Occurrences

Baudhāyanagṛhyasūtra
Chāndogyopaniṣad
Gopathabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Vasiṣṭhadharmasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Yogasūtra
Śira'upaniṣad
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Maṇimāhātmya
Mukundamālā
Mātṛkābhedatantra
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Baudhāyanagṛhyasūtra
BaudhGS, 3, 5, 8.1 ādhayo vyādhayo grahā upasargāś cāhanyuḥ //
Chāndogyopaniṣad
ChU, 4, 10, 3.1 sa ha vyādhinā anaśituṃ dadhre /
Gopathabrāhmaṇa
GB, 2, 1, 19, 8.0 ṛtusaṃdhiṣu vai vyādhir jāyate //
Kauśikasūtra
KauśS, 4, 2, 5.0 yatrainaṃ vyādhir gṛhṇāti tatra titaupraśnau nidadhāti //
Kauṣītakibrāhmaṇa
KauṣB, 5, 1, 12.0 ṛtusaṃdhiṣu hi vyādhir jāyate //
Vasiṣṭhadharmasūtra
VasDhS, 30, 10.2 yāsau prāṇāntiko vyādhis tāṃ tṛṣṇāṃ tyajataḥ sukham iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 5, 6, 1.0 vyādhau samutthite //
Arthaśāstra
ArthaŚ, 1, 20, 10.1 pṛṣṭhataḥ kakṣyāvibhāge strīniveśo garbhavyādhisaṃsthā vṛkṣodakasthānaṃ ca //
ArthaŚ, 1, 20, 19.1 na caināḥ kulyāḥ paśyeyuḥ anyatra garbhavyādhisaṃsthābhyaḥ //
ArthaŚ, 2, 1, 36.1 paracakrāṭavīgrastaṃ vyādhidurbhikṣapīḍitam /
ArthaŚ, 2, 1, 37.2 stenavyālaviṣagrāhair vyādhibhiśca paśuvrajān //
ArthaŚ, 4, 3, 1.1 daivānyaṣṭau mahābhayāni agnir udakaṃ vyādhir durbhikṣaṃ mūṣikā vyālāḥ sarpā rakṣāṃsīti //
ArthaŚ, 4, 3, 13.1 vyādhibhayam aupaniṣadikaiḥ pratīkāraiḥ pratikuryuḥ auṣadhaiścikitsakāḥ śāntiprāyaścittair vā siddhatāpasāḥ //
ArthaŚ, 4, 3, 16.1 paśuvyādhimarake sthānārthanīrājanaṃ svadaivatapūjanaṃ ca kārayet //
Avadānaśataka
AvŚat, 14, 5.11 tato rājñā vyādhipraśamanārthaṃ candraḥ samyaksaṃbuddho 'dhīṣṭaḥ /
Aṣṭasāhasrikā
ASāh, 4, 1.48 sāṃnipātikenāpi vyādhinā duḥkhitasya śarīre sthāpyeta tasya tam api sāṃnipātikaṃ vyādhiṃ nigṛhṇīyāt na vivardhayet upaśamayet /
ASāh, 4, 1.48 sāṃnipātikenāpi vyādhinā duḥkhitasya śarīre sthāpyeta tasya tam api sāṃnipātikaṃ vyādhiṃ nigṛhṇīyāt na vivardhayet upaśamayet /
Buddhacarita
BCar, 1, 70.1 duḥkhārṇavādvyādhivikīrṇaphenājjarātaraṅgānmaraṇogravegāt /
BCar, 3, 40.1 athāparaṃ vyādhiparītadehaṃ ta eva devāḥ sasṛjurmanuṣyam /
BCar, 4, 57.2 tathā hṛṣṭā bhayaṃ tyaktvā jagati vyādhidharmiṇi //
BCar, 4, 59.1 jarāṃ vyādhiṃ ca mṛtyuṃ ca ko hi jānansacetanaḥ /
BCar, 4, 86.1 jarā vyādhiśca mṛtyuśca yadi na syādidaṃ trayam /
BCar, 4, 89.1 mṛtyuvyādhijarādharmā mṛtyuvyādhijarātmabhiḥ /
BCar, 4, 89.1 mṛtyuvyādhijarādharmā mṛtyuvyādhijarātmabhiḥ /
BCar, 4, 98.1 ahaṃ punarbhīruratīvaviklavo jarāvipadvyādhibhayaṃ vicintayan /
BCar, 5, 12.1 kṛpaṇaṃ bata yajjanaḥ svayaṃ sannavaśo vyādhijarāvināśadharmā /
BCar, 5, 14.1 iti tasya vipaśyato yathāvajjagato vyādhijarāvipattidoṣān /
BCar, 9, 31.2 jānannapi vyādhijarāvipadbhyo bhītastvagatyā svajanaṃ tyajāmi //
BCar, 11, 62.1 jarāyudho vyādhivikīrṇasāyako yadāntako vyādha ivāśivaḥ sthitaḥ /
Carakasaṃhitā
Ca, Sū., 1, 22.1 vyādhayo hi samutpannāḥ sarvaprāṇibhayaṃkarāḥ /
Ca, Sū., 1, 54.2 dvayāśrayāṇāṃ vyādhīnāṃ trividho hetusaṃgrahaḥ //
Ca, Sū., 1, 55.1 śarīraṃ sattvasaṃjñaṃ ca vyādhīnāmāśrayo mataḥ /
Ca, Sū., 1, 63.1 sādhanaṃ na tvasādhyānāṃ vyādhīnāmupadiśyate /
Ca, Sū., 2, 6.2 krimivyādhāvapasmāre ghrāṇanāśe pramohake //
Ca, Sū., 2, 8.1 upasthite śleṣmapitte vyādhāvāmāśayāśraye /
Ca, Sū., 4, 7.8 teṣāṃ yathāpūrvaṃ balādhikyam ataḥ kaṣāyakalpanā vyādhyāturabalāpekṣiṇī na tvevaṃ khalu sarvāṇi sarvatropayogīni bhavanti //
Ca, Sū., 5, 33.1 dhūmavaktrakapānasya vyādhayaḥ syuḥ śirogatāḥ /
Ca, Sū., 7, 44.1 tān doṣaliṅgairādiśya vyādhīn sādhyānupācaret /
Ca, Sū., 7, 44.2 vyādhihetupratidvaṃdvair mātrākālau vicārayan //
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 10, 6.1 idaṃ ca naḥ pratyakṣaṃ yadanātureṇa bheṣajenāturaṃ cikitsāmaḥ kṣāmamakṣāmeṇa kṛśaṃ ca durbalamāpyāyayāmaḥ sthūlaṃ medasvinamapatarpayāmaḥ śītenoṣṇābhibhūtamupacarāmaḥ śītābhibhūtamuṣṇena nyūnān dhātūn pūrayāmaḥ vyatiriktān hrāsayāmaḥ vyādhīn mūlaviparyayeṇopacarantaḥ samyak prakṛtau sthāpayāmaḥ teṣāṃ nastathā kurvatāmayaṃ bheṣajasamudāyaḥ kāntatamo bhavati //
