7.1 vi suparṇo antarikṣāṇy akhyad gabhīravepā asuraḥ sunīthaḥ /
ṚV, 1, 35, 11.1 ye te panthāḥ savitaḥ pūrvyāso 'reṇavaḥ sukṛtā antarikṣe /
ṚV, 1, 48, 12.1 viśvān devāṁ ā vaha somapītaye 'ntarikṣād uṣas tvam /
ṚV, 1, 51, 2.1 abhīm avanvan svabhiṣṭim ūtayo 'ntarikṣaprāṃ taviṣībhir āvṛtam /
ṚV, 1, 52, 13.2 viśvam āprā antarikṣam mahitvā satyam addhā nakir anyas tvāvān //
ṚV, 1, 61, 9.1 asyed eva pra ririce mahitvaṃ divas pṛthivyāḥ pary antarikṣāt /
ṚV, 1, 73, 8.2 chāyeva viśvam bhuvanaṃ sisakṣy āpaprivān rodasī antarikṣam //
ṚV, 1, 89, 10.1 aditir dyaur aditir antarikṣam aditir mātā sa pitā sa putraḥ /
ṚV, 1, 91, 22.2 tvam ā tatanthorv antarikṣaṃ tvaṃ jyotiṣā vi tamo vavartha //
ṚV, 1, 110, 6.1 ā manīṣām antarikṣasya nṛbhyaḥ sruceva ghṛtaṃ juhavāma vidmanā /
ṚV, 1, 115, 1.2 āprā dyāvāpṛthivī antarikṣaṃ sūrya ātmā jagatas tasthuṣaś ca //
ṚV, 1, 116, 3.2 tam ūhathur naubhir ātmanvatībhir antarikṣaprudbhir apodakābhiḥ //
ṚV, 1, 161, 14.1 divā yānti maruto bhūmyāgnir ayaṃ vāto antarikṣeṇa yāti /
ṚV, 1, 165, 2.2 śyenāṁ iva dhrajato antarikṣe kena mahā manasā rīramāma //
ṚV, 2, 12, 2.2 yo antarikṣaṃ vimame varīyo yo dyām astabhnāt sa janāsa indraḥ //
ṚV, 2, 14, 3.2 tasmā etam antarikṣe na vātam indraṃ somair orṇuta jūr na vastraiḥ //
ṚV, 2, 15, 2.1 avaṃśe dyām astabhāyad bṛhantam ā rodasī apṛṇad antarikṣam /
ṚV, 2, 30, 3.1 ūrdhvo hy asthād adhy antarikṣe 'dhā vṛtrāya pra vadhaṃ jabhāra /
ṚV, 2, 40, 4.1 divy anyaḥ sadanaṃ cakra uccā pṛthivyām anyo adhy antarikṣe /
ṚV, 3, 6, 8.1 urau vā ye antarikṣe madanti divo vā ye rocane santi devāḥ /
ṚV, 3, 8, 8.1 ādityā rudrā vasavaḥ sunīthā dyāvākṣāmā pṛthivī antarikṣam /
ṚV, 3, 22, 2.2 yenāntarikṣam urv ātatantha tveṣaḥ sa bhānur arṇavo nṛcakṣāḥ //
ṚV, 3, 30, 9.2 astabhnād dyāṃ vṛṣabho antarikṣam arṣantv āpas tvayeha prasūtāḥ //
ṚV, 3, 30, 11.2 utāntarikṣād abhi naḥ samīka iṣo rathīḥ sayujaḥ śūra vājān //
ṚV, 3, 34, 10.1 indra oṣadhīr asanod ahāni vanaspatīṃr asanod antarikṣam /
ṚV, 3, 46, 3.2 pra majmanā diva indraḥ pṛthivyāḥ proror maho antarikṣād ṛjīṣī //
ṚV, 3, 54, 19.2 śṛṇotu naḥ pṛthivī dyaur utāpaḥ sūryo nakṣatrair urv antarikṣam //
ṚV, 4, 14, 2.2 āprā dyāvāpṛthivī antarikṣaṃ vi sūryo raśmibhiś cekitānaḥ //
ṚV, 4, 40, 5.1 haṃsaḥ śuciṣad vasur antarikṣasaddhotā vediṣad atithir duroṇasat /
ṚV, 4, 52, 7.1 ā dyāṃ tanoṣi raśmibhir āntarikṣam uru priyam /
ṚV, 4, 53, 5.1 trir antarikṣaṃ savitā mahitvanā trī rajāṃsi paribhus trīṇi rocanā /
ṚV, 4, 57, 3.1 madhumatīr oṣadhīr dyāva āpo madhuman no bhavatv antarikṣam /
ṚV, 5, 1, 11.2 vidvān pathīnām urv antarikṣam eha devān haviradyāya vakṣi //
ṚV, 5, 42, 16.1 praiṣa stomaḥ pṛthivīm antarikṣaṃ vanaspatīṃr oṣadhī rāye aśyāḥ /
ṚV, 5, 52, 7.1 ye vāvṛdhanta pārthivā ya urāv antarikṣa ā /
ṚV, 5, 54, 4.1 vy aktūn rudrā vy ahāni śikvaso vy antarikṣaṃ vi rajāṃsi dhūtayaḥ /
ṚV, 5, 55, 2.2 utāntarikṣam mamire vy ojasā śubhaṃ yātām anu rathā avṛtsata //
ṚV, 5, 73, 1.2 yad vā purū purubhujā yad antarikṣa ā gatam //
ṚV, 5, 85, 2.1 vaneṣu vy antarikṣaṃ tatāna vājam arvatsu paya usriyāsu /
ṚV, 5, 85, 3.1 nīcīnabāraṃ varuṇaḥ kabandham pra sasarja rodasī antarikṣam /
ṚV, 5, 85, 5.2 māneneva tasthivāṁ antarikṣe vi yo mame pṛthivīṃ sūryeṇa //
ṚV, 6, 8, 2.2 vy antarikṣam amimīta sukratur vaiśvānaro mahinā nākam aspṛśat //
ṚV, 6, 22, 8.1 ā janāya druhvaṇe pārthivāni divyāni dīpayo 'ntarikṣā /
ṚV, 6, 46, 11.2 yad antarikṣe patayanti parṇino didyavas tigmamūrdhānaḥ //
ṚV, 6, 47, 4.2 ayam pīyūṣaṃ tisṛṣu pravatsu somo dādhārorv antarikṣam //
ṚV, 6, 52, 13.1 viśve devāḥ śṛṇutemaṃ havam me ye antarikṣe ya upa dyavi ṣṭha /
ṚV, 6, 58, 3.1 yās te pūṣan nāvo antaḥ samudre hiraṇyayīr antarikṣe caranti /
ṚV, 6, 61, 11.1 āpapruṣī pārthivāny uru rajo antarikṣam /
ṚV, 6, 69, 5.2 akṛṇutam antarikṣaṃ varīyo 'prathataṃ jīvase no rajāṃsi //
ṚV, 7, 35, 5.1 śaṃ no dyāvāpṛthivī pūrvahūtau śam antarikṣaṃ dṛśaye no astu /
ṚV, 7, 39, 3.1 jmayā atra vasavo ranta devā urāv antarikṣe marjayanta śubhrāḥ /
ṚV, 7, 45, 1.1 ā devo yātu savitā suratno 'ntarikṣaprā vahamāno aśvaiḥ /
ṚV, 7, 75, 3.2 janayanto daivyāni vratāny āpṛṇanto antarikṣā vy asthuḥ //
ṚV, 7, 98, 3.2 endra paprāthorv antarikṣaṃ yudhā devebhyo varivaś cakartha //
ṚV, 7, 104, 23.2 pṛthivī naḥ pārthivāt pātv aṃhaso 'ntarikṣaṃ divyāt pātv asmān //
ṚV, 8, 3, 20.2 nir antarikṣād adhamo mahām ahiṃ kṛṣe tad indra pauṃsyam //
ṚV, 8, 6, 15.1 na dyāva indram ojasā nāntarikṣāṇi vajriṇam /
ṚV, 8, 7, 35.1 ākṣṇayāvāno vahanty antarikṣeṇa patataḥ /
ṚV, 8, 8, 3.1 ā yātaṃ nahuṣas pary āntarikṣāt suvṛktibhiḥ /
ṚV, 8, 8, 4.1 ā no yātaṃ divas pary āntarikṣād adhapriyā /
ṚV, 8, 9, 2.1 yad antarikṣe yad divi yat pañca mānuṣāṁ anu /
ṚV, 8, 10, 6.1 yad antarikṣe patathaḥ purubhujā yad veme rodasī anu /
ṚV, 8, 12, 24.1 na yaṃ vivikto rodasī nāntarikṣāṇi vajriṇam /
ṚV, 8, 14, 7.1 vy antarikṣam atiran made somasya rocanā /
ṚV, 8, 97, 5.2 yat pārthive sadane vṛtrahantama yad antarikṣa ā gahi //
ṚV, 9, 5, 2.2 antarikṣeṇa rārajat //
ṚV, 9, 27, 6.1 eṣa śuṣmy asiṣyadad antarikṣe vṛṣā hariḥ /
ṚV, 9, 63, 8.2 antarikṣeṇa yātave //
