Occurrences

Carakasaṃhitā
Mahābhārata
Amarakośa
Kātyāyanasmṛti
Kāvyālaṃkāra
Laṅkāvatārasūtra
Liṅgapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Amaraughaśāsana
Bhāgavatapurāṇa
Nibandhasaṃgraha
Rasādhyāyaṭīkā
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Haribhaktivilāsa
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā

Carakasaṃhitā
Ca, Vim., 8, 35.1 upanayo nigamanaṃ coktaṃ sthāpanāpratiṣṭhāpanāvyākhyāyām //
Mahābhārata
MBh, 12, 228, 27.2 tatrāvyaktamayīṃ vyākhyāṃ śṛṇu tvaṃ vistareṇa me /
MBh, 12, 239, 2.3 tat te 'haṃ sampravakṣyāmi tasya vyākhyām imāṃ śṛṇu //
Amarakośa
AKośa, 2, 413.1 mantravyākhyākṛdācārya ādeṣṭā tvadhvare vratī /
Kātyāyanasmṛti
KātySmṛ, 1, 174.2 vyākhyāgamyam asāraṃ ca nottaraṃ śasyate budhaiḥ //
KātySmṛ, 1, 175.2 vyākhyāgamyam asāraṃ ca nottaraṃ svārthasiddhaye //
Kāvyālaṃkāra
KāvyAl, 2, 20.1 kāvyānyapi yadīmāni vyākhyāgamyāni śāstravat /
Laṅkāvatārasūtra
LAS, 2, 91.1 yuktavyākhyā guruśiṣyaḥ sattvānāṃ citratā katham /
Liṅgapurāṇa
LiPur, 2, 24, 1.2 vyākhyāṃ pūjāvidhānasya pravadāmi samāsataḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 48.0 āṅ iti vyākhyāmaryādāyāṃ bhavati //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 111.0 atra ca pañcavidhabhaikṣābhidhāyakaṃ vākyaṃ caren mādhukarīm ityādy avirodhena vyākhyeyam //
Suśrutasaṃhitā
Su, Sū., 1, 39.3 saviṃśam adhyāyaśatamasya vyākhyā bhaviṣyati //
Viṣṇupurāṇa
ViPur, 6, 5, 81.2 nāmavyākhyām anantasya vāsudevasya tattvataḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 170.2 ṭīkā nirantaravyākhyā pañjikā padabhañjikā //
Amaraughaśāsana
AmarŚās, 1, 60.1 athādhāraṇakarmoditaśaṅkhinībhedavyavasthāvyākhyā gudameḍhrāntare trikoṇatridhāvartabhagamaṇḍalam ucyate tatra ādhāragranthaya ekadvitrayaś ceti ekadvitrayāṇāṃ madhye granthīnām upāntare catuṣpattraṃ padmam adhomukhaṃ tiṣṭhati tatra karṇikāmadhye mṛṇālasūtraparimāṇā śaṅkhāvartā tatra pravālāṅkurasannibhā dvitrināḍībhūtā kuṇḍalinī śaktiḥ caitanyabījamukhaṃ gatvā suptā //
Bhāgavatapurāṇa
BhāgPur, 11, 11, 1.2 baddho mukta iti vyākhyā guṇato me na vastutaḥ /
BhāgPur, 11, 12, 9.2 vyākhyāsvādhyāyasaṃnyāsaiḥ prāpnuyād yatnavān api //
Nibandhasaṃgraha
NiSaṃ zu Su, Utt., 1, 8.1, 8.0 doṣo vikārāścātra peśī sarvāṇyetāni ayugme pañcātmakasya śukraśoṇitaduṣṭiṃ suśrutavyākhyāyāṃ śiṣyabuddhivyākulatvahetutvādasmābhir agniveśabheḍajātūkarṇaparāśarahārītakṣārapāṇiproktāsu //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 166.2, 18.0 atha mūlagranthavyākhyā //
RAdhyṬ zu RAdhy, 478.2, 30.0 yadyapyasyāḥ samyagāmnāyaḥ sāṃprataṃ nopalabhyate tathāpi kiṃcidakṣarārthaṃ yuktyā kiṃcidguṭikāntarānubhavena kiṃcit tathāvidhaśrutayuktyanusāreṇa vyākhyā //
Rājanighaṇṭu
RājNigh, Gr., 10.2 kṣetrāvanīdharanadīnaratiryagādīn vyākhyāguṇair atisavistaram īritāni //
RājNigh, Pipp., 260.1 itthaṃ nānādravyasambhāranāmagrāmavyākhyātadguṇākhyānapūrvam /
RājNigh, 12, 155.1 itthaṃ gandhadravyakadambāhvayavīryavyākhyāvācoyuktiviviktojjvalasargam /
RājNigh, Siṃhādivarga, 188.1 itthaṃ nānātiryagākhyāprapañcavyākhyāpūrṇaṃ vargamenaṃ viditvā /
Tantrasāra
TantraS, Viṃśam āhnikam, 7.0 naimittikam jñānalābhaḥ śāstralābho gurutadvargagṛhāgamanaṃ tadīyajanmasaṃskāraprāyaṇadināni laukikotsavaḥ śāstravyākhyā ādimadhyāntā devatādarśanaṃ melakaṃ svapnājñā samayaniṣkṛtilābhaḥ ity etat naimittikaṃ viśeṣārcanakāraṇam //
TantraS, Viṃśam āhnikam, 51.0 atha vyākhyāvidhiḥ //