Ca, Sū., 10, 20.2 durbalasya susaṃvṛddhaṃ vyādhiṃ sāriṣṭameva ca //
Ca, Sū., 10, 24.1 caturvidhavikalpāśca vyādhayaḥ svasvalakṣaṇāḥ /
Ca, Sū., 11, 24.2 yuktiyuktā catuṣpādasaṃpad vyādhinibarhaṇī //
Ca, Sū., 11, 46.0 tatra buddhimatā mānasavyādhiparītenāpi satā buddhyā hitāhitam avekṣyāvekṣya dharmārthakāmānām ahitānām anupasevane hitānāṃ copasevane prayatitavyaṃ na hyantareṇa loke trayametanmānasaṃ kiṃcin niṣpadyate sukhaṃ vā duḥkhaṃ vā tasmādetaccānuṣṭheyaṃ tadvidyānāṃ copasevane prayatitavyam ātmadeśakulakālabalaśaktijñāne yathāvacceti //
Ca, Sū., 11, 55.2 tatrāntaḥparimārjanaṃ yadantaḥśarīramanupraviśyauṣadham āhārajātavyādhīn pramārṣṭi yatpunar bahiḥsparśam āśrityābhyaṅgasvedapradehapariṣekonmardanādyair āmayān pramārṣṭi tadbahiḥparimārjanaṃ śastrapraṇidhānaṃ punaś chedanabhedanavyadhanadāraṇalekhanotpāṭanapracchanasīvanaiṣaṇakṣārajalaukasaś ceti //
Ca, Sū., 11, 59.2 pīḍitastu matiṃ paścāt kurute vyādhinigrahe //
Ca, Sū., 11, 61.1 tathāvidhaṃ ca kaḥ śakto durbalaṃ vyādhipīḍitam /
Ca, Sū., 13, 28.2 okartuvyādhipuruṣān prayojyā jānatā bhavet //
Ca, Sū., 13, 44.2 vātavyādhibhirāviṣṭā vātaprakṛtayaśca ye //
Ca, Sū., 13, 77.2 prati prati vyādhibalaṃ buddhvā sraṃsanameva ca //
Ca, Sū., 14, 7.1 vyādhau śīte śarīre ca mahān svedo mahābale /
Ca, Sū., 15, 8.1 tatastaṃ puruṣaṃ yathoktābhyāṃ snehasvedābhyāṃ yathārhamupapādayet taṃ cedasminnantare mānasaḥ śārīro vā vyādhiḥ kaścittīvrataraḥ sahasābhyāgacchet tameva tāvadasyopāvartayituṃ yateta tatastamupāvartya tāvantamevainaṃ kālaṃ tathāvidhenaiva karmaṇopācaret //
Ca, Sū., 16, 5.1 daurbalyaṃ lāghavaṃ glānivyādhīnāmaṇutā ruciḥ /
Ca, Sū., 16, 17.2 vyādhayaścopaśāmyanti prakṛtiścānuvartate //
Ca, Sū., 17, 6.2 vyādhīnāṃ dvyadhikā ṣaṣṭirdoṣamānavikalpajā //
Ca, Sū., 17, 42.2 pṛthak trayaśca tairvṛddhairvyādhayaḥ pañcaviṃśatiḥ //
Ca, Sū., 18, 38.1 sādhyāścāpyapare santi vyādhayo mṛdusaṃmatāḥ /
Ca, Sū., 18, 39.1 asādhyāścāpare santi vyādhayo yāpyasaṃjñitāḥ /
Ca, Sū., 18, 41.1 sādhyāścaivāpyasādhyāśca vyādhayo dvividhāḥ smṛtāḥ /
Ca, Sū., 21, 17.2 yadyubhau vyādhirāgacchet sthūlamevātipīḍayet //
Ca, Sū., 21, 58.2 āgantukī vyādhyanuvartinī ca rātrisvabhāvaprabhavā ca nidrā //
Ca, Sū., 21, 59.2 tamobhavāmāhuraghasya mūlaṃ śeṣāḥ punarvyādhiṣu nirdiśanti //
Ca, Sū., 22, 27.1 śoṣārśograhaṇīdoṣairvyādhibhiḥ karśitāśca ye /
Ca, Sū., 22, 30.1 abhiṣyaṇṇā mahādoṣā marmasthā vyādhayaśca ye /
Ca, Sū., 23, 13.2 saṃtarpaṇakṛtaiḥ sarvairvyādhibhiḥ sampramucyate //
Ca, Sū., 24, 26.2 pratihatyāvatiṣṭhante jāyante vyādhayastadā //
Ca, Sū., 25, 10.2 yojayedvyādhibhirduḥkhairduḥkhadveṣī kadācana //
Ca, Sū., 25, 13.1 rasajāni tu bhūtāni vyādhayaśca pṛthagvidhāḥ /
Ca, Sū., 25, 21.1 bhāvahetuḥ svabhāvastu vyādhīnāṃ puruṣasya ca /
Ca, Sū., 25, 29.2 teṣāmeva vipadvyādhīnvividhānsamudīrayet //
Ca, Sū., 25, 31.1 tamuvāca bhagavānātreyaḥ hitāhāropayoga eka eva puruṣavṛddhikaro bhavati ahitāhāropayogaḥ punarvyādhinimittamiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 43.2 prādhānyataśca nirdiṣṭaṃ yadvyādhiharamuttamam //
Ca, Sū., 26, 83.0 tanniśamyātreyavacanamanu bhadrakāpyo 'gniveśam uvāca sarvāneva matsyān payasā sahābhyavahared anyatraikasmāc cilicimāt sa punaḥ śakalī lohitanayanaḥ sarvato lohitarājī rohitākāraḥ prāyo bhūmau carati taṃ cet payasā sahābhyavaharenniḥsaṃśayaṃ śoṇitajānāṃ vibandhajānāṃ ca vyādhīnāmanyatamamathavā maraṇaṃ prāpnuyāditi //
Ca, Sū., 26, 84.1 neti bhagavānātreyaḥ sarvāneva matsyānna payasā sahābhyavahared viśeṣatastu cilicimaṃ sa hi mahābhiṣyanditvāt sthūlalakṣaṇatarān etān vyādhīn upajanayatyāmaviṣam udīrayati ca /
Ca, Sū., 26, 84.5 na jātukaśākaṃ na nikucaṃ pakvaṃ madhupayobhyāṃ sahopayojyam etaddhi maraṇāyāthavā balavarṇatejovīryoparodhāyālaghuvyādhaye ṣāṇḍhyāya ceti /