ṚV, 9, 63, 27.1 pavamānā divas pary antarikṣād asṛkṣata /
ṚV, 9, 65, 16.2 antarikṣeṇa yātave //
ṚV, 9, 81, 5.2 bhago nṛśaṃsa urv antarikṣaṃ viśve devāḥ pavamānaṃ juṣanta //
ṚV, 9, 86, 14.1 drāpiṃ vasāno yajato divispṛśam antarikṣaprā bhuvaneṣv arpitaḥ /
ṚV, 10, 5, 5.2 antar yeme antarikṣe purājā icchan vavrim avidat pūṣaṇasya //
ṚV, 10, 44, 8.1 girīṃr ajrān rejamānāṁ adhārayad dyauḥ krandad antarikṣāṇi kopayat /
ṚV, 10, 53, 5.2 pṛthivī naḥ pārthivāt pātv aṃhaso 'ntarikṣaṃ divyāt pātv asmān //
ṚV, 10, 59, 7.1 punar no asum pṛthivī dadātu punar dyaur devī punar antarikṣam /
ṚV, 10, 65, 2.2 antarikṣam mahy ā paprur ojasā somo ghṛtaśrīr mahimānam īrayan //
ṚV, 10, 65, 4.1 svarṇaram antarikṣāṇi rocanā dyāvābhūmī pṛthivīṃ skambhur ojasā /
ṚV, 10, 66, 9.2 antarikṣaṃ svar ā paprur ūtaye vaśaṃ devāsas tanvī ni māmṛjuḥ //
ṚV, 10, 66, 11.1 samudraḥ sindhū rajo antarikṣam aja ekapāt tanayitnur arṇavaḥ /
ṚV, 10, 68, 5.1 apa jyotiṣā tamo antarikṣād udnaḥ śīpālam iva vāta ājat /
ṚV, 10, 70, 11.1 āgne vaha varuṇam iṣṭaye na indraṃ divo maruto antarikṣāt /
ṚV, 10, 80, 5.2 agniṃ vayo antarikṣe patanto 'gniḥ sahasrā pari yāti gonām //
ṚV, 10, 87, 3.2 utāntarikṣe pari yāhi rājañ jambhaiḥ saṃ dhehy abhi yātudhānān //
ṚV, 10, 87, 6.2 yad vāntarikṣe pathibhiḥ patantaṃ tam astā vidhya śarvā śiśānaḥ //
ṚV, 10, 88, 3.2 yo bhānunā pṛthivīṃ dyām utemām ātatāna rodasī antarikṣam //
ṚV, 10, 89, 6.1 na yasya dyāvāpṛthivī na dhanva nāntarikṣaṃ nādrayaḥ somo akṣāḥ /
ṚV, 10, 89, 11.1 prāktubhya indraḥ pra vṛdho ahabhyaḥ prāntarikṣāt pra samudrasya dhāseḥ /
ṚV, 10, 90, 14.1 nābhyā āsīd antarikṣaṃ śīrṣṇo dyauḥ sam avartata /
ṚV, 10, 95, 17.1 antarikṣaprāṃ rajaso vimānīm upa śikṣāmy urvaśīṃ vasiṣṭhaḥ /
ṚV, 10, 121, 5.2 yo antarikṣe rajaso vimānaḥ kasmai devāya haviṣā vidhema //
ṚV, 10, 124, 6.1 idaṃ svar idam id āsa vāmam ayam prakāśa urv antarikṣam /
ṚV, 10, 128, 2.2 mamāntarikṣam urulokam astu mahyaṃ vātaḥ pavatāṃ kāme asmin //
ṚV, 10, 136, 4.1 antarikṣeṇa patati viśvā rūpāvacākaśat /
ṚV, 10, 139, 2.1 nṛcakṣā eṣa divo madhya āsta āpaprivān rodasī antarikṣam /
ṚV, 10, 149, 1.2 aśvam ivādhukṣad dhunim antarikṣam atūrte baddhaṃ savitā samudram //
ṚV, 10, 153, 3.1 tvam indrāsi vṛtrahā vy antarikṣam atiraḥ /
ṚV, 10, 158, 1.1 sūryo no divas pātu vāto antarikṣāt /
ṚV, 10, 168, 3.1 antarikṣe pathibhir īyamāno na ni viśate katamac canāhaḥ /
ṚV, 10, 190, 3.2 divaṃ ca pṛthivīṃ cāntarikṣam atho svaḥ //
Ṛgvedakhilāni
ṚVKh, 1, 12, 3.1 yā vāṃ nu sarire yā pṛthivyāṃ yā vīrutsu grāvasu yāntarikṣe /
ṚVKh, 2, 14, 11.2 ye antarikṣe ye divi tebhyaḥ sarpebhyo namaḥ //
ṚVKh, 4, 11, 11.1 ye mano hṛdayaṃ ye ca devā ye antarikṣe bahudhā caranti /
ṚVKh, 4, 11, 12.1 yena dyaur ugrā pṛthivī cāntarikṣaṃ ye parvatāḥ pradiśo diśaś ca /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 2, 9.3 sāsi subrahmaṇye tasyās te 'ntarikṣaṃ pāda ity āha /
ṢB, 1, 2, 9.4 yāny evāntarikṣe 'surarakṣāṃsi tāny eva tenāpahate /
ṢB, 1, 5, 7.7 so 'ntarikṣaloko 'bhavat /
ṢB, 1, 5, 9.2 antarikṣaloko vā anvāhāryapacano 'ntarikṣaloko yajurvedaḥ /
ṢB, 1, 5, 9.2 antarikṣaloko vā anvāhāryapacano 'ntarikṣaloko yajurvedaḥ /
ṢB, 1, 5, 9.3 tad vā antarikṣalokaṃ ca yajurvedaṃ ca svena rasena samardhayati //
ṢB, 1, 5, 12.1 atha skannād vā bhinnād vā tredhā yajña utkrāmati devān divaṃ tṛtīyam antarikṣaṃ manuṣyāṃs tṛtīyaṃ pṛthivīṃ pitṝṃs tṛtīyam //
ṢB, 1, 5, 13.2 antarikṣaṃ manuṣyān yajño 'gāt tato mā draviṇam aṣṭu /
ṢB, 2, 1, 15.3 antarikṣam etayā dhyāyan gāyet //
Buddhacarita
BCar, 5, 87.2 aruṇaparuṣatāram antarikṣaṃ sa ca subahūni jagāma yojanāni //
Carakasaṃhitā
Ca, Sū., 26, 39.0 saumyāḥ khalvāpo'ntarikṣaprabhavāḥ prakṛtiśītā laghvyaś cāvyaktarasāśca tāstvantarikṣādbhraśyamānā bhraṣṭāśca pañcamahāguṇasamanvitā jaṅgamasthāvarāṇāṃ bhūtānāṃ mūrtīr abhiprīṇayanti tāsu mūrtiṣu ṣaḍ abhimūrchanti rasāḥ //
Ca, Sū., 26, 39.0 saumyāḥ khalvāpo'ntarikṣaprabhavāḥ prakṛtiśītā laghvyaś cāvyaktarasāśca tāstvantarikṣādbhraśyamānā bhraṣṭāśca pañcamahāguṇasamanvitā jaṅgamasthāvarāṇāṃ bhūtānāṃ mūrtīr abhiprīṇayanti tāsu mūrtiṣu ṣaḍ abhimūrchanti rasāḥ //
Ca, Sū., 26, 84.18 madhusarpiṣī samadhṛte cāntarikṣaṃ samadhṛtaṃ madhu puṣkarabījaṃ madhu pītvoṣṇodakaṃ bhallātakoṣṇodakaṃ takrasiddhaḥ kampillakaḥ paryuṣitā kākamācī aṅgāraśūlyo bhāsaśceti viruddhāni /
Ca, Śār., 4, 6.1 garbhastu khalvantarikṣavāyvagnitoyabhūmivikāraś cetanādhiṣṭhānabhūtaḥ /
Ca, Śār., 4, 8.2 sa guṇopādānakāle 'ntarikṣaṃ pūrvamanyebhyo guṇebhya upādatte yathā pralayātyaye sisṛkṣurbhūtānyakṣarabhūta ātmā sattvopādānaḥ pūrvataramākāśaṃ sṛjati tataḥ krameṇa vyaktataraguṇān dhātūn vāyvādikāṃścaturaḥ tathā dehagrahaṇe 'pi pravartamānaḥ pūrvataramākāśamevopādatte tataḥ krameṇa vyaktataraguṇān dhātūn vāyvādikāṃścaturaḥ /
Ca, Śār., 8, 15.2 api tu tejodhātur apyudakāntarikṣadhātuprāyo 'vadātavarṇakaro bhavati pṛthivīvāyudhātuprāyaḥ kṛṣṇavarṇakaraḥ samasarvadhātuprāyaḥ śyāmavarṇakaraḥ //
Lalitavistara
LalVis, 7, 31.5 antarikṣe ca dve cāmare ratnacchatraṃ ca prādurbhūtam /
LalVis, 7, 33.9 upariṣṭāccāntarikṣādadṛśyā gambhīrā mahābrahmaghoṣāḥ saṃśrūyante sma /
Mahābhārata
