Occurrences

Khādiragṛhyasūtrarudraskandavyākhyā
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Nirukta
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Ayurvedarasāyana
Aṣṭāvakragīta
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasaratnākara
Sarvāṅgasundarā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Haribhaktivilāsa
Janmamaraṇavicāra
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha

Khādiragṛhyasūtrarudraskandavyākhyā
Baudhāyanadharmasūtra
BaudhDhS, 1, 2, 4.1 athottarata ūrṇāvikrayaḥ sīdhupānam ubhayato dadbhir vyavahāra āyudhīyakaṃ samudrasaṃyānam iti //
BaudhDhS, 2, 3, 37.1 teṣām aprāptavyavahārāṇām aṃśān sopacayān suniguptān nidadhyur ā vyavahāraprāpaṇāt //
BaudhDhS, 2, 3, 38.1 atītavyavahārān grāsācchādanair bibhṛyuḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 3, 9.1 āsannabhaye chaladyūtavyavahāre rājakule vyasane baddho vā nirantaram upāṃśu japed etad eva /
Gautamadharmasūtra
GautDhS, 1, 2, 34.1 naike yuvatīnāṃ vyavahāraprāptena //
GautDhS, 2, 1, 47.1 rakṣyaṃ bāladhanam ā vyavahāraprāpaṇāt //
GautDhS, 2, 2, 19.1 tasya ca vyavahāro vedo dharmaśāstrāṇy aṅgānyupavedāḥ purāṇam //
Nirukta
N, 1, 2, 3.0 vyāptimattvāttu śabdasyāṇīyastvācca śabdena sañjñākaraṇaṃ vyavahārārthaṃ loke //
Vasiṣṭhadharmasūtra
VasDhS, 16, 1.1 atha vyavahārāḥ //
VasDhS, 16, 35.1 vyavahāre mṛte dāre prāyaścittaṃ kulastriyāḥ /
Āpastambadharmasūtra
ĀpDhS, 2, 16, 17.0 daśame vyavahāre rāddhiḥ //
Arthaśāstra
ArthaŚ, 1, 7, 2.1 evaṃ vaśyendriyaḥ parastrīdravyahiṃsāśca varjayet svapnaṃ laulyam anṛtam uddhataveṣatvam anarthyasaṃyogam adharmasaṃyuktam anarthasaṃyuktaṃ ca vyavahāram //
ArthaŚ, 1, 14, 4.1 parikṣīṇaḥ anyāttasvaḥ kadaryaḥ vyasanī atyāhitavyavahāraśca iti lubdhavargaḥ //
ArthaŚ, 2, 1, 27.1 bāladravyaṃ grāmavṛddhā vardhayeyur ā vyavahāraprāpaṇāt devadravyaṃ ca //
ArthaŚ, 2, 1, 28.1 apatyadāraṃ mātāpitarau bhrātṝn aprāptavyavahārān bhaginīḥ kanyā vidhavāścābibhrataḥ śaktimato dvādaśapaṇo daṇḍaḥ anyatra patitebhyaḥ anyatra mātuḥ //
ArthaŚ, 2, 7, 2.1 tatrādhikaraṇānāṃ saṃkhyāpracārasaṃjātāgram karmāntānāṃ dravyaprayogavṛddhikṣayavyayaprayāmavyājīyogasthānavetanaviṣṭipramāṇam ratnasāraphalgukupyānām arghaprativarṇakamānapratimānonmānāvamānabhāṇḍam deśagrāmajātikulasaṃghānāṃ dharmavyavahāracaritrasaṃsthānam rājopajīvināṃ pragrahapradeśabhogaparihārabhaktavetanalābham rājñaśca patnīputrāṇāṃ ratnabhūmilābhaṃ nirdeśotpātikapratīkāralābham mitrāmitrāṇāṃ ca saṃdhivigrahapradānādānaṃ nibandhapustakasthaṃ kārayet //
ArthaŚ, 2, 7, 29.1 tataḥ paraṃ kośapūrvam ahorūpaharaṃ dharmavyavahāracaritrasaṃsthānasaṃkalananirvartanānumānacāraprayogair avekṣeta //
ArthaŚ, 2, 8, 4.1 pratibandhaḥ prayogo vyavahāro 'vastāraḥ parihāpaṇam upabhogaḥ parivartanam apahāraśceti kośakṣayaḥ //
ArthaŚ, 2, 8, 8.1 paṇyavyavahāro vyavahāraḥ //
ArthaŚ, 2, 8, 8.1 paṇyavyavahāro vyavahāraḥ //
ArthaŚ, 2, 12, 19.1 kṛtabhāṇḍavyavahāram ekamukham atyayaṃ cānyatra kartṛkretṛvikretṝṇāṃ sthāpayet //
ArthaŚ, 2, 12, 23.1 lohādhyakṣas tāmrasīsatrapuvaikṛntakārakūṭavṛttakaṃsatālalohakarmāntān kārayet lohabhāṇḍavyavahāraṃ ca //
ArthaŚ, 2, 12, 27.1 khanyadhyakṣaḥ śaṅkhavajramaṇimuktāpravālakṣārakarmāntān kārayet paṇanavyavahāraṃ ca //
ArthaŚ, 2, 16, 4.1 svabhūmijānāṃ rājapaṇyānām ekamukhaṃ vyavahāraṃ sthāpayet parabhūmijānām anekamukham //
ArthaŚ, 2, 16, 20.1 tataḥ sārapādena sthalavyavahāram adhvanā kṣemeṇa prayojayet //
ArthaŚ, 2, 16, 25.1 nadīpathe ca vijñāya vyavahāraṃ caritrataḥ /
ArthaŚ, 2, 25, 1.1 surādhyakṣaḥ surākiṇvavyavahārān durge janapade skandhāvāre vā tajjātasurākiṇvavyavahāribhiḥ kārayed ekamukham anekamukhaṃ vā vikrayakrayavaśena vā //
ArthaŚ, 4, 7, 23.2 karma ca vyavahāraṃ ca tato mārgaṇam ācaret //
ArthaŚ, 4, 8, 28.1 tasyābhiśastāṅko lalāṭe syād vyavahārapatanāya steye śvā manuṣyavadhe kabandho gurutalpe bhagaṃ surāpāne madyadhvajaḥ //
Aṣṭasāhasrikā