Ca, Sū., 26, 104.1 eṣāṃ khalvapareṣāṃ ca vairodhikanimittānāṃ vyādhīnāmime bhāvāḥ pratikārā bhavanti /
Ca, Sū., 26, 113.1 vairodhikanimittānāṃ vyādhīnāmauṣadhaṃ ca yat /
Ca, Sū., 28, 5.4 aśitapītalīḍhakhāditaprabhavāścāsmiñśarīre vyādhayo bhavanti /
Ca, Sū., 28, 7.1 tamuvāca bhagavānātreyo na hitāhāropayoginām agniveśa tannimittā vyādhayo jāyante na ca kevalaṃ hitāhāropayogādeva sarvavyādhibhayam atikrāntaṃ bhavati santi hy ṛte 'pyahitāhāropayogād anyā rogaprakṛtayaḥ tadyathā kālaviparyayaḥ prajñāparādhaḥ śabdasparśarūparasagandhāścāsātmyā iti /
Ca, Sū., 28, 7.1 tamuvāca bhagavānātreyo na hitāhāropayoginām agniveśa tannimittā vyādhayo jāyante na ca kevalaṃ hitāhāropayogādeva sarvavyādhibhayam atikrāntaṃ bhavati santi hy ṛte 'pyahitāhāropayogād anyā rogaprakṛtayaḥ tadyathā kālaviparyayaḥ prajñāparādhaḥ śabdasparśarūparasagandhāścāsātmyā iti /
Ca, Sū., 28, 7.4 na hi sarvāṇyapathyāni tulyadoṣāṇi na ca sarve doṣāstulyabalā na ca sarvāṇi śarīrāṇi vyādhikṣamatve samarthāni bhavanti /
Ca, Sū., 28, 7.7 śarīrāṇi cātisthūlānyatikṛśāny aniviṣṭamāṃsaśoṇitāsthīni durbalāny asātmyāhāropacitāny alpāhārāṇy alpasattvāni ca bhavantyavyādhisahāni viparītāni punarvyādhisahāni /
Ca, Sū., 28, 7.8 ebhyaś caivāpathyāhāradoṣaśarīraviśeṣebhyo vyādhayo mṛdavo dāruṇāḥ kṣiprasamutthāścirakāriṇaśca bhavanti /
Ca, Sū., 28, 7.9 eva vātapittaśleṣmāṇaḥ sthānaviśeṣe prakupitā vyādhiviśeṣān abhinivartayantyagniveśa //
Ca, Sū., 28, 8.0 tatra rasādiṣu sthāneṣu prakupitānāṃ doṣāṇāṃ yasmin sthāne ye ye vyādhayaḥ sambhavanti tāṃs tān yathāvad anuvyākhyāsyāmaḥ //
Ca, Sū., 28, 27.1 asthyāśrayāṇāṃ vyādhīnāṃ pañcakarmāṇi bheṣajam /
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Ca, Sū., 30, 32.2 sa cārthaḥ prakaraṇairvibhāvyamāno bhūya eva śarīravṛttihetuvyādhikarmakāryakālakartṛkaraṇavidhiviniścayād daśaprakaraṇaḥ tāni ca prakaraṇāni kevalenopadekṣyante tantreṇa //
Ca, Nid., 1, 4.0 atastrividhā vyādhayaḥ prādurbhavanti āgneyāḥ saumyāḥ vāyavyāśca dvividhāścāpare rājasāḥ tāmasāśca //
Ca, Nid., 1, 5.0 tatra vyādhir āmayo gada ātaṅko yakṣmā jvaro vikāro roga ityanarthāntaram //
Ca, Nid., 1, 8.0 pūrvarūpaṃ prāgutpatti lakṣaṇaṃ vyādheḥ //
Ca, Nid., 1, 10.0 upaśayaḥ punarhetuvyādhiviparītānāṃ viparītārthakāriṇāṃ cauṣadhāhāravihārāṇām upayogaḥ sukhānubandhaḥ //
Ca, Nid., 1, 11.0 saṃprāptir jātir āgatir ityanarthāntaraṃ vyādheḥ //
Ca, Nid., 1, 12.5 vidhirnāma dvividhā vyādhayo nijāgantubhedena trividhāstridoṣabhedena caturvidhāḥ sādhyāsādhyamṛdudāruṇabhedena /
Ca, Nid., 1, 12.7 balakālaviśeṣaḥ punar vyādhīnām ṛtvahorātrāhārakālavidhiviniyato bhavati //
Ca, Nid., 1, 13.0 tasmād vyādhīn bhiṣaganupahatasattvabuddhir hetvādibhir bhāvair yathāvad anubudhyeta //
Ca, Nid., 1, 15.1 tatra prathamata eva tāvadādyāṃl lobhābhidrohakopaprabhavān aṣṭau vyādhīnnidānapūrveṇa krameṇa vyākhyāsyāmaḥ tathā sūtrasaṃgrahamātraṃ cikitsāyāḥ /
Ca, Nid., 1, 35.1 jvarastu khalu maheśvarakopaprabhavaḥ sarvaprāṇabhṛtāṃ prāṇaharo dehendriyamanastāpakaraḥ prajñābalavarṇaharṣotsāhahrāsakaraḥ śramaklamamohāhāroparodhasaṃjananaḥ jvarayati śarīrāṇīti jvaraḥ nānye vyādhayastathā dāruṇā bahūpadravā duścikitsyāśca yathāyam /
Ca, Nid., 1, 42.3 gadalakṣaṇaparyāyān vyādheḥ pañcavidhaṃ graham //
Ca, Nid., 4, 53.2 heturvyādhiviśeṣāṇāṃ pramehāṇāṃ ca kāraṇam /
Ca, Nid., 6, 15.2 balavānupacito hi sahatvādvyādhyauṣadhabalasya kāmaṃ subahuliṅgo 'pyalpaliṅga eva mantavyaḥ //
Ca, Nid., 6, 16.1 durbalaṃ tvatikṣīṇabalamāṃsaśoṇitamalpaliṅgamajātāriṣṭamapi bahuliṅgaṃ jātāriṣṭaṃ ca vidyāt asahatvād vyādhyauṣadhabalasya taṃ parivarjayet kṣaṇenaiva hi prādurbhavantyariṣṭāni animittaścāriṣṭaprādurbhāva iti //
Ca, Nid., 7, 4.1 tatra doṣanimittāś catvāraḥ puruṣāṇām evaṃvidhānāṃ kṣipram abhinirvartante tadyathā bhīrūṇām upakliṣṭasattvānām utsannadoṣāṇāṃ samalavikṛtopahitāny anucitāny āhārajātāni vaiṣamyayuktenopayogavidhinopayuñjānānāṃ tantraprayogam api viṣamam ācaratām anyāś ca śarīraceṣṭā viṣamāḥ samācaratām atyupakṣīṇadehānāṃ vyādhivegasamudbhramitānām upahatamanasāṃ vā kāmakrodhalobhaharṣabhayamohāyāsaśokacintodvegādibhir bhūyo 'bhighātābhyāhatānāṃ vā manasy upahate buddhau ca pracalitāyām abhyudīrṇā doṣāḥ prakupitā hṛdayam upasṛtya manovahāni srotāṃsy āvṛtya janayanty unmādam //