MBh, 1, 1, 35.2 āpo dyauḥ pṛthivī vāyur antarikṣaṃ diśas tathā //
MBh, 1, 2, 238.2 antarikṣasya viṣaye prajā iva caturvidhāḥ //
MBh, 1, 14, 21.1 evaṃ śaptvā tataḥ putro vinatām antarikṣagaḥ /
MBh, 1, 25, 1.3 dahan dīpta ivāṅgārastam uvācāntarikṣagaḥ //
MBh, 1, 25, 26.13 sa tacchrutvā pitur vākyaṃ bhīmavego 'ntarikṣagaḥ /
MBh, 1, 28, 11.1 tam utpatyāntarikṣasthaṃ devānām upari sthitam /
MBh, 1, 29, 9.1 tayor aṅge samākramya vainateyo 'ntarikṣagaḥ /
MBh, 1, 29, 13.2 sa vavre tava tiṣṭheyam uparītyantarikṣagaḥ //
MBh, 1, 53, 6.1 vitasthe so 'ntarikṣe 'tha hṛdayena vidūyatā /
MBh, 1, 57, 22.2 haribhir vājibhir yuktam antarikṣagataṃ ratham /
MBh, 1, 60, 34.2 asūyata mahābhāgā sāntarikṣe 'śvināvubhau //
MBh, 1, 68, 2.3 jāte tasminn antarikṣāt puṣpavṛṣṭiḥ papāta ha /
MBh, 1, 68, 59.3 iti vāg antarikṣe māṃ sūtake 'bhyavadat purā //
MBh, 1, 69, 3.1 kṣitāvaṭasi rājaṃstvam antarikṣe carāmyaham /
MBh, 1, 69, 28.6 athāntarikṣe duḥṣantaṃ vāg uvācāśarīriṇī /
MBh, 1, 81, 4.2 sthita āsīd antarikṣe sa tadeti śrutaṃ mayā //
MBh, 1, 84, 19.2 vāco 'śrauṣaṃ cāntarikṣe surāṇām anukrośācchocatāṃ mānavendra //
MBh, 1, 85, 11.1 vanaspatīṃścauṣadhīścāviśanti apo vāyuṃ pṛthivīṃ cāntarikṣam /
MBh, 1, 87, 8.3 yadyantarikṣe yadi vā divi śritāḥ kṣetrajñaṃ tvāṃ tasya dharmasya manye //
MBh, 1, 87, 10.3 yadyantarikṣe yadi vā divi śritās tān ākrama kṣipram amitrasāha //
MBh, 1, 87, 13.3 yadyantarikṣe yadi vā divi śritāḥ kṣetrajñaṃ tvāṃ tasya dharmasya manye //
MBh, 1, 87, 15.3 yadyantarikṣe yadi vā divi śritāstān ākrama kṣipram apetamohaḥ //
MBh, 1, 88, 1.3 yadyantarikṣe prathito mahātman kṣetrajñaṃ tvāṃ tasya dharmasya manye //
MBh, 1, 88, 2.2 yad antarikṣaṃ pṛthivī diśaśca yat tejasā tapate bhānumāṃśca /
MBh, 1, 88, 6.3 yadyantarikṣe yadi vā divi śritāḥ kṣetrajñaṃ tvāṃ tasya dharmasya manye //
MBh, 1, 94, 90.1 tato 'ntarikṣe 'psaraso devāḥ sarṣigaṇāstathā /
MBh, 1, 121, 13.2 tacchrutvāntarhitaṃ bhūtam antarikṣastham abravīt //
MBh, 1, 128, 4.76 na diśo nāntarikṣaṃ ca tadā naiva ca medinī /
MBh, 1, 139, 26.1 antarikṣacarā hyasmi kāmato vicarāmi ca /
MBh, 1, 178, 14.1 mahāsvanair dundubhināditaiśca babhūva tat saṃkulam antarikṣam /
MBh, 1, 179, 17.1 tato 'ntarikṣe ca babhūva nādaḥ samājamadhye ca mahān ninādaḥ /
MBh, 1, 190, 12.4 tato 'ntarikṣāt kusumāni petur vavau ca vāyuḥ sumanojñagandhaḥ /
MBh, 1, 191, 1.5 ūṣuḥ sarve yathā puṇyaṃ kṛtavanto 'ntarikṣagāḥ //
MBh, 1, 202, 5.1 tāvantarikṣam utpatya daityau kāmagamāvubhau /
MBh, 1, 225, 7.1 tato 'ntarikṣād bhagavān avatīrya sureśvaraḥ /
MBh, 2, 3, 26.1 antarikṣacarā ghorā mahākāyā mahābalāḥ /
MBh, 2, 10, 23.1 sā sabhā tādṛśī rājanmayā dṛṣṭāntarikṣagā /
MBh, 2, 11, 15.5 mano 'ntarikṣaṃ vidyāśca vāyustejo jalaṃ mahī //
MBh, 3, 20, 20.2 dṛṣṭvā śaraṃ jyām abhinīyamānaṃ babhūva hāhākṛtam antarikṣam //
MBh, 3, 22, 3.2 dvidhā tridhā cāchinamāśu muktais tato 'ntarikṣe ninado babhūva //
MBh, 3, 38, 30.2 antarikṣe hi śuśrāva tiṣṭheti sa vacas tadā //
MBh, 3, 50, 19.1 tato 'ntarikṣago vācaṃ vyājahāra tadā nalam /
MBh, 3, 51, 28.1 tato 'ntarikṣe viṣṭabhya vimānāni divaukasaḥ /
MBh, 3, 75, 11.1 evam ukte tato vāyur antarikṣād abhāṣata /
MBh, 3, 81, 167.1 pṛthivyāṃ yāni tīrthāni antarikṣacarāṇi ca /
MBh, 3, 81, 172.1 pṛthivyāṃ naimiṣaṃ puṇyam antarikṣe ca puṣkaram /
MBh, 3, 99, 5.1 śirobhiḥ prapatadbhiś ca antarikṣān mahītalam /
MBh, 3, 104, 19.2 athāntarikṣācchuśrāva vācaṃ gambhīranisvanām //
MBh, 3, 105, 1.2 etacchrutvāntarikṣācca sa rājā rājasattama /
MBh, 3, 112, 3.1 ādhārarūpā punar asya kaṇṭhe vibhrājate vidyudivāntarikṣe /
MBh, 3, 143, 7.2 pṛthivīṃ cāntarikṣaṃ ca dyāṃ caiva tamasāvṛṇot //
MBh, 3, 157, 44.1 antarikṣacarāṇāṃ ca bhūmiṣṭhānāṃ ca garjatām /
MBh, 3, 157, 67.1 so 'ntarikṣam abhiplutya vidhūya sahasā gadām /
MBh, 3, 161, 18.1 sa dīpyamānaḥ sahasāntarikṣaṃ prakāśayan mātalisaṃgṛhītaḥ /
MBh, 3, 162, 1.3 babhūva tumulaḥ śabdas tvantarikṣe divaukasām //
MBh, 3, 169, 6.2 utpatya sahasā tasthur antarikṣagamās tataḥ //
MBh, 3, 186, 8.2 naivāntarikṣaṃ naivorvī śeṣaṃ bhavati kiṃcana //
MBh, 3, 195, 16.1 antarikṣe vimānāni devatānāṃ yudhiṣṭhira /
MBh, 3, 234, 15.2 bhūmiṣṭham antarikṣasthāḥ śaravarṣair avākiran //
MBh, 3, 275, 20.1 tato 'ntarikṣaṃ tat sarvaṃ devagandharvasaṃkulam /
MBh, 3, 275, 25.1 tato 'ntarikṣe vāg āsīt sarvā viśrāvayan diśaḥ /
MBh, 3, 292, 12.2 antarikṣe 'ntarikṣasthaḥ pavanaḥ sarvagas tathā //
MBh, 3, 292, 12.2 antarikṣe 'ntarikṣasthaḥ pavanaḥ sarvagas tathā //
MBh, 3, 296, 11.2 pātukāmas tato vācam antarikṣāt sa śuśruve //
MBh, 3, 296, 25.1 abhidhāvaṃstato vācam antarikṣāt sa śuśruve /
MBh, 3, 296, 29.2 anekair iṣusaṃghātair antarikṣaṃ vavarṣa ha //
MBh, 3, 297, 10.2 gāhamānaśca tat toyam antarikṣāt sa śuśruve //
MBh, 4, 5, 24.19 pṛthivīm antarikṣaṃ ca diśaścopadiśastathā /
MBh, 4, 31, 6.2 khadyotair iva saṃyuktam antarikṣaṃ vyarājata //
MBh, 4, 48, 19.2 nāpaśyannāvṛtāṃ bhūmim antarikṣaṃ ca patribhiḥ //
MBh, 4, 53, 55.1 athāntarikṣe nādo 'bhūd droṇaṃ tatra praśaṃsatām /
MBh, 4, 59, 11.2 antarikṣe vyarājanta khadyotāḥ prāvṛṣīva hi //
MBh, 4, 59, 33.2 prekṣante smāntarikṣasthāḥ sarve devāḥ savāsavāḥ //