ASāh, 1, 21.1 bhagavānāha tatkiṃ manyase subhūte atraiṣāṃ saṃjñā samajñā prajñaptirvyavahāraḥ pañcasūpādānaskandheṣu yaduta bodhisattva iti evamukte āyuṣmān subhūtirbhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 7, 9.9 yadā na bhavati saṃjñā samajñā prajñaptirvyavahāraḥ tadā prajñāpāramitetyucyate //
ASāh, 11, 3.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ deśamanasikārā utpatsyante grāmanagaranigamajanapadarāṣṭrarājadhānīmanasikārā utpatsyante udyānamanasikārā utpatsyante gurumanasikārā utpatsyante ākhyānamanasikārā utpatsyante cauramanasikārā utpatsyante gulmasthānamanasikārā utpatsyante viśikhāmanasikārā utpatsyante śibikāmanasikārā utpatsyante sukhamanasikārā utpatsyante duḥkhamanasikārā utpatsyante bhayamanasikārā utpatsyante strīmanasikārā utpatsyante puruṣamanasikārā utpatsyante napuṃsakamanasikārā utpatsyante priyāpriyavyatyastamanasikārā utpatsyante mātāpitṛpratisaṃyuktā manasikārā utpatsyante bhrātṛbhaginīpratisaṃyuktā manasikārā utpatsyante mitrabāndhavasālohitāmātyapratisaṃyuktā manasikārā utpatsyante prajāpatiputraduhitṛpratisaṃyuktā manasikārā utpatsyante gṛhabhojanapānapratisaṃyuktā manasikārā utpatsyante cailamanasikārā utpatsyante śayanāsanamanasikārā jīvitamanasikārā itikartavyatāmanasikārā rāgamanasikārā dveṣamanasikārā mohamanasikārā ṛtumanasikārāḥ sukālamanasikārā duṣkālamanasikārā gītamanasikārā vādyamanasikārā nṛtyamanasikārāḥ kāvyanāṭaketihāsamanasikārāḥ śāstramanasikārā vyavahāramanasikārā hāsyamanasikārā lāsyamanasikārāḥ śokamanasikārā āyāsamanasikārā ātmamanasikārāḥ ityetāṃścānyāṃś ca subhūte manasikārān māraḥ pāpīyānupasaṃhariṣyati asyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām udgṛhyamāṇāyāṃ vācyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāmantaśo likhyamānāyām antarāyaṃ kariṣyati cittavikṣepaṃ kariṣyati bodhisattvānāṃ mahāsattvānām /
Buddhacarita
BCar, 2, 39.2 śivaṃ siṣeve vyavahāraśuddhaṃ yajñaṃ hi mene na tathā yathā tat //
Carakasaṃhitā
Ca, Sū., 4, 20.2 etāvanto hyalamalpabuddhīnāṃ vyavahārāya buddhimatāṃ ca svālakṣaṇyānumānayuktikuśalānām anuktārthajñānāyeti //
Ca, Sū., 4, 28.1 mandānāṃ vyavahārāya budhānāṃ buddhivṛddhaye /
Ca, Vim., 3, 20.2 tadyathā yadā vai deśanagaranigamajanapadapradhānā dharmam utkramyādharmeṇa prajāṃ vartayanti tadāśritopāśritāḥ paurajanapadā vyavahāropajīvinaśca tamadharmam abhivardhayanti tataḥ so'dharmaḥ prasabhaṃ dharmam antardhatte tataste 'ntarhitadharmāṇo devatābhirapi tyajyante teṣāṃ tathāntarhitadharmaṇām adharmapradhānānām apakrāntadevatānām ṛtavo vyāpadyante tena nāpo yathākālaṃ devo varṣati na vā varṣati vikṛtaṃ vā varṣati vātā na samyagabhivānti kṣitirvyāpadyate salilānyupaśuṣyanti oṣadhayaḥ svabhāvaṃ parihāyāpadyante vikṛtiṃ tata uddhvaṃsante janapadāḥ spṛśyābhyavahāryadoṣāt //
Mahābhārata
MBh, 1, 2, 202.1 vyavahāro 'tra kārtsnyena dharmārthīyo nidarśitaḥ /
MBh, 1, 131, 6.6 rakṣaṇe vyavahāre ca rājyasya satataṃ hitāḥ //
MBh, 2, 5, 65.2 aprāptavyavahārā vā tava karmasvanuṣṭhitāḥ //
MBh, 2, 51, 12.2 dyūte purāṇair vyavahāraḥ praṇītas tatrātyayo nāsti na saṃprahāraḥ /
MBh, 3, 180, 20.2 apetadharmavyavahāravṛttaṃ saheta tat pāṇḍava kastvad anyaḥ //
MBh, 3, 189, 12.1 vyavahāraratā vaiśyā bhaviṣyanti kṛte yuge /
MBh, 5, 33, 98.1 samair vivāhaṃ kurute na hīnaiḥ samaiḥ sakhyaṃ vyavahāraṃ kathāśca /
MBh, 5, 35, 41.1 tṛṇolkayā jñāyate jātarūpaṃ yuge bhadro vyavahāreṇa sādhuḥ /
MBh, 5, 37, 28.2 senājīvī coddhṛtabhakta eva vyavahāre vai varjanīyāḥ syur ete //
MBh, 9, 63, 42.2 vyavahāraṃ gadāyuddhe pārthivasya ca ghātanam //
MBh, 12, 25, 17.1 vyavahāreṣu dharmyeṣu niyojyāśca bahuśrutāḥ /
MBh, 12, 47, 31.2 dharmārthavyavahārāṅgaistasmai satyātmane namaḥ //
MBh, 12, 57, 11.2 satyasya rakṣaṇaṃ caiva vyavahārasya cārjavam //
MBh, 12, 59, 53.1 vyavahāraḥ susūkṣmaśca tathā kaṇṭakaśodhanam /
MBh, 12, 65, 5.1 sāmānyārthe vyavahāre pravṛtte priyāpriye varjayann eva yatnāt /
MBh, 12, 69, 26.2 bhaktiścaiṣāṃ prakartavyā vyavahāre pradarśite //
MBh, 12, 69, 27.2 vyavahāreṣu satataṃ tatra rājyaṃ vyavasthitam //