Ca, Nid., 7, 6.1 tasyemāni pūrvarūpāṇi tadyathā śirasaḥ śūnyatā cakṣuṣor ākulatā svanaḥ karṇayoḥ ucchvāsasyādhikyam āsyasaṃsravaṇam anannābhilāṣārocakāvipākāḥ hṛdgrahaḥ dhyānāyāsasammohodvegāś cāsthāne satataṃ lomaharṣaḥ jvaraś cābhīkṣṇam unmattacittatvam udarditvam arditākṛtikaraṇaṃ ca vyādheḥ svapne cābhīkṣṇaṃ darśanaṃ bhrāntacalitānavasthitānāṃ rūpāṇām apraśastānāṃ ca tilapīḍakacakrādhirohaṇaṃ vātakuṇḍalikābhiś conmathanaṃ nimajjanaṃ ca kaluṣāṇām ambhasām āvarte cakṣuṣoś cāpasarpaṇam iti //
Ca, Nid., 7, 21.1 prajñāparādhāt sambhūte vyādhau karmaja ātmanaḥ /
Ca, Nid., 8, 22.1 evaṃ kṛcchratamā nṝṇāṃ dṛśyante vyādhisaṅkarāḥ /
Ca, Nid., 8, 23.1 prayogaḥ śamayedvyādhiṃ yo 'yamanyamudīrayet /
Ca, Nid., 8, 24.2 vyādherekasya cāneko bahūnāṃ bahavo 'pi ca //
Ca, Nid., 8, 26.2 rūkṣādibhirjvarādyāśca vyādhayaḥ sambhavanti hi //
Ca, Nid., 8, 27.2 bahūnyekasya ca vyādherbahūnāṃ syurbahūni ca //
Ca, Nid., 8, 30.2 vyādherekasya cānekā bahūnāṃ bahvya eva ca //
Ca, Nid., 8, 31.1 śāntirāmāśayotthānāṃ vyādhīnāṃ laṅghanakriyā /
Ca, Nid., 8, 34.1 yāti nāśeṣatāṃ vyādhirasādhyo yāpyasaṃjñitaḥ /
Ca, Nid., 8, 37.1 vyādhyavasthāviśeṣān hi jñātvā jñātvā vicakṣaṇaḥ /
Ca, Nid., 8, 40.1 jñānārthaṃ yāni coktāni vyādhiliṅgāni saṃgrahe /
Ca, Nid., 8, 40.2 vyādhayaste tadātve tu liṅgānīṣṭāni nāmayāḥ //
Ca, Nid., 8, 44.1 hetuparyāyanāmāni vyādhīnāṃ lakṣaṇasya ca /
Ca, Vim., 1, 3.1 iha khalu vyādhīnāṃ nimittapūrvarūparūpopaśayasaṃkhyāprādhānyavidhivikalpabalakālaviśeṣān anupraviśyānantaraṃ doṣabheṣajadeśakālabalaśarīrasārāhārasātmyasattvaprakṛtivayasāṃ mānam avahitamanasā yathāvaj jñeyaṃ bhavati bhiṣajā doṣādimānajñānāyattatvāt kriyāyāḥ /
Ca, Vim., 1, 3.2 na hy amānajño doṣādīnāṃ bhiṣag vyādhinigrahasamartho bhavati /
Ca, Vim., 2, 13.5 āmapradoṣajānāṃ punarvikārāṇām apatarpaṇenaivoparamo bhavati sati tvanubandhe kṛtāpatarpaṇānāṃ vyādhīnāṃ nigrahe nimittaviparītam apāsyauṣadham ātaṅkaviparītam evāvacārayed yathāsvam /
Ca, Vim., 2, 13.6 sarvavikārāṇām api ca nigrahe hetuvyādhiviparītam auṣadhamicchanti kuśalāḥ tadarthakāri vā /
Ca, Vim., 3, 5.0 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca uddhṛtāni khalu bhagavan bhaiṣajyāni samyagvihitāni samyagavacāritāni ca api tu khalu janapadoddhvaṃsanam ekenaiva vyādhinā yugapad asamānaprakṛtyāhāradehabalasātmyasattvavayasāṃ manuṣyāṇāṃ kasmādbhavatīti //
Ca, Vim., 3, 6.1 tamuvāca bhagavānātreyaḥ evam asāmānyāvatām apyebhir agniveśa prakṛtyādibhir bhāvair manuṣyāṇāṃ ye'nye bhāvāḥ sāmānyāstadvaiguṇyāt samānakālāḥ samānaliṅgāśca vyādhayo 'bhinirvartamānā janapadam uddhvaṃsayanti /
Ca, Vim., 3, 24.9 tatastāni prajāśarīrāṇi hīyamānaguṇapādair āhāravihārair ayathāpūrvam upaṣṭabhyamānānyagnimārutaparītāni prāgvyādhibhir jvarādibhir ākrāntāni /
Ca, Vim., 3, 42.0 evamitareṣāmapi vyādhīnāṃ nidānaviparītaṃ bheṣajaṃ bhavati yathāpatarpaṇanimittānāṃ vyādhīnāṃ nāntareṇa pūraṇamasti śāntiḥ tathā pūraṇanimittānāṃ vyādhīnāṃ nāntareṇāpatarpaṇam //
Ca, Vim., 3, 42.0 evamitareṣāmapi vyādhīnāṃ nidānaviparītaṃ bheṣajaṃ bhavati yathāpatarpaṇanimittānāṃ vyādhīnāṃ nāntareṇa pūraṇamasti śāntiḥ tathā pūraṇanimittānāṃ vyādhīnāṃ nāntareṇāpatarpaṇam //
Ca, Vim., 3, 42.0 evamitareṣāmapi vyādhīnāṃ nidānaviparītaṃ bheṣajaṃ bhavati yathāpatarpaṇanimittānāṃ vyādhīnāṃ nāntareṇa pūraṇamasti śāntiḥ tathā pūraṇanimittānāṃ vyādhīnāṃ nāntareṇāpatarpaṇam //