MBh, 5, 15, 28.2 pṛthivīṃ cāntarikṣaṃ ca vicīyātimanogatiḥ /
MBh, 5, 29, 11.1 atandrito varṣati bhūritejāḥ saṃnādayann antarikṣaṃ divaṃ ca /
MBh, 5, 44, 19.3 na pṛthivyāṃ tiṣṭhati nāntarikṣe naitat samudre salilaṃ bibharti //
MBh, 5, 45, 3.1 āpo 'tha adbhyaḥ salilasya madhye ubhau devau śiśriyāte 'ntarikṣe /
MBh, 5, 47, 98.1 gomāyusaṃghāśca vadanti rātrau rakṣāṃsyatho niṣpatantyantarikṣāt /
MBh, 5, 62, 10.1 tāvantarikṣagau śīghram anuyāntaṃ mahīcaram /
MBh, 5, 66, 5.1 pṛthivīṃ cāntarikṣaṃ ca dyāṃ caiva puruṣottamaḥ /
MBh, 5, 66, 10.1 pṛthivīṃ cāntarikṣaṃ ca divaṃ ca puruṣottamaḥ /
MBh, 5, 81, 22.2 pṛthivīṃ cāntarikṣaṃ ca rathaghoṣeṇa nādayan //
MBh, 5, 92, 40.2 apaśyad antarikṣasthān ṛṣīn parapuraṃjayaḥ //
MBh, 5, 135, 2.1 athāntarikṣe vāg āsīd divyarūpā manoramā /
MBh, 5, 149, 66.2 pṛthivīṃ cāntarikṣaṃ ca sāgarāṃścānvanādayat //
MBh, 5, 181, 8.2 achidaṃ sahasā rājann antarikṣe punaḥ punaḥ //
MBh, 5, 183, 13.2 antarikṣe sthito hyasmi tair viprair bāndhavair iva /
MBh, 5, 183, 13.3 svapann ivāntarikṣe ca jalabindubhir ukṣitaḥ //
MBh, 5, 185, 21.2 na sthātum antarikṣe ca śekur ākāśagāstadā //
MBh, 6, 2, 25.1 antarikṣe varāhasya vṛṣadaṃśasya cobhayoḥ /
MBh, 6, 45, 53.2 yair antarikṣaṃ bhūmiśca sarvataḥ samavastṛtam //
MBh, 6, 51, 22.1 nāpyantarikṣaṃ na diśo na bhūmir na ca bhāskaraḥ /
MBh, 6, 55, 72.2 na cāntarikṣaṃ na diśo na bhūmir na bhāskaro 'dṛśyata raśmimālī /
MBh, 6, 55, 110.2 māhendram astraṃ vidhivat sughoraṃ prāduścakārādbhutam antarikṣe //
MBh, 6, 56, 14.1 tacchaṅkhaśabdāvṛtam antarikṣam uddhūtabhaumadrutareṇujālam /
MBh, 6, 86, 58.1 tato 'ntarikṣam utpatya irāvān api rākṣasam /
MBh, 6, 87, 3.3 antarikṣaṃ diśaścaiva sarvāśca pradiśastathā //
MBh, 6, 98, 11.1 tābhyāṃ muktāḥ śarā rājann antarikṣe virejire /
MBh, 6, 114, 87.2 antarikṣe ca śuśrāva divyāṃ vācaṃ samantataḥ //
MBh, 7, 15, 46.1 na diśo nāntarikṣaṃ ca na dyaur naiva ca medinī /
MBh, 7, 22, 40.1 antarikṣasavarṇāstu tārakācitritā iva /
MBh, 7, 36, 11.1 tānyantarikṣe cicheda pautrastava śitaiḥ śaraiḥ /
MBh, 7, 47, 38.1 vyasicarmeṣupūrṇāṅgaḥ so 'ntarikṣāt punaḥ kṣitim /
MBh, 7, 48, 20.1 abhikrośanti bhūtāni antarikṣe viśāṃ pate /
MBh, 7, 65, 9.1 bhūr diśaścāntarikṣaṃ ca śabdenāsīt samāvṛtam /
MBh, 7, 71, 10.1 tābhyāṃ tatra śarair muktair antarikṣaṃ diśastathā /
MBh, 7, 74, 48.1 tatrāntarikṣe bāṇānāṃ pragāḍhānāṃ viśāṃ pate /
MBh, 7, 79, 12.2 pṛthivīṃ cāntarikṣaṃ ca diśaścaiva samāvṛṇot //
MBh, 7, 96, 15.2 pṛthivīṃ cāntarikṣaṃ ca kampayan sāgarān api //
MBh, 7, 97, 41.1 adrīṇāṃ bhidyamānānām antarikṣe śitaiḥ śaraiḥ /
MBh, 7, 102, 59.2 pṛthivīṃ cāntarikṣaṃ ca vinādayati śaṅkharāṭ //
MBh, 7, 114, 41.1 tānantarikṣe viśikhaistridhaikaikam aśātayat /
MBh, 7, 114, 88.1 tam antarikṣe nārācaṃ drauṇiścicheda patriṇā /
MBh, 7, 117, 24.1 tān asya viśikhāṃstīkṣṇān antarikṣe viśāṃ pate /
MBh, 7, 120, 86.1 pradīptolkam abhavaccāntarikṣaṃ deheṣu bhūrīṇyapatan vayāṃsi /
MBh, 7, 121, 7.2 adṛśyantāntarikṣasthāḥ śataśo 'tha sahasraśaḥ //
MBh, 7, 130, 27.2 tām antarikṣe cicheda śakunistailapāyinā //
MBh, 7, 131, 50.1 tato 'ntarikṣam utpatya kālamegha ivonnadan /
MBh, 7, 131, 65.2 tato 'ntarikṣe bāṇānāṃ saṃgrāmo 'nya ivābhavat //
MBh, 7, 138, 15.2 prakāśyamānā dadṛśur niśāyāṃ yathāntarikṣe jaladās taḍidbhiḥ //
MBh, 7, 138, 21.2 dīptāṃ prabhāṃ prājanayanta tatra tapātyaye vidyud ivāntarikṣe //
MBh, 7, 138, 29.1 tayoḥ prabhāḥ pṛthivīm antarikṣaṃ sarvā vyatikramya diśaśca vṛddhāḥ /
MBh, 7, 141, 25.1 tato 'ntarikṣe bāṇānāṃ saṃgrāmo 'nya ivābhavat /
MBh, 7, 150, 48.1 tato 'ntarikṣam utpatya kālamegha ivonnadan /
MBh, 7, 150, 64.2 utpapātāntarikṣaṃ ca jahāsa ca suvisvaram /
MBh, 7, 151, 20.2 rarāja saṃkhye parivartamāno vidyunmālī megha ivāntarikṣe //
MBh, 7, 154, 15.1 tad bāṇadhārāvṛtam antarikṣaṃ tiryaggatābhiḥ samare rarāja /
MBh, 7, 154, 22.2 na vai kiṃcid vyāpatat tatra bhūtaṃ tamobhūte sāyakair antarikṣe //
MBh, 7, 154, 23.2 adṛśyad vai lāghavāt sūtaputraḥ sarvaṃ bāṇaiśchādayāno 'ntarikṣam //
MBh, 7, 154, 24.1 tato māyāṃ vihitām antarikṣe ghorāṃ bhīmāṃ dāruṇāṃ rākṣasena /
MBh, 7, 154, 44.1 tato bāṇair āvṛṇod antarikṣaṃ divyāṃ māyāṃ yodhayan rākṣasasya /
MBh, 7, 154, 56.1 dṛṣṭvā śaktiṃ karṇabāhvantarasthāṃ nedur bhūtānyantarikṣe narendra /
MBh, 7, 154, 60.1 tato 'ntarikṣād apatad gatāsuḥ sa rākṣasendro bhuvi bhinnadehaḥ /
MBh, 7, 163, 34.1 tato 'ntarikṣe devāśca gandharvāśca sahasraśaḥ /
MBh, 7, 170, 20.2 dṛṣṭvāntarikṣam āvignāḥ pāṇḍupāñcālasṛñjayāḥ //
MBh, 8, 24, 15.1 kāñcanaṃ divi tatrāsīd antarikṣe ca rājatam /
MBh, 8, 26, 36.2 asthivarṣaṃ ca patitam antarikṣād bhayānakam //
MBh, 8, 42, 30.1 naivāntarikṣaṃ na diśo naiva yodhāḥ samantataḥ /
MBh, 8, 48, 6.1 yat tat pṛthāṃ vāg uvācāntarikṣe saptāhajāte tvayi mandabuddhau /
MBh, 8, 48, 11.1 ity antarikṣe śataśṛṅgamūrdhni tapasvināṃ śṛṇvatāṃ vāg uvāca /
MBh, 8, 62, 24.1 tato 'ntarikṣe nṛvarāśvanāgāṃś cicheda mārgān vicaran vicitrān /
MBh, 8, 63, 30.1 tato 'ntarikṣe sākṣepā vivādā bharatarṣabha /
MBh, 8, 63, 45.2 antarikṣe mahārāja vinadanto 'vatasthire //
MBh, 8, 64, 2.2 sarve 'ntarikṣe dadṛśur manuṣyāḥ khasthāṃś ca tān vismayanīyarūpān //