MBh, 12, 72, 25.1 dharmeṇa vyavahāreṇa prajāḥ pālaya pāṇḍava /
MBh, 12, 79, 9.2 vyavahārapravṛttānāṃ tannibodha yudhiṣṭhira //
MBh, 12, 79, 11.1 ityevaṃ sampravartanta vyavahārāḥ purātanāḥ /
MBh, 12, 86, 2.2 vyavahāreṇa śuddhena prajāpālanatatparaḥ /
MBh, 12, 86, 3.2 kīdṛśaṃ vyavahāraṃ tu kaiśca vyavaharennṛpaḥ /
MBh, 12, 86, 11.2 anena vyavahāreṇa draṣṭavyāste prajāḥ sadā //
MBh, 12, 87, 8.2 prasiddhavyavahāraṃ ca praśāntam akutobhayam //
MBh, 12, 87, 11.1 tatra kośaṃ balaṃ mitraṃ vyavahāraṃ ca vardhayet /
MBh, 12, 88, 36.2 prabhāvayati rāṣṭraṃ ca vyavahāraṃ kṛṣiṃ tathā //
MBh, 12, 108, 17.1 dharmiṣṭhān vyavahārāṃśca sthāpayantaśca śāstrataḥ /
MBh, 12, 116, 21.1 vyavahāraśca nagare yasya karmaphalodayaḥ /
MBh, 12, 121, 9.1 dharmasyākhyā mahārāja vyavahāra itīṣyate /
MBh, 12, 121, 9.3 ityarthaṃ vyavahārasya vyavahāratvam iṣyate //
MBh, 12, 121, 9.3 ityarthaṃ vyavahārasya vyavahāratvam iṣyate //
MBh, 12, 121, 12.2 vyavahārasya cākhyānād vyavahāra ihocyate //
MBh, 12, 121, 12.2 vyavahārasya cākhyānād vyavahāra ihocyate //
MBh, 12, 121, 19.2 śrīgarbho vijayaḥ śāstā vyavahāraḥ prajāgaraḥ //
MBh, 12, 121, 48.2 bhartṛpratyaya utpanno vyavahārastathāparaḥ /
MBh, 12, 121, 49.1 vyavahārastu vedātmā vedapratyaya ucyate /
MBh, 12, 121, 51.1 daṇḍapratyayadṛṣṭo 'pi vyavahārātmakaḥ smṛtaḥ /
MBh, 12, 121, 51.2 vyavahāraḥ smṛto yaśca sa vedaviṣayātmakaḥ //
MBh, 12, 121, 53.1 vyavahāraḥ prajāgoptā brahmadiṣṭo yudhiṣṭhira /
MBh, 12, 121, 54.1 yaśca daṇḍaḥ sa dṛṣṭo no vyavahāraḥ sanātanaḥ /
MBh, 12, 121, 54.2 vyavahāraśca yo dṛṣṭaḥ sa dharma iti naḥ śrutaḥ /
MBh, 12, 121, 56.1 tato no vyavahāro 'yaṃ bhartṛpratyayalakṣaṇaḥ /
MBh, 12, 121, 56.2 tasmād idam avocāma vyavahāranidarśanam //
MBh, 12, 211, 41.2 yadarthaṃ vedaśabdāś ca vyavahārāś ca laukikāḥ //
MBh, 12, 212, 35.2 āsthito yugapadbhāve vyavahāraḥ sa laukikaḥ //
MBh, 12, 276, 17.1 mārdavaṃ sarvabhūteṣu vyavahāreṣu cārjavam /
MBh, 13, 96, 11.2 purā rājā vyavahārān adharmyān paśyatyahaṃ paralokaṃ vrajāmi //
MBh, 13, 128, 51.2 vyavahārasthitir dharmaḥ satyavākyaratistathā //
MBh, 15, 1, 13.1 dharmayuktāni kāryāṇi vyavahārānvitāni ca /
MBh, 15, 10, 1.2 vyavahārāśca te tāta nityam āptair adhiṣṭhitāḥ /
Manusmṛti
ManuS, 3, 64.1 śilpena vyavahāreṇa śūdrāpatyaiś ca kevalaiḥ /
ManuS, 7, 137.2 vyavahāreṇa jīvantaṃ rājā rāṣṭre pṛthagjanam //
ManuS, 8, 1.1 vyavahārān didṛkṣus tu brāhmaṇaiḥ saha pārthivaḥ /
ManuS, 8, 7.2 padāny aṣṭādaśaitāni vyavahārasthitāv iha //
ManuS, 8, 45.2 deśaṃ rūpaṃ ca kālaṃ ca vyavahāravidhau sthitaḥ //
ManuS, 8, 49.1 dharmeṇa vyavahāreṇa chalenācaritena ca /
ManuS, 8, 61.1 yādṛśā dhanibhiḥ kāryā vyavahāreṣu sākṣiṇaḥ /
ManuS, 8, 148.2 bhagnaṃ tad vyavahāreṇa bhoktā tad dravyam arhati //
ManuS, 8, 163.2 asaṃbaddhakṛtaś caiva vyavahāro na sidhyati //
ManuS, 8, 167.1 kuṭumbārthe 'dhyadhīno 'pi vyavahāraṃ yam ācaret /
ManuS, 8, 199.2 akṛtaḥ sa tu vijñeyo vyavahāre yathā sthitiḥ //
ManuS, 8, 409.1 eṣa nauyāyinām ukto vyavahārasya nirṇayaḥ /
ManuS, 8, 420.1 evaṃ sarvān imān rājā vyavahārān samāpayan /
ManuS, 9, 246.2 aṣṭādaśasu mārgeṣu vyavahārasya nirṇayaḥ //
ManuS, 10, 53.2 vyavahāro mithas teṣāṃ vivāhaḥ sadṛśaiḥ saha //
Rāmāyaṇa
Rām, Bā, 7, 7.1 kuśalā vyavahāreṣu sauhṛdeṣu parīkṣitāḥ /
Rām, Yu, 51, 18.2 vyavahāreṇa jānīyāt sacivān upasaṃhitān //
Rām, Utt, 91, 12.1 ubhe suruciraprakhye vyavahārair akalmaṣaiḥ /
Saundarānanda
SaundĀ, 2, 7.1 yasya suvyavahārācca rakṣaṇācca sukhaṃ prajāḥ /
SaundĀ, 18, 19.1 aniścitaścāpratibaddhacitto dṛṣṭaśrutādau vyavahāradharme /
Amarakośa
AKośa, 1, 184.2 vivādo vyavahāraḥ syādupanyāsastu vāṅmukham //
AKośa, 2, 471.2 draṣṭari vyavahārāṇāṃ prāḍvivākākṣadarśakau //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 9, 15.2 vyavahārāya mukhyatvād bahvagragrahaṇād api //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 92.1 vyavahāre vinirjitya labdhā surasamañjarīm /
BKŚS, 20, 177.2 sutā vā vyavahāro vā yuddhaṃ vā dīyatām iti //