Ca, Vim., 4, 8.2 tadyathāgnijaraṇaśaktyā parīkṣeta balaṃ vyāyāmaśaktyā śrotrādīni śabdādyarthagrahaṇena mano'rthāvyabhicaraṇena vijñānaṃ vyavasāyena rajaḥ saṅgena mohamavijñānena krodhamabhidroheṇa śokaṃ dainyena harṣamāmodena prītiṃ toṣeṇa bhayaṃ viṣādena dhairyamaviṣādena vīryamutthānena avasthānamavibhrameṇa śraddhāmabhiprāyeṇa medhāṃ grahaṇena saṃjñāṃ nāmagrahaṇena smṛtiṃ smaraṇena hriyamapatrapaṇena śīlamanuśīlanena dveṣaṃ pratiṣedhena upadhimanubandhena dhṛtim alaulyena vaśyatāṃ vidheyatayā vayobhaktisātmyavyādhisamutthānāni kāladeśopaśayavedanāviśeṣeṇa gūḍhaliṅgaṃ vyādhimupaśayānupaśayābhyāṃ doṣapramāṇaviśeṣam apacāraviśeṣeṇa āyuṣaḥ kṣayamariṣṭaiḥ upasthitaśreyastvaṃ kalyāṇābhiniveśena amalaṃ sattvamavikāreṇa grahaṇyāstu mṛdudāruṇatvaṃ svapnadarśanamabhiprāyaṃ dviṣṭeṣṭasukhaduḥkhāni cāturaparipraśnenaiva vidyāditi //
Ca, Vim., 4, 8.2 tadyathāgnijaraṇaśaktyā parīkṣeta balaṃ vyāyāmaśaktyā śrotrādīni śabdādyarthagrahaṇena mano'rthāvyabhicaraṇena vijñānaṃ vyavasāyena rajaḥ saṅgena mohamavijñānena krodhamabhidroheṇa śokaṃ dainyena harṣamāmodena prītiṃ toṣeṇa bhayaṃ viṣādena dhairyamaviṣādena vīryamutthānena avasthānamavibhrameṇa śraddhāmabhiprāyeṇa medhāṃ grahaṇena saṃjñāṃ nāmagrahaṇena smṛtiṃ smaraṇena hriyamapatrapaṇena śīlamanuśīlanena dveṣaṃ pratiṣedhena upadhimanubandhena dhṛtim alaulyena vaśyatāṃ vidheyatayā vayobhaktisātmyavyādhisamutthānāni kāladeśopaśayavedanāviśeṣeṇa gūḍhaliṅgaṃ vyādhimupaśayānupaśayābhyāṃ doṣapramāṇaviśeṣam apacāraviśeṣeṇa āyuṣaḥ kṣayamariṣṭaiḥ upasthitaśreyastvaṃ kalyāṇābhiniveśena amalaṃ sattvamavikāreṇa grahaṇyāstu mṛdudāruṇatvaṃ svapnadarśanamabhiprāyaṃ dviṣṭeṣṭasukhaduḥkhāni cāturaparipraśnenaiva vidyāditi //
Ca, Vim., 4, 9.2 anumānena ca vyādhīn samyagvidyādvicakṣaṇaḥ //
Ca, Vim., 6, 4.5 samāno hi rogaśabdo doṣeṣu ca vyādhiṣu ca doṣā hyapi rogaśabdamātaṅkaśabdaṃ yakṣmaśabdaṃ doṣaprakṛtiśabdaṃ vikāraśabdaṃ ca labhante vyādhayaśca rogaśabdam ātaṅkaśabdaṃ yakṣmaśabdaṃ doṣaprakṛtiśabdaṃ vikāraśabdaṃ ca labhante /
Ca, Vim., 6, 4.5 samāno hi rogaśabdo doṣeṣu ca vyādhiṣu ca doṣā hyapi rogaśabdamātaṅkaśabdaṃ yakṣmaśabdaṃ doṣaprakṛtiśabdaṃ vikāraśabdaṃ ca labhante vyādhayaśca rogaśabdam ātaṅkaśabdaṃ yakṣmaśabdaṃ doṣaprakṛtiśabdaṃ vikāraśabdaṃ ca labhante /
Ca, Vim., 6, 4.6 tatra doṣeṣu caiva vyādhiṣu ca rogaśabdaḥ samānaḥ śeṣeṣu tu viśeṣavān //
Ca, Vim., 6, 5.1 tatra vyādhayo'parisaṃkhyeyā bhavanti atibahutvāt doṣāstu khalu parisaṃkhyeyā bhavanti anatibahutvāt tasmādyathācitraṃ vikārānudāharaṇārtham anavaśeṣeṇa ca doṣān vyākhyāsyāmaḥ /
Ca, Vim., 6, 11.4 evameṣa saṃjñāprakṛto bhiṣajāṃ doṣeṣu vyādhiṣu ca nānāprakṛtiviśeṣavyūhaḥ //
Ca, Vim., 7, 3.3 tayorakuśalāḥ kevalaṃ cakṣuṣaiva rūpaṃ dṛṣṭvādhyavasyanto vyādhigurulāghave vipratipadyante //
Ca, Vim., 7, 5.2 sattvādīnāṃ vikalpena vyādhirūpamathāture /
Ca, Vim., 7, 5.3 dṛṣṭvā vipratipadyante bālā vyādhibalābale //
Ca, Vim., 7, 32.2 śiṣyasambodhanārthāya vyādhipraśamanāya ca //
Ca, Vim., 8, 36.2 yathā hetusadharmāṇo vikārāḥ śītakasya hi vyādherhetubhiḥ sādharmyaṃ himaśiśiravātasaṃsparśāḥ iti bruvataḥ paro brūyāddhetuvidharmāṇo vikārāḥ yathā śarīrāvayavānāṃ dāhauṣṇyakothaprapacane hetuvaidharmyaṃ himaśiśiravātasaṃsparśā iti /
Ca, Vim., 8, 37.3 tatra sarvatantrasiddhānto nāma tasmiṃstasmin sarvasmiṃstantre tattat prasiddhaṃ yathā santi nidānāni santi vyādhayaḥ santi siddhyupāyāḥ sādhyānāmiti /
Ca, Vim., 8, 38.4 satyo nāma yathārthabhūtaḥ santyāyurvedopadeśāḥ santi siddhyupāyāḥ sādhyānāṃ vyādhīnāṃ santyārambhaphalānīti /
Ca, Vim., 8, 45.1 atha savyabhicāraṃ savyabhicāraṃ nāma yadvyabhicaraṇaṃ yathā bhaved idamauṣadham asmin vyādhau yaugikamathavā neti //
Ca, Vim., 8, 47.1 atha vyavasāyaḥ vyavasāyo nāma niścayaḥ yathā vātika evāyaṃ vyādhiḥ idamevāsya bheṣajaṃ ceti //
Ca, Vim., 8, 48.1 athārthaprāptir arthaprāptirnāma yatraikenārthenoktenāparasyārthasyānuktasyāpi siddhiḥ yathā nāyaṃ saṃtarpaṇasādhyo vyādhirityukte bhavatyarthaprāptiḥ apatarpaṇasādhyo 'yamiti nānena divā bhoktavyamityukte bhavatyarthaprāptiḥniśi bhoktavyamiti //
Ca, Vim., 8, 49.1 atha saṃbhavaḥ yo yataḥ sambhavati sa tasya saṃbhavaḥ yathā ṣaḍdhātavo garbhasya vyādherahitaṃ hitamārogyasyeti //