MBh, 8, 64, 18.1 tato 'ntarikṣe suratūryanisvanāḥ sasādhuvādā hṛṣitaiḥ samīritāḥ /
MBh, 8, 65, 34.3 na pakṣiṇaḥ saṃpatanty antarikṣe kṣepīyasāstreṇa kṛte 'ndhakāre //
MBh, 8, 68, 51.2 athāntarikṣe divi ceha cāsakṛd babhūva hāheti janasya nisvanaḥ //
MBh, 8, 68, 57.2 pṛthivīm antarikṣaṃ ca dyām apaś cāpy apūrayat //
MBh, 9, 14, 36.2 antarikṣaṃ ca sahasā bāṇabhūtam abhūt tadā //
MBh, 9, 16, 44.2 bhūmyantarikṣādijalāśayāni prasahya bhūtāni nihantum īśām //
MBh, 9, 49, 14.2 antarikṣacaraḥ śrīmān kalaśaṃ gṛhya devalaḥ //
MBh, 9, 49, 24.2 utpapātāśramāt tasmād antarikṣaṃ viśāṃ pate /
MBh, 9, 49, 25.1 so 'ntarikṣacarān siddhān samapaśyat samāhitān /
MBh, 9, 54, 9.2 antarikṣagatā devāḥ sādhu sādhvityapūjayan /
MBh, 9, 56, 64.1 tato 'ntarikṣe ninado mahān abhūd divaukasām apsarasāṃ ca neduṣām /
MBh, 9, 57, 49.2 antarikṣe mahānādaḥ śrūyate bharatarṣabha //
MBh, 12, 3, 15.1 tato 'ntarikṣe dadṛśe viśvarūpaḥ karālavān /
MBh, 12, 125, 31.1 āśāvān puruṣo yaḥ syād antarikṣam athāpi vā /
MBh, 12, 172, 16.1 antarikṣacarāṇāṃ ca dānavottama pakṣiṇām /
MBh, 12, 193, 13.1 avādyantāntarikṣe ca bheryastūryāṇi cābhibho /
MBh, 12, 194, 6.1 mahī mahījāḥ pavano 'ntarikṣaṃ jalaukasaścaiva jalaṃ divaṃ ca /
MBh, 12, 195, 2.1 ime śarīrair jalam eva gatvā jalācca tejaḥ pavano 'ntarikṣam /
MBh, 12, 210, 27.2 antarikṣād anyataraṃ dhāraṇāsaktamānasam //
MBh, 12, 220, 57.1 antarikṣacarāḥ sarve sarve 'bhimukhayodhinaḥ /
MBh, 12, 237, 31.2 patatriṇaṃ pakṣiṇam antarikṣe yo veda bhogyātmani dīptaraśmiḥ //
MBh, 12, 253, 17.2 antarikṣājjalaṃ mūrdhnā pratyagṛhṇānmuhur muhuḥ //
MBh, 12, 253, 42.1 athāntarikṣe vāg āsīt tāṃ sa śuśrāva jājaliḥ /
MBh, 12, 267, 7.1 āpaścaivāntarikṣaṃ ca pṛthivī vāyupāvakau /
MBh, 12, 272, 18.1 tato 'ntarikṣam āvṛtya vṛtro dharmabhṛtāṃ varaḥ /
MBh, 12, 310, 14.1 agner bhūmer apāṃ vāyor antarikṣasya cābhibho /
MBh, 12, 311, 13.1 antarikṣācca kauravya daṇḍaḥ kṛṣṇājinaṃ ca ha /
MBh, 12, 312, 8.2 na prabhāveṇa gantavyam antarikṣacareṇa vai //
MBh, 12, 312, 12.2 padbhyāṃ śakto 'ntarikṣeṇa krāntuṃ bhūmiṃ sasāgarām //
MBh, 12, 315, 31.1 pṛthivyām antarikṣe ca yatra saṃvānti vāyavaḥ /
MBh, 12, 319, 10.2 antarikṣacaraḥ śrīmān vyāsaputraḥ suniścitaḥ //
MBh, 12, 319, 16.1 antarikṣacaraḥ ko 'yaṃ tapasā siddhim āgataḥ /
MBh, 12, 319, 24.1 so 'ntarikṣaṃ mahīṃ caiva saśailavanakānanām /
MBh, 12, 320, 15.1 divyaiḥ puṣpaiḥ samākīrṇam antarikṣaṃ samantataḥ /
MBh, 12, 320, 19.1 śukastu mārutād ūrdhvaṃ gatiṃ kṛtvāntarikṣagām /
MBh, 12, 320, 33.1 agner bhūmer apāṃ vāyor antarikṣasya caiva ha /
MBh, 12, 324, 6.4 antarikṣacaraḥ śrīmān samagrabalavāhanaḥ //
MBh, 12, 324, 7.1 taṃ dṛṣṭvā sahasāyāntaṃ vasuṃ te tvantarikṣagam /
MBh, 12, 326, 124.1 gatvāntarikṣāt satataṃ kṣīrodam amṛtāśayam /
MBh, 12, 337, 69.2 tasmād ṛṣestad bhavatīti vidyād divyantarikṣe bhuvi cāpsu cāpi //
MBh, 13, 15, 18.1 pṛthivī cāntarikṣaṃ ca nakṣatrāṇi grahāstathā /
MBh, 13, 110, 38.2 nīyate rudrakanyābhiḥ so 'ntarikṣaṃ sanātanam //
MBh, 13, 137, 12.1 tadvākyānte cāntarikṣe vāg uvācāśarīriṇī /
MBh, 13, 137, 21.2 athainam antarikṣasthastato vāyur abhāṣata //
MBh, 13, 140, 8.2 antarikṣānmahārāja nyapatanta sahasraśaḥ //
MBh, 13, 143, 7.2 asya cādho 'thāntarikṣaṃ divaṃ ca diśaścatasraḥ pradiśaścatasraḥ /
MBh, 13, 143, 17.2 tasyāntarikṣaṃ pṛthivī divaṃ ca sarvaṃ vaśe tiṣṭhati śāśvatasya //
MBh, 13, 143, 25.1 sa vihāyo vyadadhāt pañcanābhiḥ sa nirmame gāṃ divam antarikṣam /
MBh, 14, 9, 30.1 pravrājayeyaṃ kālakeyān pṛthivyām apākarṣaṃ dānavān antarikṣāt /
MBh, 14, 10, 13.2 āpaḥ plavantvantarikṣe vṛthā ca saudāminī dṛśyatāṃ mā bibhas tvam //
MBh, 14, 51, 11.1 pṛthivīṃ cāntarikṣaṃ ca tathā sthāvarajaṅgamam /
MBh, 14, 69, 2.2 antarikṣe ca vāg āsīt sādhu keśava sādhviti //
MBh, 14, 91, 15.1 tato 'ntarikṣe vāg āsīt sādhu sādhviti bhārata /
Manusmṛti
ManuS, 7, 29.2 antarikṣagatāṃś caiva munīn devāṃś ca pīḍayet //
Rāmāyaṇa
Rām, Bā, 72, 24.1 puṣpavṛṣṭir mahaty āsīd antarikṣāt subhāsvarā /
Rām, Ay, 85, 12.2 pṛthivyām antarikṣe ca samāyāntv adya sarvaśaḥ //
Rām, Ay, 110, 30.1 antarikṣe ca vāg uktāpratimāmānuṣī kila /
Rām, Ār, 4, 7.1 haribhir vājibhir yuktam antarikṣagataṃ ratham /
Rām, Ār, 4, 10.2 antarikṣagataṃ devaṃ vāgbhir agryābhir īḍire //
Rām, Ār, 4, 11.3 antarikṣagatā divyās ta ime harayo dhruvam //
Rām, Ār, 19, 20.2 antarikṣe maholkānāṃ babhūvus tulyavarcasaḥ //
Rām, Ār, 24, 18.2 antarikṣagatā rejur dīptāgnisamatejasaḥ //
Rām, Ār, 28, 27.2 antarikṣagatāṃ rāmaś cicheda bahudhā śaraiḥ //
Rām, Ār, 52, 10.1 antarikṣagatā vācaḥ sasṛjuś cāraṇās tadā /
Rām, Ār, 68, 7.1 so 'ntarikṣagato rāmaṃ kabandho vākyam abravīt /
Rām, Ki, 43, 2.1 na bhūmau nāntarikṣe vā nāmbare nāmarālaye /
Rām, Ki, 65, 21.1 tāvad āpatatastūrṇam antarikṣaṃ mahākape /
Rām, Su, 1, 152.2 antarikṣe sthitaḥ śrīmān idaṃ vacanam abravīt //
Rām, Su, 25, 10.1 gajadantamayīṃ divyāṃ śibikām antarikṣagām /
Rām, Su, 41, 15.2 antarikṣasthitaḥ śrīmān idaṃ vacanam abravīt //
Rām, Su, 56, 33.2 tato 'ntarikṣaṃ vipulaṃ pluto 'haṃ garuḍo yathā //
Rām, Yu, 10, 13.2 antarikṣagataḥ śrīmān bhrātaraṃ rākṣasādhipam //
