Occurrences

Arthaśāstra

Arthaśāstra
ArthaŚ, 1, 7, 2.1 evaṃ vaśyendriyaḥ parastrīdravyahiṃsāśca varjayet svapnaṃ laulyam anṛtam uddhataveṣatvam anarthyasaṃyogam adharmasaṃyuktam anarthasaṃyuktaṃ ca vyavahāram //
ArthaŚ, 1, 14, 4.1 parikṣīṇaḥ anyāttasvaḥ kadaryaḥ vyasanī atyāhitavyavahāraśca iti lubdhavargaḥ //
ArthaŚ, 2, 1, 27.1 bāladravyaṃ grāmavṛddhā vardhayeyur ā vyavahāraprāpaṇāt devadravyaṃ ca //
ArthaŚ, 2, 1, 28.1 apatyadāraṃ mātāpitarau bhrātṝn aprāptavyavahārān bhaginīḥ kanyā vidhavāścābibhrataḥ śaktimato dvādaśapaṇo daṇḍaḥ anyatra patitebhyaḥ anyatra mātuḥ //
ArthaŚ, 2, 7, 2.1 tatrādhikaraṇānāṃ saṃkhyāpracārasaṃjātāgram karmāntānāṃ dravyaprayogavṛddhikṣayavyayaprayāmavyājīyogasthānavetanaviṣṭipramāṇam ratnasāraphalgukupyānām arghaprativarṇakamānapratimānonmānāvamānabhāṇḍam deśagrāmajātikulasaṃghānāṃ dharmavyavahāracaritrasaṃsthānam rājopajīvināṃ pragrahapradeśabhogaparihārabhaktavetanalābham rājñaśca patnīputrāṇāṃ ratnabhūmilābhaṃ nirdeśotpātikapratīkāralābham mitrāmitrāṇāṃ ca saṃdhivigrahapradānādānaṃ nibandhapustakasthaṃ kārayet //
ArthaŚ, 2, 7, 29.1 tataḥ paraṃ kośapūrvam ahorūpaharaṃ dharmavyavahāracaritrasaṃsthānasaṃkalananirvartanānumānacāraprayogair avekṣeta //
ArthaŚ, 2, 8, 4.1 pratibandhaḥ prayogo vyavahāro 'vastāraḥ parihāpaṇam upabhogaḥ parivartanam apahāraśceti kośakṣayaḥ //
ArthaŚ, 2, 8, 8.1 paṇyavyavahāro vyavahāraḥ //
ArthaŚ, 2, 8, 8.1 paṇyavyavahāro vyavahāraḥ //
ArthaŚ, 2, 12, 19.1 kṛtabhāṇḍavyavahāram ekamukham atyayaṃ cānyatra kartṛkretṛvikretṝṇāṃ sthāpayet //
ArthaŚ, 2, 12, 23.1 lohādhyakṣas tāmrasīsatrapuvaikṛntakārakūṭavṛttakaṃsatālalohakarmāntān kārayet lohabhāṇḍavyavahāraṃ ca //
ArthaŚ, 2, 12, 27.1 khanyadhyakṣaḥ śaṅkhavajramaṇimuktāpravālakṣārakarmāntān kārayet paṇanavyavahāraṃ ca //
ArthaŚ, 2, 16, 4.1 svabhūmijānāṃ rājapaṇyānām ekamukhaṃ vyavahāraṃ sthāpayet parabhūmijānām anekamukham //
ArthaŚ, 2, 16, 20.1 tataḥ sārapādena sthalavyavahāram adhvanā kṣemeṇa prayojayet //
ArthaŚ, 2, 16, 25.1 nadīpathe ca vijñāya vyavahāraṃ caritrataḥ /
ArthaŚ, 2, 25, 1.1 surādhyakṣaḥ surākiṇvavyavahārān durge janapade skandhāvāre vā tajjātasurākiṇvavyavahāribhiḥ kārayed ekamukham anekamukhaṃ vā vikrayakrayavaśena vā //
ArthaŚ, 4, 7, 23.2 karma ca vyavahāraṃ ca tato mārgaṇam ācaret //
ArthaŚ, 4, 8, 28.1 tasyābhiśastāṅko lalāṭe syād vyavahārapatanāya steye śvā manuṣyavadhe kabandho gurutalpe bhagaṃ surāpāne madyadhvajaḥ //