Ca, Vim., 8, 50.2 sāmānyato vyāhṛteṣvartheṣu vā viśeṣagrahaṇārthaṃ yadvākyaṃ tadapyanuyojyaṃ yathā saṃśodhanasādhyo 'yaṃ vyādhiḥ ityukte kiṃ vamanasādhyo 'yaṃ kiṃvā virecanasādhyaḥ ityanuyujyate //
Ca, Vim., 8, 56.4 sāmānyacchalaṃ nāma yathā vyādhipraśamanāyauṣadhamityukte paro brūyāt sat satpraśamanāyeti kiṃ nu bhavānāha san hi rogaḥ sadauṣadhaṃ yadi ca sat satpraśamanāya bhavati tatra sat kāsaḥ sat kṣayaḥ satsāmānyāt kāsaste kṣayapraśamanāya bhaviṣyatīti /
Ca, Vim., 8, 87.9 tasyāpīyaṃ parīkṣā idam evaṃprakṛtyaivaṃguṇam evaṃprabhāvam asmin deśe jātamasminnṛtāvevaṃ gṛhītamevaṃ nihitamevamupaskṛtamanayā ca mātrayā yuktamasmin vyādhāvevaṃvidhasya puruṣasyaivatāvantaṃ doṣamapakarṣatyupaśamayati vā yadanyadapi caivaṃvidhaṃ bheṣajaṃ bhavettaccānena viśeṣeṇa yuktamiti //
Ca, Vim., 8, 93.3 tad yathāyaṃ kasmin bhūmideśe jātaḥ saṃvṛddho vyādhito vā tasmiṃśca bhūmideśe manuṣyāṇāmidamāhārajātam idaṃ vihārajātam idamācārajātam etāvacca balam evaṃvidhaṃ sattvam evaṃvidhaṃ sātmyam evaṃvidho doṣaḥ bhaktiriyam ime vyādhayaḥ hitamidam ahitamidamiti prāyograhaṇena /
Ca, Vim., 8, 94.6 tathā balavati balavadvyādhiparigate svalpabalam auṣadham aparīkṣakaprayuktam asādhakam eva bhavati /
Ca, Vim., 8, 101.2 tatra vikāraṃ hetudoṣadūṣyaprakṛtideśakālabalaviśeṣair liṅgataśca parīkṣeta na hyantareṇa hetvādīnāṃ balaviśeṣaṃ vyādhibalaviśeṣopalabdhiḥ /
Ca, Vim., 8, 101.3 yasya hi vyādherdoṣadūṣyaprakṛtideśakālabalasāmyaṃ bhavati mahacca hetuliṅgabalaṃ sa vyādhirbalavān bhavati tadviparyayāccālpabalaḥ madhyabalastu doṣadūṣyādīnām anyatamasāmānyāddhetuliṅgamadhyabalatvāccopalabhyate //
Ca, Vim., 8, 101.3 yasya hi vyādherdoṣadūṣyaprakṛtideśakālabalasāmyaṃ bhavati mahacca hetuliṅgabalaṃ sa vyādhirbalavān bhavati tadviparyayāccālpabalaḥ madhyabalastu doṣadūṣyādīnām anyatamasāmānyāddhetuliṅgamadhyabalatvāccopalabhyate //
Ca, Vim., 8, 134.2 santi hi vyādhayaḥ śāstreṣūtsargāpavādairupakramaṃ prati nirdiṣṭāḥ /
Ca, Śār., 1, 108.2 prajñāparādhaṃ taṃ śiṣṭā bruvate vyādhikāraṇam //
Ca, Śār., 1, 110.1 nirdiṣṭā kālasaṃprāptirvyādhīnāṃ vyādhisaṃgrahe /
Ca, Śār., 1, 110.1 nirdiṣṭā kālasaṃprāptirvyādhīnāṃ vyādhisaṃgrahe /
Ca, Śār., 1, 128.1 mithyātihīnayogebhyo yo vyādhirupajāyate /
Ca, Śār., 1, 128.2 śabdādīnāṃ sa vijñeyo vyādhir aindriyako budhaiḥ //
Ca, Śār., 3, 13.1 asti khalu sattvamaupapādukaṃ yajjīvaṃ spṛkśarīreṇābhisaṃbadhnāti yasminnapagamanapuraskṛte śīlamasya vyāvartate bhaktir viparyasyate sarvendriyāṇyupatapyante balaṃ hīyate vyādhaya āpyāyyante yasmāddhīnaḥ prāṇāñjahāti yad indriyāṇām abhigrāhakaṃ ca mana ityabhidhīyate tattrividham ākhyāyate śuddhaṃ rājasaṃ tāmasamiti /
Ca, Śār., 6, 28.8 yasya ceṣṭaṃ yo yadā mriyate sa tasya mṛtyukāla iti tasya sarve bhāvā yathāsvaṃ niyatakālā bhaviṣyanti tacca nopapadyate pratyakṣaṃ hyakālāhāravacanakarmaṇāṃ phalamaniṣṭaṃ viparyaye ceṣṭaṃ pratyakṣataścopalabhyate khalu kālākālavyaktistāsu tāsvavasthāsu taṃ tamartham abhisamīkṣya tadyathā kālo'yamasya vyādherāhārasyauṣadhasya pratikarmaṇo visargasya akālo veti /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Śār., 8, 22.1 vyādhīṃścāsyā mṛdumadhuraśiśirasukhasukumāraprāyair auṣadhāhāropacārair upacaret na cāsyā vamanavirecanaśirovirecanāni prayojayet na raktamavasecayet sarvakālaṃ ca nāsthāpanamanuvāsanaṃ vā kuryād anyatrātyayikād vyādheḥ /
Ca, Śār., 8, 22.1 vyādhīṃścāsyā mṛdumadhuraśiśirasukhasukumāraprāyair auṣadhāhāropacārair upacaret na cāsyā vamanavirecanaśirovirecanāni prayojayet na raktamavasecayet sarvakālaṃ ca nāsthāpanamanuvāsanaṃ vā kuryād anyatrātyayikād vyādheḥ /
Ca, Śār., 8, 49.0 tasyāstu khalu yo vyādhirutpadyate sa kṛcchrasādhyo bhavatyasādhyo vā garbhavṛddhikṣayitaśithilasarvadhātutvāt pravāhaṇavedanākledanaraktaniḥsrutiviśeṣaśūnyaśarīratvācca tasmāttāṃ yathoktena vidhinopacaret bhautikajīvanīyabṛṃhaṇīyamadhuravātaharasiddhair abhyaṅgotsādanapariṣekāvagāhanānnapānavidhibhir viśeṣataś copacaret viśeṣato hi śūnyaśarīrāḥ striyaḥ prajātā bhavanti //