Rām, Yu, 31, 76.1 te 'ntarikṣād vinirdhūtāstasya vegena rākṣasāḥ /
Rām, Yu, 36, 8.1 antarikṣaṃ nirīkṣanto diśaḥ sarvāśca vānarāḥ /
Rām, Yu, 41, 30.2 antarikṣagatāḥ krūrāḥ śakunāḥ pratyavārayan //
Rām, Yu, 45, 35.1 antarikṣāt papātolkā vāyuśca paruṣo vavau /
Rām, Yu, 55, 118.2 dudrāva rāmaṃ sahasābhigarjan rāhur yathā candram ivāntarikṣe //
Rām, Yu, 57, 11.1 antarikṣacarāḥ sarve sarve māyāviśāradāḥ /
Rām, Yu, 57, 89.1 athāntarikṣe tridaśottamānāṃ vanaukasāṃ caiva mahāpraṇādaḥ /
Rām, Yu, 59, 51.2 soḍhum utsahate vegam antarikṣam atho mahī //
Rām, Yu, 66, 24.2 antarikṣagatāḥ sarve draṣṭukāmāstad adbhutam //
Rām, Yu, 67, 29.1 antarikṣaṃ samāsādya rāvaṇiṃ kaṅkapattriṇaḥ /
Rām, Yu, 72, 17.1 tasyāntarikṣe carato rathasthasya mahāyaśaḥ /
Rām, Yu, 76, 22.2 śarān uccāvacākārān antarikṣe babandhatuḥ //
Rām, Yu, 77, 27.2 antarikṣe 'bhisaṃchanne na rūpāṇi cakāśire /
Rām, Yu, 78, 37.1 athāntarikṣe bhūtānām ṛṣīṇāṃ ca mahātmanām /
Rām, Yu, 83, 12.1 naivāntarikṣaṃ na diśo na nadyo nāpi sāgaraḥ /
Rām, Yu, 83, 36.1 antarikṣāt papātolkā nirghātasamanisvanā /
Rām, Yu, 88, 57.2 antarikṣāt pradīptāgrā nipetur dharaṇītale //
Rām, Yu, 91, 15.1 pṛthivīṃ cāntarikṣaṃ ca diśaśca pradiśastathā /
Rām, Yu, 91, 23.2 sāyakān antarikṣasthān rāghavaḥ krodham āharat //
Rām, Yu, 95, 20.2 sāyakair antarikṣaṃ ca cakārāśu nirantaram /
Rām, Yu, 97, 26.1 athāntarikṣe vyanadat saumyastridaśadundubhiḥ /
Rām, Yu, 97, 27.1 nipapātāntarikṣācca puṣpavṛṣṭistadā bhuvi /
Rām, Utt, 25, 10.1 kāmagaṃ syandanaṃ divyam antarikṣacaraṃ dhruvam /
Rām, Utt, 40, 2.2 śuśrāva madhurāṃ vāṇīm antarikṣāt prabhāṣitām //
Rām, Utt, 88, 16.1 evaṃ bahuvidhā vāco hyantarikṣagatāḥ surāḥ /
Rām, Utt, 88, 18.1 antarikṣe ca bhūmau ca sarve sthāvarajaṅgamāḥ /
Rām, Utt, 100, 6.1 tataḥ pitāmaho vāṇīm antarikṣād abhāṣata /
Saundarānanda
SaundĀ, 16, 28.1 dīpo yathā nirvṛtimabhyupeto naivāvaniṃ gacchati nāntarikṣam /
SaundĀ, 16, 29.1 evaṃ kṛtī nirvṛtimabhyupeto naivāvaniṃ gacchati nāntarikṣam /
Śira'upaniṣad
ŚiraUpan, 1, 16.2 yo vai rudraḥ sa bhagavān yac cāntarikṣaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 40.6 yena rudreṇa jagad ūrdhvaṃ dhāritaṃ pṛthivī dvidhā tridhā dhartā dhāritā nāgā ye 'ntarikṣe tasmai rudrāya vai namonamaḥ /
ŚiraUpan, 1, 41.3 na ca divo devajanena guptā na cāntarikṣāṇi na ca bhūma imāḥ yasminn idaṃ sarvam otaprotaṃ tasmād anyaṃ na paraṃ kiṃca nāsti //
Amarakośa
AKośa, 1, 84.2 nabho 'ntarikṣaṃ gaganamanantaṃ suravartma kham //
AKośa, 1, 86.1 tārāpatho 'ntarikṣaṃ ca meghādhvā ca mahābilam /
Bhallaṭaśataka
BhallŚ, 1, 57.2 utkṣiptāś capalāśayena marutā paśyāntarikṣe 'dhunā tuṅgānām uparisthitiṃ kṣitibhṛttāṃ kurvanty amī pāṃsavaḥ //
Daśakumāracarita
DKCar, 2, 6, 288.1 tāṃ tu roṣād anapekṣāpaviddhām amaravṛkṣamañjarīm ivāntarikṣādāpatantīm unmukhaprasāritobhayakaraḥ karābhyām agrahīṣam //
DKCar, 2, 7, 63.0 acalarājakanyakākadarthanayāntarikṣākhyena śaṅkaraśarīreṇa saṃsṛṣṭāyāḥ saṃdhyāṅganāyāḥ raktacandanacarcitaikastanakalaśadarśanīye dinādhināthe janādhināthaḥ sa āgatya janasyāsya dharaṇinyastacaraṇanakhakiraṇacchāditakirīṭaḥ kṛtāñjaliratiṣṭhat //
Divyāvadāna
Divyāv, 17, 42.1 antarikṣe devadundubhayo 'bhinadanti //
Divyāv, 17, 82.1 punaraparamānanda yasmin samaye tathāgato jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārānutsṛjati atyarthaṃ tasmin samaye mahāpṛthivīcālo bhavati ulkāpātā diśodāhāḥ antarikṣe devadundubhayo 'bhinadanti sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 17, 87.1 atha tasmin samaye mahāpṛthivīcālo bhavati ulkāpātā diśodāhāḥ antarikṣe devadundubhayo 'bhinandanti sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryacandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Divyāv, 20, 31.1 atha brāhmaṇā lakṣaṇajñā naimittikā bhūmyantarikṣamantrakuśalā nakṣatraśukragrahacariteṣu tat saṃlakṣayitvā yena rājā kanakavarṇaḥ tenopasaṃkrāntāḥ //
Harivaṃśa
HV, 13, 26.1 sā dṛṣṭvā pitaraṃ vavre vasuṃ nāmāntarikṣagam /
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kūrmapurāṇa
KūPur, 1, 7, 31.1 āpo 'gnirantarikṣaṃ ca dyaurvāyuḥ pṛthivī tathā /
KūPur, 1, 15, 180.2 stuvanti bhairavaṃ devamantarikṣacarā janāḥ //
KūPur, 1, 15, 186.2 antarikṣe 'psaraḥsaṅghā nṛtyanti sma manoramāḥ //
KūPur, 1, 16, 53.1 vicakrame pṛthivīmeṣa etāmathāntarikṣaṃ divamādidevaḥ /
KūPur, 1, 29, 26.1 bhūrloke naiva saṃlagnamantarikṣe mamālayam /
KūPur, 1, 37, 7.2 divi bhūmyantarikṣe ca tatsarvaṃ jāhnavī smṛtā //
KūPur, 1, 44, 30.1 pūrveṇa sītā śailāt tu śailaṃ yātyantarikṣataḥ /
KūPur, 2, 22, 4.1 brāhmaṇaiste sahāśnanti pitaro hyantarikṣagāḥ /
KūPur, 2, 35, 7.1 athāntarikṣe vimalaṃ paśyanti sma mahattaram /
KūPur, 2, 35, 21.1 athāntarikṣe vimalaṃ dīpyamānaṃ tejorāśiṃ bhūtabhartuḥ purāṇam /
Liṅgapurāṇa
LiPur, 1, 2, 18.2 antarikṣe tathāṇḍe 'smin devāyatanavarṇanam //
LiPur, 1, 18, 8.2 pṛthivyai cāntarikṣāya pṛthivīvyāpine namaḥ //
LiPur, 1, 20, 14.2 dyaurantarikṣaṃ bhūścaiva paraṃ padamahaṃ bhuvaḥ //
LiPur, 1, 21, 73.2 madhye 'ntarikṣaṃ vistīrṇaṃ tārāgaṇavibhūṣitam //
LiPur, 1, 45, 8.1 pṛthivī cāntarikṣaṃ ca svarmaharjana eva ca /
LiPur, 1, 70, 179.1 āpo'gniṃ pṛthivīṃ vāyumantarikṣaṃ divaṃ tathā /