BKŚS, 20, 178.2 labdhum arhati dīrghāyur vyavahāras tu dīyate //
BKŚS, 20, 201.1 tasmāt pratyarthinā rājñā vyavahāre parājitaḥ /
Daśakumāracarita
DKCar, 2, 2, 97.1 teṣāṃ ca pañcaviṃśatiprakārāsu sarvāsu dyūtāśrayāsu kalāsu kauśalam akṣabhūmihastādiṣu cātyantadurupalakṣyāṇi kūṭakarmāṇi tanmūlāni sāvalepānyadhikṣepavacanāni jīvitanirapekṣāṇi saṃrambhaviceṣṭitāni sabhikapratyayavyavahārān nyāyabalapratāpaprāyānaṅgīkṛtārthasādhanakṣamān baliṣu sāntvanāni durbaleṣu bhartsitāni pakṣaracanānaipuṇamuccāvacāni pralobhanāni glahaprabhedavarṇanāni dravyasaṃvibhāgaudāryam antarāntarāślīlaprāyān kalakalān ityetāni cānyāni cānubhavanna tṛptimadhyagaccham //
DKCar, 2, 6, 215.1 amutra ca vyavahārakuśalo balabhadraḥ svalpenaiva mūlena mahaddhanam upārjayat //
Kāmasūtra
KāSū, 2, 7, 30.2 suratavyavahāreṣu ye syustatkṣaṇakalpitāḥ //
KāSū, 5, 5, 14.15 etayā vṛttyarthināṃ mahāmātrābhitaptānāṃ balād vigṛhītānāṃ vyavahāre durbalānāṃ svabhogenāsaṃtuṣṭānāṃ rājani prītikāmānāṃ rājyajaneṣu paṅktim icchatāṃ sajātair bādhyamānānāṃ sajātān bādhitukāmānāṃ sūcakānām anyeṣāṃ kāryavaśināṃ jāyā vyākhyātāḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 25.2 sādhyamūlas tu yo vādo vyavahāraḥ sa ucyate //
KātySmṛ, 1, 26.2 nānāsaṃdehaharaṇād vyavahāra iti smṛtaḥ //
KātySmṛ, 1, 36.2 kāryāṇāṃ nirṇayārthe tu vyavahāraḥ smṛto hi saḥ //
KātySmṛ, 1, 39.2 dharmas tu vyavahāreṇa bādhyate tatra nānyathā //
KātySmṛ, 1, 41.2 vyavahāraś caritreṇa tadā tenaiva bādhyate //
KātySmṛ, 1, 61.2 sa kālo vyavahārāṇāṃ śāstradṛṣṭaḥ paraḥ smṛtaḥ //
KātySmṛ, 1, 62.2 sa kālo vyavahārasya śāstre dṛṣṭo manīṣibhiḥ //
KātySmṛ, 1, 69.1 vyavahārāśritaṃ praśnaṃ pṛcchati prāṅ iti sthitiḥ /
KātySmṛ, 1, 82.2 pratiṣṭhā vyavahārāṇāṃ gurvebhyas tūttarottaram //
KātySmṛ, 1, 137.1 bahupratijñaṃ yat kāryaṃ vyavahāreṣu niścitam /
KātySmṛ, 1, 167.2 mithyā tat tu vijānīyād uttaraṃ vyavahārataḥ //
KātySmṛ, 1, 180.2 saṃdigdham uttaraṃ jñeyaṃ vyavahāre budhais tadā //
KātySmṛ, 1, 184.2 nigūḍhārthaṃ tu tat proktam uttaraṃ vyavahārataḥ //
KātySmṛ, 1, 204.1 śrāvitavyavahārāṇām ekaṃ yatra prabhedayet /
KātySmṛ, 1, 205.2 etāni vādinor arthasya vyavahāre sa hīyate //
KātySmṛ, 1, 224.2 alekhyasākṣike daivīṃ vyavahāre vinirdiśet /
KātySmṛ, 1, 381.2 prastutārthopayogitvād vyavahārāntaraṃ na ca //
KātySmṛ, 1, 476.1 vyavahārān svayaṃ dṛṣṭvā śrutvā vā prāḍvivākataḥ /
KātySmṛ, 1, 585.2 karmaṇā vyavahāreṇa sāntvenādau vibhāvitaḥ //
KātySmṛ, 1, 622.2 ardhaṃ dvayor apahṛtaṃ tatra syād vyavahārataḥ //
KātySmṛ, 1, 845.1 samprāptavyavahārāṇāṃ vibhāgaś ca vidhīyate /
Kāvyādarśa
KāvĀ, 1, 35.2 yāti prākṛtam ity evaṃ vyavahāreṣu saṃnidhim //
Kāvyālaṃkāra
KāvyAl, 4, 35.2 sa ca tadvyavahāro'tra tadvirodhakaraṃ yathā //
KāvyAl, 6, 13.2 vyavahārāya lokasya prāgitthaṃ samayaḥ kṛtaḥ //
Laṅkāvatārasūtra
LAS, 2, 147.2 saṃvidyate kvacitkecidvyavahārastu kathyate //
Liṅgapurāṇa
LiPur, 1, 60, 13.2 abhāvo vyavahārāṇāṃ jantūnāṃ divi ceha ca //
LiPur, 2, 3, 60.3 vyavahāre tathāhāre tvarthānāṃ ca samāgame //
Matsyapurāṇa
MPur, 114, 13.1 teṣāṃ sa vyavahāro'yaṃ vartanaṃ tu parasparam /
MPur, 154, 361.1 lokasya vyavahāreṣu sṛṣṭeṣu sahate sadā /
Nāradasmṛti
NāSmṛ, 1, 1, 1.2 tadā na vyavahāro 'bhūn na dveṣo nāpi matsaraḥ //
NāSmṛ, 1, 1, 2.1 naṣṭe dharme manuṣyeṣu vyavahāraḥ pravartate /
NāSmṛ, 1, 1, 2.2 draṣṭā ca vyavahārāṇāṃ rājā daṇḍadharaḥ kṛtaḥ //
NāSmṛ, 1, 1, 6.1 sāras tu vyavahārāṇāṃ pratijñā samudāhṛtā /
NāSmṛ, 1, 1, 7.2 pratiṣṭhā vyavahārāṇāṃ gurvebhyas tūttarottaram //
NāSmṛ, 1, 1, 10.1 dharmaś ca vyavahāraś ca caritraṃ rājaśāsanam /
NāSmṛ, 1, 1, 10.2 catuṣpād vyavahāro 'yam uttaraḥ pūrvabādhakaḥ //
NāSmṛ, 1, 1, 11.1 tatra satye sthito dharmo vyavahāras tu sākṣiṣu /
NāSmṛ, 1, 1, 26.1 dharmeṇoddharato rājño vyavahārān kṛtātmanaḥ /
NāSmṛ, 1, 1, 29.2 samāhitamatiḥ paśyed vyavahārān anukramāt //
NāSmṛ, 1, 1, 30.1 āgamaḥ prathamaṃ kāryo vyavahārapadaṃ tataḥ /
NāSmṛ, 1, 1, 31.2 samīkṣamāṇo nipuṇaṃ vyavahāragatiṃ nayet //