Ca, Indr., 1, 3.0 iha khalu varṇaśca svaraśca gandhaśca rasaśca sparśaśca cakṣuśca śrotraṃ ca ghrāṇaṃ ca rasanaṃ ca sparśanaṃ ca sattvaṃ ca bhaktiśca śaucaṃ ca śīlaṃ cācāraśca smṛtiścākṛtiśca prakṛtiśca vikṛtiśca balaṃ ca glāniśca medhā ca harṣaśca raukṣyaṃ ca snehaśca tandrā cārambhaśca gauravaṃ ca lāghavaṃ ca guṇāścāhāraśca vihāraścāhārapariṇāmaścopāyaś cāpāyaśca vyādhiśca vyādhipūrvarūpaṃ ca vedanāścopadravāśca chāyā ca praticchāyā ca svapnadarśanaṃ ca dūtādhikāraśca pathi cautpātikaṃ cāturakule bhāvāvasthāntarāṇi ca bheṣajasaṃvṛttiśca bheṣajavikārayuktiśceti parīkṣyāṇi pratyakṣānumānopadeśair āyuṣaḥ pramāṇāvaśeṣaṃ jijñāsamānena bhiṣajā //
Ca, Indr., 1, 3.0 iha khalu varṇaśca svaraśca gandhaśca rasaśca sparśaśca cakṣuśca śrotraṃ ca ghrāṇaṃ ca rasanaṃ ca sparśanaṃ ca sattvaṃ ca bhaktiśca śaucaṃ ca śīlaṃ cācāraśca smṛtiścākṛtiśca prakṛtiśca vikṛtiśca balaṃ ca glāniśca medhā ca harṣaśca raukṣyaṃ ca snehaśca tandrā cārambhaśca gauravaṃ ca lāghavaṃ ca guṇāścāhāraśca vihāraścāhārapariṇāmaścopāyaś cāpāyaśca vyādhiśca vyādhipūrvarūpaṃ ca vedanāścopadravāśca chāyā ca praticchāyā ca svapnadarśanaṃ ca dūtādhikāraśca pathi cautpātikaṃ cāturakule bhāvāvasthāntarāṇi ca bheṣajasaṃvṛttiśca bheṣajavikārayuktiśceti parīkṣyāṇi pratyakṣānumānopadeśair āyuṣaḥ pramāṇāvaśeṣaṃ jijñāsamānena bhiṣajā //
Ca, Indr., 7, 20.1 saṃsṛṣṭā vyādhayo yasya pratilomānulomagāḥ /
Ca, Indr., 9, 3.2 āpanno vyādhirantāya jñeyastasya vijānatā //
Ca, Indr., 9, 4.1 niḥsaṃjñaḥ pariśuṣkāsyaḥ samṛddho vyādhibhiśca yaḥ /
Ca, Indr., 9, 8.1 vātavyādhirapasmārī kuṣṭhī śophī tathodarī /
Ca, Cik., 1, 3.1 cikitsitaṃ vyādhiharaṃ pathyaṃ sādhanamauṣadham /
Ca, Cik., 1, 13.2 yadvyādhinirghātakaraṃ vakṣyate taccikitsite //
Ca, Cik., 1, 76.0 harītakyāmalakavibhītakapañcapañcamūlaniryūhe pippalīmadhukamadhūkakākolīkṣīrakākolyātmaguptājīvakarṣabhakakṣīraśuklākalkasamprayuktena vidārīsvarasena kṣīrāṣṭaguṇasamprayuktena ca sarpiṣaḥ kumbhaṃ sādhayitvā prayuñjāno 'gnibalasamāṃ mātrāṃ jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam uṣṇodakānupānam aśnañjarāvyādhipāpābhicāravyapagatabhayaḥ śarīrendriyabuddhibalam atulam upalabhyāpratihatasarvārambhaḥ paramāyur avāpnuyāt //
Ca, Cik., 3, 11.1 jvaro vikāro rogaśca vyādhirātaṅka eva ca /
Ca, Cik., 3, 92.2 vātaśleṣmolbaṇe vyādhau liṅgaṃ pittāvare viduḥ //
Ca, Cik., 4, 14.2 vyādhibhiḥ kṣīṇadehasya vṛddhasyānaśnataśca yat //
Ca, Cik., 22, 7.2 ghoravyādhikṛśānāṃ prabhavatyupasargabhūtā sā //
Ca, Cik., 23, 127.2 niruddharaktaḥ kūrmābho vātavyādhikaro mataḥ //
Ca, Cik., 23, 129.2 snigdhaḥ pāṇḍuśca sāndrāsṛk śleṣmavyādhisamīraṇaḥ //
Ca, Cik., 1, 3, 5.1 prayujya prayatā muktāḥ śramavyādhijarābhayāt /
Ca, Cik., 1, 3, 6.2 jarāvyādhipraśamanaṃ buddhīndriyabalapradam //
Ca, Cik., 1, 3, 27.1 jarāvyādhipraśamanaṃ smṛtimedhākaraṃ param /
Ca, Cik., 1, 3, 53.1 jarāvyādhipraśamanaṃ dehadārḍhyakaraṃ param /
Ca, Cik., 1, 4, 4.2 asti nanu vo glānir aprabhāvatvaṃ vaisvaryaṃ vaivarṇyaṃ ca grāmyavāsakṛtam asukham asukhānubandhaṃ ca grāmyo hi vāso mūlam aśastānāṃ tat kṛtaḥ puṇyakṛdbhir anugrahaḥ prajānāṃ svaśarīramavekṣituṃ kālaḥ kālaścāyamāyurvedopadeśasya brahmarṣīṇām ātmanaḥ prajānāṃ cānugrahārtham āyurvedamaśvinau mahyaṃ prāyacchatāṃ prajāpatiraśvibhyāṃ prajāpataye brahmā prajānām alpam āyur jarāvyādhibahulam asukham asukhānubandham alpatvād alpatapodamaniyamadānādhyayanasaṃcayaṃ matvā puṇyatamam āyuḥprakarṣakaraṃ jarāvyādhipraśamanam ūrjaskaram amṛtaṃ śivaṃ śaraṇyamudāraṃ bhavanto mattaḥ śrotumarhatāthopadhārayituṃ prakāśayituṃ ca prajānugrahārthamārṣaṃ brahma ca prati maitrīṃ kāruṇyam ātmanaś cānuttamaṃ puṇyamudāraṃ brāhmamakṣayaṃ karmeti //