LiPur, 1, 70, 308.2 sahasraśatabāhūṃś ca divyān bhaumāntarikṣagān //
LiPur, 1, 70, 319.2 pṛthivyāmantarikṣe ca dikṣu caiva pariśritāḥ //
LiPur, 1, 71, 19.1 kāñcanaṃ divi tatrāsīdantarikṣe ca rājatam /
LiPur, 1, 72, 6.1 puṣkaraṃ cāntarikṣaṃ vai rathanīḍaś ca mandaraḥ /
LiPur, 1, 100, 42.2 devo 'pi tatra bhagavān antarikṣe vṛṣadhvajaḥ //
LiPur, 2, 3, 5.2 athāntarikṣe śuśrāva nārado 'sau mahāmuniḥ //
LiPur, 2, 46, 12.1 athāntarikṣe vipulā sākṣāddevī sarasvatī /
Matsyapurāṇa
MPur, 23, 44.1 tayornipātena samudrabhūmyorathāntarikṣasya ca bhītirāsīt /
MPur, 35, 4.2 sthitaścāsīd antarikṣe sa tadeti śrutaṃ mayā //
MPur, 38, 20.2 vāco 'śrauṣaṃ cāntarikṣe surāṇāmanukrośācchocatāṃ māṃ narendra //
MPur, 39, 11.1 vanaspatīn oṣadhīṃścāviśanti apo vāyuṃ pṛthivīṃ cāntarikṣam /
MPur, 42, 1.3 yadyantarikṣe prathito mahātmankṣetrajñaṃ tvāṃ tasya dharmasya manye //
MPur, 42, 2.2 yadantarikṣaṃ pṛthivī diśaśca yattejasā tapate bhānumāṃśca /
MPur, 42, 6.3 yadyantarikṣe yadi vā divi śritāḥ kṣetrajñaṃ tvāṃ tasya dharmasya manye //
MPur, 47, 163.1 pṛthivyai cāntarikṣāya divyāya ca mahāya ca /
MPur, 50, 26.1 caidyoparicaro vīro vasurnāmāntarikṣagaḥ /
MPur, 60, 6.1 utkṣiptamantarikṣe tadbrahmaputreṇa dhīmatā /
MPur, 93, 42.2 bhūmeḥ pṛthivyantarikṣamiti vedeṣu paṭhyate //
MPur, 102, 5.2 divi bhuvyantarikṣe ca tāni te santi jāhnavi //
MPur, 109, 3.2 pṛthivyāṃ naimiṣaṃ puṇyamantarikṣe ca puṣkaram /
MPur, 110, 7.2 divi bhuvyantarikṣe ca tatsarvaṃ jāhnavī smṛtā //
MPur, 114, 16.1 ayaṃ lokastu vai samrāḍantarikṣajitāṃ smṛtaḥ /
MPur, 121, 30.2 antarikṣaṃ divaṃ caiva bhāvayitvā bhuvaṃ gatā //
MPur, 142, 73.2 antarikṣe samudreṣu pātāle parvateṣu ca //
MPur, 150, 99.2 tato'ntarikṣe śaṃsanti tejaste tu pariṣkṛtam //
MPur, 153, 92.1 tairyantrairabhavadbaddhamantarikṣe vitānakam /
MPur, 153, 184.1 vilokyāntarikṣe sahasrārkabimbaṃ punardānavo viṣṇumudbhūtavīryam /
MPur, 154, 104.1 antarikṣe surāścāsanvimāneṣu sahasraśaḥ /
MPur, 154, 297.1 tato'ntarikṣe divyā vāgabhūdbhuvanabhūtale /
MPur, 156, 8.2 antarikṣaṃ samāviśya meghamālāmiva prabhā //
MPur, 161, 14.2 salilaṃ cāntarikṣaṃ ca nakṣatrāṇi diśo daśa //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 12, 18.0 taducyate kāryakaraṇaviśuddhilakṣaṇāḥ tatra kāryaviśuddhis tāvad yadaitad devaśarīraṃ jvalantaṃ bhāsā dīpyantaṃ divi bhuvyantarikṣe ca rukmadaṇḍavad ucchritamātmānaṃ paśyati tadā divi aṇimā laghimā mahimā iti trayaḥ kāryaguṇā bhavanti //
PABh zu PāśupSūtra, 2, 12, 19.0 antarikṣe ca yasmāddharmaviśeṣāt //
Suśrutasaṃhitā
Su, Sū., 30, 18.1 yaścānilaṃ mūrtimantamantarikṣaṃ ca paśyati /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 28.1, 2.0 añjanarasāyanādi siddhānāṃ tu sūkṣmavyavahitaviprakṛṣṭārthaviṣayaṃ yadvā divyāntarikṣādinimittebhyaḥ prāṇināṃ dharmādharmavipākaparijñānaṃ tatsiddhadarśanam //
Viṣṇupurāṇa
ViPur, 2, 2, 33.1 pūrveṇa sītā śailāt tu śailaṃ yātyantarikṣagā /
ViPur, 3, 11, 48.2 brahmaṇe cāntarikṣāya bhānave ca kṣipedbalim //
ViPur, 5, 1, 7.1 athāntarikṣe vāguccaiḥ kaṃsamābhāṣya sādaram /
ViPur, 5, 1, 80.2 prakṣepsyatyantarikṣe ca tvaṃ sthānaṃ samavāpsyasi //
ViPur, 5, 3, 6.1 sasṛjuḥ puṣpavarṣāṇi devā bhuvyantarikṣagāḥ /
ViPur, 5, 28, 21.2 athāntarikṣe vāguccaiḥ prāha gambhīranādinī /
Viṣṇusmṛti
ViSmṛ, 73, 18.1 antarikṣaṃ darvir akṣitā iti dvitīyaṃ piṇḍaṃ pitāmahāya //
Yājñavalkyasmṛti
YāSmṛ, 3, 128.2 jaghanād antarikṣaṃ ca jagacca sacarācaram //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 25.2 divyāntarikṣakṣitijair vikārair nipīḍitaḥ sa daivahīnaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 77.1 vyomāntarikṣaṃ gaganaṃ ghanāśrayo vihāya ākāśamanantapuṣkare /
Bhāgavatapurāṇa
BhāgPur, 3, 17, 3.2 divi bhuvy antarikṣe ca lokasyorubhayāvahāḥ //
Bhāratamañjarī
BhāMañj, 8, 218.2 yenāvakāśaviśarāruvimānamāsījjvālākalāpajaṭilaṃ kṣaṇamantarikṣam //
Garuḍapurāṇa
GarPur, 1, 13, 9.2 vainateyaṃ samāruhya tvantarikṣe janārdana //
GarPur, 1, 68, 31.2 indrāyudhāṃśuvisṛtichuritāntarikṣam evaṃvidhaṃ bhuvi bhavetsulabhaṃ na vajram //
GarPur, 1, 69, 14.1 payodharākrāntivilambinamrair ghanair navair āvriyate 'ntarikṣam /
GarPur, 1, 89, 27.2 tathāntarikṣe ca surāripūjyāste vai pratīcchantu mayopanītam //
GarPur, 1, 113, 20.1 na cāntarikṣe na samudramadhye na parvatānāṃ vivarapraveśe /
GarPur, 1, 113, 23.1 gacchanti cāntarikṣe vā praviśanti mahītale /
Kathāsaritsāgara
KSS, 1, 6, 20.2 iti tatkālam udabhūd antarikṣāt sarasvatī //
KSS, 1, 6, 157.2 vāgantarikṣādatha māṃ tanmanye siddhirasti te //
KSS, 2, 1, 70.1 ity antarikṣād udabhūt tasmin kāle sarasvatī /
KSS, 2, 2, 57.2 ity antarikṣādvāṇī nas tam udyogaṃ nyavārayat //
KSS, 3, 4, 170.2 tatraiva devībhavane so 'ntarikṣādavātarat //
KSS, 3, 4, 312.2 balavantamuvācaivamantarikṣātsarasvatī //
Kṛṣiparāśara
KṛṣiPar, 1, 34.1 dhūlībhireva dhavalīkṛtam antarikṣaṃ vidyucchaṭācchuritavāruṇadigvibhāgam /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 299.0 vihāyasi antarikṣe sthāpayenna tu bhūmāvityarthaḥ //
Rasamañjarī
RMañj, 10, 10.2 yaśca nīlaṃ mūrtimantam antarikṣaṃ ca paśyati //
Rasaratnākara