NāSmṛ, 1, 1, 34.2 vyavahāro hi balavān dharmas tenāvahīyate //
NāSmṛ, 1, 1, 35.2 ataḥ pratyakṣamārgeṇa vyavahāragatiṃ nayet //
NāSmṛ, 1, 1, 36.2 acauraś cauratāṃ prāpto māṇḍavyo vyavahārataḥ //
NāSmṛ, 1, 1, 37.2 vyavahāraḥ kṛto 'py eṣu punaḥ kartavyatām iyāt //
NāSmṛ, 1, 1, 47.1 aprāptavyavahāraś ca dūto dānonmukho vratī /
NāSmṛ, 1, 1, 53.1 nirṇiktavyavahāreṣu pramāṇam aphalaṃ bhavet /
NāSmṛ, 1, 1, 54.2 nirṇiktavyavahārāṇāṃ pramāṇam aphalaṃ tathā //
NāSmṛ, 1, 1, 57.1 durdṛṣṭe vyavahāre tu sabhyās taṃ daṇḍam āpnuyuḥ /
NāSmṛ, 1, 1, 65.1 evaṃ paśyan sadā rājā vyavahārān samāhitaḥ /
NāSmṛ, 1, 2, 23.2 parārthavādī daṇḍyaḥ syād vyavahāre 'pi vibruvan //
NāSmṛ, 1, 2, 44.1 vyavahāramukhaṃ caitat pūrvam uktaṃ svayaṃbhuvā /
NāSmṛ, 1, 2, 44.2 mukhaśuddhau hi śuddhiḥ syād vyavahārasya nānyathā //
NāSmṛ, 1, 3, 3.2 vyavahāradhuraṃ voḍhuṃ ye śaktāḥ sadgavā iva //
NāSmṛ, 1, 3, 5.2 saha sadbhir ato rājā vyavahārān viśodhayet //
NāSmṛ, 1, 3, 6.1 śuddheṣu vyavahāreṣu śuddhiṃ yānti sabhāsadaḥ /
NāSmṛ, 1, 3, 15.2 prāḍvivākas tathā śalyam uddhared vyavahārataḥ //
NāSmṛ, 2, 1, 32.1 parato vyavahārajñaḥ svatantraḥ pitarau vinā /
NāSmṛ, 2, 1, 49.2 yuddhopalabdhaṃ kāraś ca daṇḍaś ca vyavahārataḥ //
NāSmṛ, 2, 1, 71.2 kāle 'tipanne pūrvokte vyavahāro na sidhyati //
NāSmṛ, 2, 1, 72.2 bhuktaṃ tad vyavahāreṇa bhoktā tad dhanam arhati //
NāSmṛ, 2, 1, 121.1 aśrutārtham adṛṣṭārthaṃ vyavahārārtham eva ca /
NāSmṛ, 2, 2, 1.2 nikṣepo nāma tat proktaṃ vyavahārapadaṃ budhaiḥ //
NāSmṛ, 2, 3, 1.2 tat saṃbhūyasamutthānaṃ vyavahārapadaṃ smṛtam //
NāSmṛ, 2, 4, 2.2 vyavahāreṣu vijñeyo dānamārgaś caturvidhaḥ //
NāSmṛ, 2, 18, 1.1 prakīrṇake punar jñeyā vyavahārā nṛpāśrayāḥ /
NāSmṛ, 2, 18, 31.2 darśanaṃ vyavahārāṇām ātmanaś cābhirakṣaṇam //
NāSmṛ, 2, 20, 14.1 vyavahārābhiśasto 'yaṃ mānuṣas tulyate tathā /
NāSmṛ, 2, 20, 24.1 vyavahārābhiśasto 'yaṃ puruṣaḥ śuddhim icchati /
Nāṭyaśāstra
NāṭŚ, 1, 12.1 na vedavyavahāro 'yaṃ saṃśrāvyaḥ śūdrajātiṣu /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 47.18 āgamo 'laukikādivyavahārahetur ācakṣitaḥ smṛtaḥ /
PABh zu PāśupSūtra, 1, 9, 278.1 yaścaret sarvabhojyeṣu bhaikṣyaṃ ca vyavahārataḥ /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 25.1 athavā yadā guṇair yuktas tadā sa evātathābhūtapūrvas tathā bhavati sarpaśikyādivat tasya bhāvas tatsvarūpam avaśyatvaṃ bhedanocyate vyavahārārtham ity evam anāveśyatvādiṣv api vicāro draṣṭavyaḥ //
Saṃvitsiddhi
SaṃSi, 1, 34.2 vyavahārās tu lupyeraṃstathā syād brahmadhīr api //
SaṃSi, 1, 118.2 na cāsadvyomapuṣpādivyavahāravad iṣyate //
SaṃSi, 1, 142.1 api ca vyavahārajñāḥ sati puṣkalakāreṇa /
SaṃSi, 1, 148.1 āsaṃsārasamucchedaṃ vyavahārāś ca tatkṛtāḥ /
SaṃSi, 1, 151.2 vyavahāro 'valupyeta sarvo laukikavaidikaḥ //
SaṃSi, 1, 175.2 vyavahārāś ca niyatāḥ sarve laukikavaidikāḥ //
Tantrākhyāyikā
TAkhy, 1, 534.1 āvedite ca tasminn arthe 'vagate 'vyaktavyavahāraduśchedatayā saṃniruddhau //
TAkhy, 1, 536.1 sākṣiṇo mama santy atravyavahāradīnārāṇām iti //
TAkhy, 1, 537.1 tais tu vyavahāranivartanārthaṃ pṛṣṭaḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 1, 18.1, 2.0 ihātmāpekṣayā hīnādivyavahāraḥ pratigrahe pratigrahītṝṇām anyonyāpekṣayā //
VaiSūVṛ zu VaiśSū, 7, 1, 18.1, 1.0 tasmin mahati vastuni kuvalādāv āmalakāpekṣayā aṇuvyavahāraḥ āmalake tu bilvāpekṣayā //
VaiSūVṛ zu VaiśSū, 7, 1, 18.1, 2.0 evaṃ prakarṣasya bhāvābhāvābhyām ekasminnevāṇumahadvyavahāro bhāktaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 19.1, 1.0 yata ekasminneva kāle tasminneva vastuni anyāpekṣayā dvau puruṣāvaṇumahadvyavahāraṃ viruddhaṃ kurvāte'to jānīmahe bhākto'yam iti //
VaiSūVṛ zu VaiśSū, 7, 1, 31, 1.0 yatra yatrāvadhiṃ karoti tatra tatra idamasmāt pūrveṇa ityādivyavahāro mūrteṣu pravartate ato mūrtasaṃyogākhyair guṇair dig vyākhyātā mahattvavatī //
Viṣṇupurāṇa
ViPur, 1, 13, 63.1 samaḥ śatrau ca mitre ca vyavahārasthitau nṛpaḥ //
ViPur, 4, 24, 78.1 anṛtam eva vyavahārajayahetuḥ //
ViPur, 6, 7, 99.1 ahaṃ mamety avidyeyaṃ vyavahāras tathānayā /