TantraS, Viṃśam āhnikam, 52.0 sarvaśāstrasampūrṇaṃ guruṃ vyākhyārtham abhyarthayeta so 'pi svaśiṣyāya paraśiṣyāyāpi vā samucitasaṃskārocitaṃ śāstraṃ vyācakṣīta adharaśāsanasthāyāpi karuṇāvaśāt īśvarecchāvaicitryodbhāvitaśaktipātasambhāvanābhāvitahṛdayo vyācakṣīta marmopadeśavarjam //
TantraS, Viṃśam āhnikam, 53.1 tatra nimnāsanasthitebhyaḥ tatparebhyo niyamitavāṅmanaḥkāyebhyo vyākhyā kriyamāṇā phalavatī bhavati prathamaṃ gandhādiliptāyāṃ bhuvi ullikhya saṃkalpya vā padmādhāraṃ caturaśraṃ padmatrayaṃ padmamadhye vāgīśīṃ vāmadakṣiṇayoḥ gaṇapatigurū ca pūjayet ādhārapadme vyākhyeyakalpadevatām //
TantraS, Viṃśam āhnikam, 54.0 tataḥ sāmānyārghapātrayogena cakraṃ tarpayet tato vyācakṣīta sūtravākyapaṭalagrantham pūrvāparāviruddhaṃ kurvan tantrāvṛttiprasaṅgasamuccayavikalpādiśāstranyāyaucityena pūrvaṃ pakṣaṃ samyak ghaṭayitvā samyak ca dūṣayan sādhyaṃ sādhayan tātparyavṛttiṃ pradarśayan paṭalāntaṃ vyācakṣīta nādhikam tatrāpi vastvante vastvante tarpaṇaṃ pūjanam iti yāvad vyākhyāsamāptiḥ //
TantraS, Viṃśam āhnikam, 56.0 iti vyākhyāvidhiḥ //
Tantrāloka
TĀ, 1, 173.1 tṛtīyārthe tasi vyākhyā vā vaiyadhikaraṇyataḥ /
TĀ, 1, 322.2 vyākhyāvidhiḥ śrutavidhirgurupūjāvidhistviyat //
TĀ, 26, 14.2 vyākhyādikaṃ ca tattasyādhikaṃ naimittikaṃ dhruvam //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 13.1, 16.0 tathā cānyad vyākhyāntaram āha kathanaṃ tāvat ṣaḍdarśanacaturāmnāyamelāpakramasamūheṣu pūjanakramoditaniyatāniyatadevatācakrāvalambanena sphurati //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 6.2 vyākhyābhāsarasaprakāśanam idaṃ tv asmin yadi prāpyate kvāpi kvāpi kaṇo guṇasya tadasau karṇe kṣaṇaṃ dhīyatām //
ĀVDīp zu Ca, Sū., 1, 1, 34.0 yadi vā adhyāyapratijñaivāstu tayaiva tantrapratijñāpyarthalabdhaiva na hy adhyāyas tantravyatiriktaḥ tenāvayavavyākhyāne tantrasyāpyavayavino vyākhyā bhavatyeva yathā aṅgulīgrahaṇena devadatto'pi gṛhīto bhavati //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 113.2, 2.0 vyākhyāyāmasyābhiprāyaḥ sakalaṃ svasvaparimitaṃ rasasuvarṇādikamekatra saṃmardya pacediti tātparyārthaḥ //
Haribhaktivilāsa
HBhVil, 1, 90.2 dīkṣāṃ vyākhyāṃ prabhutvaṃ ca guror agre vivarjayet //
Janmamaraṇavicāra
JanMVic, 1, 191.1 pūrtyā śuddhyā vyākhyayā saṃskṛtaḥ stāt pūrṇo granthaḥ śreyase sajjanānām //
Kokilasaṃdeśa
KokSam, 1, 79.2 vidvadvṛnde vivaditumanasyāgate yatra śaśvadvyākhyāśālāvalabhinilayas tiṣṭhate kīrasaṅghaḥ //
KokSam, 1, 80.1 śāstravyākhyā hariharakathā satkriyābhyāgatānām ālāpo vā yadi saha budhairākṣipedasya cetaḥ /
Mugdhāvabodhinī
MuA zu RHT, 2, 3.2, 8.0 sarvasaṃmatamidaṃ vyākhyānām //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 2.2 vyākhyā śrījayakṛṣṇadāsakathanānnāḍīparīkṣopari prītyai sadbhiṣajāṃ vidhīyata iyaṃ bhāṣāmayī śobhanā /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 38.2, 3.0 rājahastasya vistṛtavyākhyā gajapuṭavyākhyāyāṃ draṣṭavyā //
RRSBoṬ zu RRS, 10, 38.2, 3.0 rājahastasya vistṛtavyākhyā gajapuṭavyākhyāyāṃ draṣṭavyā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 41.2, 9.0 tatprakārastu dvitīyādhyāye'tra rasakasattvavidhivyākhyāyāṃ prakāśita eva //
RRSṬīkā zu RRS, 8, 64.2, 11.0 tanmūrchanaṃ hi vaṅgāhibhūjakañcukanāśanam iti pāṭhaṃ gṛhītveyaṃ vyākhyā //
RRSṬīkā zu RRS, 8, 87.2, 3.0 tatra bījasādhanavidhistu siddhabījalakṣaṇavyākhyāyāṃ prāgukta eva //
RRSṬīkā zu RRS, 8, 88.2, 9.0 sāraṇātailaṃ pañcamādhyāyavyākhyāyāṃ prāguktameva //