RRĀ, Ras.kh., 8, 80.1 vīkṣya paścimadigbhāge hy antarikṣe ca tatkṣaṇāt /
Rājanighaṇṭu
RājNigh, 13, 112.1 abhrakamabhraṃ bhṛṅgaṃ vyomāmbaram antarikṣamākāśam /
RājNigh, Pānīyādivarga, 4.2 vyomodakaṃ cāntarikṣajalaṃ ceṣvabhidhāhvayam //
RājNigh, Pānīyādivarga, 15.1 dhārākārādikātoyam antarikṣodbhavaṃ tathā /
RājNigh, Pānīyādivarga, 67.1 jalaṃ caturvidhaṃ prāhur antarikṣodbhavaṃ budhāḥ /
Ānandakanda
ĀK, 1, 12, 93.2 paśyetpaścimadigbhāgam antarikṣe vimānakam //
Āryāsaptaśatī
Āsapt, 2, 448.2 jātaṃ kva cāntarikṣe smitasaṃvṛtinamitakandharayoḥ //
Āsapt, 2, 669.2 phaladalavalkalarahitas tvayāntarikṣe tarus tyaktaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 59.2 tatrāntarikṣe śuśrāva pitṝṇāṃ bhāratīṃ nṛpa //
GokPurS, 8, 40.2 durgādevī yaśodāyāṃ prādurbhūtāntarikṣagā //
Kaṭhāraṇyaka
KaṭhĀ, 2, 3, 5.0 antarikṣam abravīd vanaspatibhis tvāntardhāsyāmīti //
KaṭhĀ, 2, 4, 21.0 antarikṣasyāntardhir asīty upariṣṭāt samidham ādadhāti //
KaṭhĀ, 2, 5-7, 35.0 dhartoror antarikṣasya dhartā pṛthivyā dhartā devo devānām amartyas tapojā iti //
KaṭhĀ, 2, 5-7, 61.0 asā ehīty antarikṣād evainām etad āhvayati //
KaṭhĀ, 2, 5-7, 87.0 antarikṣeṇa tvopayacchāmīty adhastād upayāmena dhārayati //
KaṭhĀ, 2, 5-7, 88.0 atho antarikṣaṃ vā upayāmaḥ //
KaṭhĀ, 2, 5-7, 89.0 antarikṣa evainaṃ dhārayati //
KaṭhĀ, 2, 5-7, 102.0 yad āha divi dhā divaṃ gacchāntarikṣaṃ gaccha pṛthivīṃ gaccha pañca pradiśo gacchetīmān eva lokān diśaś ca gharme tarpayati //
KaṭhĀ, 3, 2, 12.0 namo rudrāyāntarikṣasade yasya vāta iṣava iti //
KaṭhĀ, 3, 3, 9.0 yā te gharmāntarikṣe śug yā traiṣṭubhe chandasi yā pañcadaśe stome yāgnīdhre tān ta etad avayaje tasyai svāhety antarikṣād evainam etat traiṣṭubhāc chandasaḥ pañcadaśāt stomād āgnīdhrāc ca rudraṃ niravadayate //
KaṭhĀ, 3, 3, 9.0 yā te gharmāntarikṣe śug yā traiṣṭubhe chandasi yā pañcadaśe stome yāgnīdhre tān ta etad avayaje tasyai svāhety antarikṣād evainam etat traiṣṭubhāc chandasaḥ pañcadaśāt stomād āgnīdhrāc ca rudraṃ niravadayate //
KaṭhĀ, 3, 4, 13.0 atho ny evāsmai hnuvate 'bhiprayānti divas tvā paraspām antarikṣasya tanvam pāhi pṛthivyās tvā dharmaṇā vayam anukrāmāma suvitāya navyasa iti //
KaṭhĀ, 3, 4, 109.0 vāyur vai devānām antarikṣe vratapatiḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 62.1 ūrdhvocchiṣṭam adhocchiṣṭam antarikṣam ṛtau tathā /
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 34.1 bodhimaṇḍasya parisāmantakena yojanaśatamantarikṣe ca vātān pramuñcanti ye taṃ jīrṇapuṣpam avakarṣayanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 23.2 yadā trīṇi sametāni antarikṣasthitāni tu //
SkPur (Rkh), Revākhaṇḍa, 97, 1.3 durlabhaṃ manujaiḥ puṇyamantarikṣe vyavasthitam //
SkPur (Rkh), Revākhaṇḍa, 97, 2.2 kasmādvai vyāsatīrthaṃ tadantarikṣe vyavasthitam /
SkPur (Rkh), Revākhaṇḍa, 97, 6.2 antarikṣe tu saṃjātaṃ revāyāśceṣṭitena tu //
SkPur (Rkh), Revākhaṇḍa, 141, 2.1 jale prakṣipya gātrāṇi hyantarikṣaṃ gatā tu sā /
SkPur (Rkh), Revākhaṇḍa, 193, 53.1 manuṣyapaśukīṭādimṛgapaśvantarikṣagāḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 53.2 ye 'ntarikṣe tathā bhūmau divi ye ca jalāśrayāḥ //
SkPur (Rkh), Revākhaṇḍa, 195, 4.1 kurukṣetraṃ bhuvi paramantarikṣe tripuṣkaram /
SkPur (Rkh), Revākhaṇḍa, 227, 10.1 vṛkṣāntarikṣasaṃsthāni jalasthalagatāni ca /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 11, 1.2 upahūtaṃ vāmadevyaṃ sahāntarikṣeṇa saha vāyunā saha prāṇenopa māṃ vāmadevyaṃ sahāntarikṣeṇa saha vāyunā saha prāṇena hvayatām //
ŚāṅkhŚS, 1, 11, 1.2 upahūtaṃ vāmadevyaṃ sahāntarikṣeṇa saha vāyunā saha prāṇenopa māṃ vāmadevyaṃ sahāntarikṣeṇa saha vāyunā saha prāṇena hvayatām //
ŚāṅkhŚS, 4, 10, 1.4 agne pṛthivyā adhipate vāyo 'ntarikṣasya adhipate savitaḥ prasavānām adhipate sūrya nakṣatrāṇām adhipate somauṣadhīnām adhipate tvaṣṭaḥ samidhāṃ rūpāṇām adhipate mitra satyānām adhipate varuṇa dharmāṇām adhipate indra jyeṣṭhānām adhipate prajāpate prajānām adhipate devā deveṣu parākramadhvam //
ŚāṅkhŚS, 4, 12, 3.0 antarikṣe viṣṇur vyakraṃsta traiṣṭubhena chandaseti dvitīyam //
ŚāṅkhŚS, 4, 12, 10.0 svayambhūr asi śreṣṭho raśmir āyurdā asyāyur me dehi varcodā asi varco me dehi tanūpā asi tanvaṃ me pāhīdam aham ābhyo digbhyo 'syai divo 'smād antarikṣād asmād annādyād asyai pratiṣṭhāyai dviṣantaṃ bhrātṛvyaṃ nirbhajāmi nirbhakto dviṣan bhrātṛvya ity ādityam upasthāya //
ŚāṅkhŚS, 5, 6, 3.0 imāṃ dhiyaṃ śikṣamāṇasya vaneṣu vyantarikṣaṃ soma yāsta iti catasro 'nusaṃyann antareṇa vartmanī //
ŚāṅkhŚS, 5, 17, 3.0 udīcīnān asya pado nidhattāt sūryaṃ cakṣur gamayatād vātaṃ prāṇam anvavasṛjatād antarikṣam asuṃ diśaḥ śrotraṃ pṛthivīṃ śarīram //
ŚāṅkhŚS, 6, 3, 6.0 asmin me 'ntarikṣe vāyuś ca vṛṣṭiś cādhipatī vāyuś ca vṛṣṭiś ca maitasyai diśaḥ pātāṃ vāyuṃ ca vṛṣṭiṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīty antarikṣam //
ŚāṅkhŚS, 6, 3, 6.0 asmin me 'ntarikṣe vāyuś ca vṛṣṭiś cādhipatī vāyuś ca vṛṣṭiś ca maitasyai diśaḥ pātāṃ vāyuṃ ca vṛṣṭiṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīty antarikṣam //
ŚāṅkhŚS, 16, 8, 20.0 tenāntarikṣalokam āpnoti //
ŚāṅkhŚS, 16, 21, 14.0 antarikṣaloko vāmadevyam //