Viṣṇusmṛti
ViSmṛ, 3, 72.1 svayam eva vyavahārān paśyed vidvadbhir brāhmaṇaiḥ sārdham //
ViSmṛ, 3, 73.1 vyavahāradarśane brāhmaṇaṃ vā niyuñjyāt //
ViSmṛ, 10, 11.1 vyavahārābhiśasto 'yaṃ mānuṣas tolyate tvayi /
ViSmṛ, 11, 12.1 vyavahārābhiśasto 'yaṃ mānuṣaḥ śuddhim icchati /
ViSmṛ, 12, 8.1 vyavahārābhiśasto 'yaṃ mānuṣastvayi majjati /
ViSmṛ, 13, 7.1 vyavahārābhiśasto 'yaṃ mānuṣaḥ śuddhim icchati /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 9.1, 1.2 vastuśūnyatve 'pi śabdajñānamāhātmyanibandhano vyavahāro dṛśyate /
YSBhā zu YS, 1, 9.1, 1.13 tasmāt vikalpitaḥ sa dharmaḥ tena cāsti vyavahāra iti //
YSBhā zu YS, 1, 32.1, 1.16 pramāṇāntaraṃ ca pratyakṣabalenaiva vyavahāraṃ labhate /
YSBhā zu YS, 2, 23.1, 15.1 ubhayathā cāsya pravṛttiḥ pradhānavyavahāraṃ labhate nānyathā //
Yājñavalkyasmṛti
YāSmṛ, 1, 328.2 vyavahārāṃs tato dṛṣṭvā snātvā bhuñjīta kāmataḥ //
YāSmṛ, 1, 344.1 yasmin deśe ya ācāro vyavahāraḥ kulasthitiḥ /
YāSmṛ, 1, 361.2 vyavahārān svayaṃ paśyet sabhyaiḥ parivṛto 'nvaham //
YāSmṛ, 2, 1.1 vyavahārān nṛpaḥ paśyed vidvadbhir brāhmaṇaiḥ saha /
YāSmṛ, 2, 3.1 apaśyatā kāryavaśād vyavahārān nṛpeṇa tu /
YāSmṛ, 2, 5.2 āvedayati ced rājñe vyavahārapadaṃ hi tat //
YāSmṛ, 2, 8.2 catuṣpād vyavahāro 'yaṃ vivādeṣūpadarśitaḥ //
YāSmṛ, 2, 19.1 chalaṃ nirasya bhūtena vyavahārān nayen nṛpaḥ /
YāSmṛ, 2, 19.2 bhūtam apy anupanyastaṃ hīyate vyavahārataḥ //
YāSmṛ, 2, 21.1 smṛtyor virodhe nyāyas tu balavān vyavahārataḥ /
YāSmṛ, 2, 30.2 pūrvaṃ pūrvaṃ guru jñeyaṃ vyavahāravidhau nṛṇām //
YāSmṛ, 2, 31.1 balopādhivinirvṛttān vyavahārān nivartayet /
YāSmṛ, 2, 32.2 asaṃbaddhakṛtaś caiva vyavahāro na sidhyati //
YāSmṛ, 2, 202.1 draṣṭāro vyavahārāṇāṃ sākṣiṇaśca ta eva hi /
YāSmṛ, 2, 212.2 draṣṭavyo vyavahāras tu kūṭacihnakṛto bhayāt //
YāSmṛ, 2, 243.2 aprāptavyavahāraṃ ca sa dāpyo damam uttamam //
YāSmṛ, 2, 305.1 durdṛṣṭāṃs tu punar dṛṣṭvā vyavahārān nṛpeṇa tu /
Abhidhānacintāmaṇi
AbhCint, 2, 176.2 vyavahāro vivādaḥ syācchapathaḥ śapanaṃ śapaḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 2.2, 2.2 vyapadeśaḥ idaṃ pārthivamidamāpyam ityādi bhedena vyavahāraḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 11.0 samagreṣu guṇeṣu madhye sthiratvāc cirasthāyitvāt śaktyutkarṣavivartanāt utkṛṣṭaśaktitvāt vyavahārāya mukhyatvāt loke śāstre ca mukhyatvena vyavahriyamāṇatvāt bahvagragrahaṇād bahuguṇagaṇanāyāṃ prathamagrahaṇāt //
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 12.0 vipāke'pi sthiratvasya prabhāve'pi śaktyutkarṣasya mṛdukaṭhinādāv api vyavahāramukhyatvasya raseṣv api bahvagragrahaṇasya darśanāt caturṇām upādānam //
Aṣṭāvakragīta
Aṣṭāvakragīta, 12, 3.1 samādhyāsādivikṣiptau vyavahāraḥ samādhaye /
Aṣṭāvakragīta, 18, 59.2 sukhaṃ vakti sukhaṃ bhuṅkte vyavahāre 'pi śāntadhīḥ //
Aṣṭāvakragīta, 20, 10.1 kva caiṣa vyavahāro vā kva ca sā paramārthatā /
Bhadrabāhucarita
Bhadrabāhucarita, 1, 15.1 śrutvā tadīyaṃ vyavahāraṃ vyājahāra girāṃ patiḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 21, 3.3 dharmārthaṃ vyavahārārthaṃ yātrārtham iti cānagha //
Bhāratamañjarī
BhāMañj, 5, 144.1 mantre matirbhaye dhairyaṃ vyavahāre pragalbhatā /
BhāMañj, 5, 472.1 ajñātaparamārthānāṃ vyavahāraparāṅmukham /
Garuḍapurāṇa
GarPur, 1, 3, 3.2 vyavahāro vrataṃ vaṃśā vaidyakaṃ sanidānakam //
GarPur, 1, 110, 25.2 āhāre vyavahāre ca tyaktalajjaḥ sadā bhavet //
Gṛhastharatnākara
GṛRĀ, Brāhmalakṣaṇa, 9.0 brahmadeyeti saṃjñā tatra vivāhe jātasya śrāddhapaṅktipāvanatvavyavahārāt //
Hitopadeśa
Hitop, 1, 58.10 vyavahāraṃ parijñāya vadhyaḥ pūjyo 'thavā bhavet //
Hitop, 1, 72.5 vyavahāreṇa mitrāṇi jāyante ripavas tathā //
Hitop, 2, 86.1 tato deśavyavahārānabhijñaḥ saṃjīvakaḥ sabhayam upasṛtya sāṣṭāṅgapātaṃ karaṭakaṃ praṇatavān /
Hitop, 2, 110.2 vyavahāro 'py asmābhiḥ kṛta eva /
Hitop, 2, 112.16 mama vyavahāram akalmaṣam aṣṭau lokapālā eva jānanti /
Hitop, 2, 156.10 kiṃ vā durjanaceṣṭitaṃ na vety etad vyavahārān nirṇetuṃ na śakyate /
Hitop, 3, 18.1 adhītavyavahārārthaṃ maulaṃ khyātaṃ vipaścitam /
Hitop, 3, 60.10 tad adyārabhyāsmadājñayāsmin araṇye vyavahāraḥ kāryaḥ /
Hitop, 4, 141.10 rājaputrā ūcuḥ ārya tava prasādāt sakalarājyavyavahārāṅgaṃ jātam /
Kathāsaritsāgara
KSS, 1, 7, 23.1 tato 'haṃ kṛtamaunatvādvyavahārabahiṣkṛtaḥ /
KSS, 4, 3, 84.2 vyavahāro mahātyāgamayastūryamayo dhvaniḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 11.0 na caitad evaṃ yato bhavadbhir api śrutirūpād āgamād anya eva sajjanasevito vyavahāraḥ śiṣṭācārākhyo dharmamūlatvenābhyupagata ity alaṃ pradveṣeṇa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 8.2 catasṛṣu caivaṃvidhāsu sarvo 'pi vyavahāraḥ parisamāpyata iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 1.1 pramāṇaprameyavyavahārāṅgīkaraṇe sati advaitahānir ataḥ svābhyupagamavirodhaḥ tadapahnave tu niṣpramāṇakatvam kiṃca bhogasāmyam avimokṣaś cātmavādibhir anabhyupagatau doṣau prasajyete //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 4.2, 1.0 tacca granthitattvam acetanam acetanasyaiva tatkāryasya kalāder upalambhāt anyathetyacetanatatkāryopalambhe 'pi tasya cetanatvābhyupagame kāraṇāniyamalakṣaṇaḥ sarvahara iti sarvānumānocchedakaḥ sakalavyavahāraharaḥ ko 'pi doṣaḥ prāptaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 159.0 na cāpratītaṃ vastvasti vyavahāre yogyam //
NŚVi zu NāṭŚ, 6, 72.2, 38.0 loke vibhāvānubhāvābhinayādivyavahārābhāvāt //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 656.4 tathottarata ūrṇāvikrayaḥ sīdhupānam ubhayato'dadbhir vyavahāraḥ āyudhīyakaṃ samudrayānam iti /
Rasaratnākara
RRĀ, R.kh., 10, 69.4 vāgbhaṭṭastu aṣṭaguṇajaladānenāṣṭāvaśeṣe pūrvavadubhayathaiva vyavahāraḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 15.2, 10.0 kiṃca gurvādīnāṃ guṇānāṃ vyavahārāya vyavahārārtham mukhyatvāt anyebhyo guṇebhyo gurvādayaḥ pradhānabhūtā ityarthaḥ //
SarvSund zu AHS, Sū., 9, 15.2, 10.0 kiṃca gurvādīnāṃ guṇānāṃ vyavahārāya vyavahārārtham mukhyatvāt anyebhyo guṇebhyo gurvādayaḥ pradhānabhūtā ityarthaḥ //
SarvSund zu AHS, Sū., 9, 15.2, 13.0 tasmāt gurvādīnāṃ guṇānāṃ vyavahāramukhyatvaṃ rasādibhyaḥ //
SarvSund zu AHS, Sū., 9, 16.2, 5.0 vyavahārāya yathā gurvāder mukhyatvaṃ yathā ca bahvagragrahaṇaṃ tathā prāg darśitam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 16.2, 1.0 atra spandatattve kāryatvaṃ kartṛtvam iti ca śabditaṃ śabdavyavahāramātreṇa bheditamavasthāyugalamasti vastuto hi tadekameva svatantraprakāśaghanaśaṃkararūpaṃ tattvaṃ kartṛsattvāvyatiriktayā prakāśātmanā kriyayā vyāptaṃ tadabhedena prakāśamānaṃ tattvabhuvanaśarīratadabhāvādirūpatvaṃ svīkurvatkāryam ityucyate tadanyasya kasyāpi kāraṇatvāyogāt //
Tantrasāra
TantraS, 21, 11.1 nijadṛḍhaprasiddhighaṭite vyavahāre loka asti niḥśaṅkaḥ /
Tantrāloka
TĀ, 1, 272.2 etatprāṇita evāyaṃ vyavahāraḥ pratāyate //
TĀ, 7, 36.1 tenāsaṃgata evaiṣa vyavahāro vikalpajaḥ /
TĀ, 16, 264.1 vyavahārāttu sā sākṣāccitropākhyāvimarśinī /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 4.2, 15.0 saṃjñāpraṇayanaṃ ca vyavahārārthaṃ niruktipratīyamānārthapratipādanārthaṃ ca //
ĀVDīp zu Ca, Sū., 26, 24.2, 1.0 evamasaṃkhyeyatve'pi triṣaṣṭividhaiva kalpanā cikitsāvyavahārārtham ihācāryaiḥ kalpitetyāha saṃyogā ityādi //
ĀVDīp zu Ca, Sū., 27, 41.1, 4.0 śiśumārādīnāṃ matsyagrahaṇena grahaṇe prāpte viśeṣavyavahārārthaṃ punarabhidhānam //
ĀVDīp zu Ca, Śār., 1, 16.2, 6.0 atra puruṣa iti kartavye yat puruṣasaṃjñaka iti karoti tena na cetanādhāturūpaḥ puruṣaścikitsāyam abhipretaḥ kiṃtu śāstrāntaravyavahārānurodhād ihāpyayaṃ puruṣaśabdena saṃjñita iti darśayati cikitsāviṣayastu ṣaḍdhātuka eva puruṣaḥ ata eva tatra saṃjñitagrahaṇaṃ na kṛtam //
ĀVDīp zu Ca, Cik., 1, 4.1, 1.0 tatrādau vyavahārārthaṃ sthānābhidheyasya bheṣajasya paryāyānāha cikitsitam ityādi //
ĀVDīp zu Ca, Cik., 1, 4.1, 4.0 evaṃbhūtabheṣajāṅgarūpatayā tu sthāvarajaṅgamadravyarūpasya bheṣajasya bheṣajatvamevāntaravyavahārakṛtaṃ jñeyam //
Śukasaptati
Śusa, 3, 2.21 jātaḥ kolāhalo 'khilalokavyavahāranāśakaro rājñaścāpavādaḥ /
Śyainikaśāstra
Śyainikaśāstra, 2, 4.2 daṇḍeṣu vyavahāre ca śobhate nānyadā kvacit //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 13.0 śarāvasampuṭasandhiṣu sāmpradāyikī mudrā kāryeti vyavahāraḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 14.0 tadupari ca mṛllepaḥ kārya ityapi vyavahāraḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 16.0 mardanamatra pūrvoktarasairiti vyavahāraḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 5.0 kevalo'yaṃ kaphāgnimadhye yojyaḥ iti vyavahāro vṛddhavaidyānāṃ dṛśyate //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 5.0 yathā karpūrapākārthaṃ yantravidhis tadvad atrāpi uparisthasarāvakalagno dhūmasadṛśaḥ kajjalavadrasaḥ sūcī tu rasagrahaṇārthaṃ śalākā kathyate sā tu masūradalasaṃsthā mukhī bhavati tanmukhe yāvallagno raso bhavati tāvaddeyo rasa iti rasavādināṃ vyavahāraḥ mūrchite mṛtaprāye saṃnipātini puruṣe tathaiva sarpadaṣṭe'pīti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 2.0 tāraṃ raupyaṃ vajraṃ hīrakaṃ tadabhāve vaikrāntaṃ grāhyamiti vyavahārāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 4.0 atra kramavṛddhistu pūrvadravyāduttaravṛddhirboddhavyā asmatsampradāye tu rajatādīni dravyāṇi atra mṛtāni deyānīti vyavahāro'pi dṛśyate //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 2.0 sūtaḥ pāradaḥ vajraṃ hīrakaṃ ahiḥ sīsakaṃ muktā prasiddhā tāraṃ raupyaṃ hema suvarṇaṃ asitābhrakaṃ kṛṣṇābhrakaṃ etatsarvamapi māritaṃ grāhyam ityatra vyavahāraḥ //
Haribhaktivilāsa
HBhVil, 1, 74.2 vyavahārasvabhāvānubhavenaivābhijāyate //
HBhVil, 3, 32.1 tad etal likhitaṃ kutra kutracid vyavahārataḥ /
Janmamaraṇavicāra
JanMVic, 1, 105.0 idam atra tātparyaṃ taṃ tathābhūtam ātmānaṃ viditvā naro na janmakleśam anubhavati kiṃbhūtaṃ yaddhṛdayoktaṃ dvāsaptatisaṃkhyāvacchinnaṃ nāḍīcakraṃ tadantar yat śaśimaṇḍalaṃ tadantaḥsthaṃ tāś ca nāḍyo 'śitapītarasasaṃcaraṇādhikāratvāt puṇyopacayena hitāḥ tadabhāvena ahitāḥ tāsāṃ saṃcāraka eka eva vyavahārabhedāt pañcabhedo vāyuḥ tāsāṃ ca dve pradhāne dakṣiṇottarasambaddhe agnīṣomātmake taddvāreṇa prāṇasya ūrdhvagamanam ahaḥ adho 'pānasya rātriḥ etena ardhamāsamāsartuvatsarādikālavibhāgo 'pi vyākhyātaḥ samaprāṇacāro viṣuvat tayor madhye tṛtīyā daṇḍākārā brahmanāḍī sthitā tatra niruddhaprāṇo yogī dīpākāram ātmānaṃ paśyati iti ata evoktaṃ samyagdarśanasampannaḥ karmabhir na sa badhyate //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 36.1 atha khalu bhagavan sa tasya daridrapuruṣasya pitā svake niveśanadvāre mahatyā brāhmaṇakṣatriyaviṭśūdrapariṣadā parivṛtaḥ puraskṛto mahāsiṃhāsane sapādapīṭhe suvarṇarūpyapratimaṇḍite upaviṣṭo hiraṇyakoṭīśatasahasrairvyavahāraṃ kurvan vālavyajanena vījyamāno vitatavitāne pṛthivīpradeśe muktakusumābhikīrṇe ratnadāmābhipralambite mahatyarddhyopaviṣṭaḥ syāt //
SDhPS, 13, 24.1 punaraparaṃ mañjuśrīr bodhisattvo mahāsattvaḥ sarvadharmān śūnyān vyavalokayati yathāvat pratiṣṭhitān dharmān aviparītasthāyino yathābhūtasthitān acalān akampyān avivartyān aparivartān sadā yathābhūtasthitān ākāśasvabhāvān niruktivyavahāravivarjitān ajātān abhūtān anasambhūtān asaṃskṛtān asaṃtānān asattābhilāpapravyāhṛtān asaṅgasthānasthitān saṃjñāviparyāsaprādurbhūtān //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 208, 6.2 pratiśrutya dadettattadvyavahāraḥ kṛto yathā //
SkPur (Rkh), Revākhaṇḍa, 209, 60.2 ekadā tu samaṃ tena vyavahāramacintayat //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 15.1 atītādivyavahārahetuḥ kālaḥ /
Tarkasaṃgraha, 1, 16.1 prācyādivyavahārahetur dik /
Tarkasaṃgraha, 1, 23.1 ekatvādivyavahārahetuḥ saṃkhyā /
Tarkasaṃgraha, 1, 24.1 mānavyavahārakāraṇaṃ parimāṇaṃ /
Tarkasaṃgraha, 1, 25.1 pṛthagvyavahārakāraṇaṃ pṛthaktvam /
Tarkasaṃgraha, 1, 26.1 saṃyuktavyavahārahetuḥ saṃyogaḥ /
Tarkasaṃgraha, 1, 28.1 parāparavyavahārāsādhāraṇakāraṇe paratvāparatve /
Tarkasaṃgraha, 1, 33.1 sarvavyavahārahetur buddhir jñānam /