Ca, Cik., 1, 4, 4.2 asti nanu vo glānir aprabhāvatvaṃ vaisvaryaṃ vaivarṇyaṃ ca grāmyavāsakṛtam asukham asukhānubandhaṃ ca grāmyo hi vāso mūlam aśastānāṃ tat kṛtaḥ puṇyakṛdbhir anugrahaḥ prajānāṃ svaśarīramavekṣituṃ kālaḥ kālaścāyamāyurvedopadeśasya brahmarṣīṇām ātmanaḥ prajānāṃ cānugrahārtham āyurvedamaśvinau mahyaṃ prāyacchatāṃ prajāpatiraśvibhyāṃ prajāpataye brahmā prajānām alpam āyur jarāvyādhibahulam asukham asukhānubandham alpatvād alpatapodamaniyamadānādhyayanasaṃcayaṃ matvā puṇyatamam āyuḥprakarṣakaraṃ jarāvyādhipraśamanam ūrjaskaram amṛtaṃ śivaṃ śaraṇyamudāraṃ bhavanto mattaḥ śrotumarhatāthopadhārayituṃ prakāśayituṃ ca prajānugrahārthamārṣaṃ brahma ca prati maitrīṃ kāruṇyam ātmanaś cānuttamaṃ puṇyamudāraṃ brāhmamakṣayaṃ karmeti //
Ca, Cik., 1, 4, 29.1 rasāyanavidhibhraṃśājjāyeran vyādhayo yadi /
Ca, Cik., 1, 4, 50.1 mṛtyuvyādhijarāvaśyair duḥkhaprāyaiḥ sukhārthibhiḥ /
Ca, Cik., 2, 4, 43.1 jarayā cintayā śukraṃ vyādhibhiḥ karmakarṣaṇāt /
Lalitavistara
LalVis, 6, 61.14 te sahapratiṣṭhāpite pāṇau vigatavyādhayo bhūtvā svakasvakāni gṛhāṇi gacchanti sma /
LalVis, 7, 33.13 sarvarāgadveṣamohadarpārativiṣād abhayalobherṣyāmātsaryavigatāḥ sarvākuśalakriyāprativiratā vyādhitānāṃ sattvānāṃ vyādhaya upaśāntāḥ /
LalVis, 7, 96.9 evaṃ jarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ parimokṣante /
LalVis, 14, 20.1 iti hi bhikṣavo bodhisattvo 'pareṇa kālasamayena dakṣiṇena nagaradvāreṇodyānabhūmimabhiniṣkraman mahatā vyūhena so 'drākṣīnmārge puruṣaṃ vyādhispṛṣṭaṃ dagdhodarābhibhūtaṃ durbalakāyaṃ svake mūtrapurīṣe nimagnam atrāṇam apratiśaraṇaṃ kṛcchreṇocchvasantaṃ praśvasantam /
Mahābhārata
MBh, 1, 1, 63.21 jarāmṛtyubhayavyādhibhāvābhāvaviniścayam /
MBh, 1, 56, 24.2 nāsti vyādhibhayaṃ teṣāṃ paralokabhayaṃ kutaḥ //
MBh, 1, 58, 10.3 ādhibhir vyādhibhiścaiva vimuktāḥ sarvaśo narāḥ //
MBh, 1, 62, 8.2 nāsīd vyādhibhayaṃ cāpi tasmiñ janapadeśvare //
MBh, 1, 68, 49.1 dahyamānā manoduḥkhair vyādhibhiścāturā narāḥ /
MBh, 1, 89, 32.2 kṣunmṛtyubhyām anāvṛṣṭyā vyādhibhiśca samāhatam /
MBh, 1, 94, 55.6 vyādhim icchāmi te jñātuṃ pratikuryāṃ hi tatra vai /
MBh, 2, 12, 8.10 anukarṣaṃ ca niṣkarṣaṃ vyādhipāvakamūrchanam /
MBh, 2, 30, 5.1 avarṣaṃ cātivarṣaṃ ca vyādhipāvakamūrchanam /
MBh, 2, 50, 23.2 vyādhir āpyāyita iva tasya mūlaṃ chinatti saḥ //
MBh, 2, 51, 9.1 na vyādhayo nāpi yamaḥ śreyaḥprāptiṃ pratīkṣate /
MBh, 2, 57, 19.1 avyādhijaṃ kaṭukaṃ tīkṣṇam uṣṇaṃ yaśomuṣaṃ paruṣaṃ pūtigandhi /
MBh, 3, 2, 21.1 vyādher aniṣṭasaṃsparśāc chramād iṣṭavivarjanāt /
MBh, 3, 2, 22.2 ādhivyādhipraśamanaṃ kriyāyogadvayena tu //
MBh, 3, 81, 46.3 sarvavyādhivinirmukto brahmaloke mahīyate //
MBh, 3, 133, 4.2 na vai krodhād vyādhinaivottamena saṃyojaya dvārapāla kṣaṇena //
MBh, 3, 147, 7.2 nāsti śaktir mamotthātuṃ vyādhinā kleśito hyaham /
MBh, 3, 148, 14.1 na tasmin yugasaṃsarge vyādhayo nendriyakṣayaḥ /
MBh, 3, 148, 30.1 satyāt pracyavamānānāṃ vyādhayo bahavo 'bhavan /
MBh, 3, 148, 34.1 ītayo vyādhayas tandrī doṣāḥ krodhādayas tathā /
MBh, 3, 148, 34.2 upadravāśca vartante ādhayo vyādhayas tathā //
MBh, 3, 181, 20.1 dauṣkulyā vyādhibahulā durātmāno 'pratāpinaḥ /
MBh, 3, 195, 39.2 na ca vyādhibhayaṃ kiṃcit prāpnoti vigatajvaraḥ //
MBh, 3, 200, 15.2 vyādhayo vinivāryante mṛgā vyādhair iva dvija //
MBh, 3, 220, 14.2 vyādhipraśamanārthaṃ ca teṣāṃ pūjāṃ samācaret //
MBh, 3, 221, 9.2 ghorair vyādhiśatair yāti ghorarūpavapus tathā //
MBh, 3, 264, 4.2 ātmavantam iva vyādhiḥ puruṣaṃ vṛddhaśīlinam //
MBh, 4, 3, 7.5 naṣṭacorabhayā nityaṃ vyādhivyāghravivarjitāḥ /
MBh, 5, 34, 40.2 sukhe saubhāgyasatkāre tasya vyādhir anantakaḥ //
MBh, 5, 36, 42.2 saṃtāpād bhraśyate jñānaṃ saṃtāpād vyādhim ṛcchati //
MBh, 5, 145, 26.1 pīḍyante te prajāḥ sarvā vyādhibhir bhṛśadāruṇaiḥ /
MBh, 5, 145, 27.1 vyādhīn praṇudya vīra tvaṃ prajā dharmeṇa pālaya /
MBh, 6, 17, 11.1 adharmaḥ kṣatriyasyaiṣa yad vyādhimaraṇaṃ gṛhe /
MBh, 6, BhaGī 13, 8.2 janmamṛtyujarāvyādhiduḥkhadoṣānudarśanam //
MBh, 6, 85, 22.2 viveṣṭantaḥ sma dṛśyante vyādhikliṣṭā narā iva //
MBh, 7, 66, 43.2 nyavārayanta sahitāḥ kriyā vyādhim ivotthitam //
MBh, 7, 67, 2.2 tāpayāmāsa tat sainyaṃ dehaṃ vyādhigaṇo yathā //
MBh, 7, 70, 25.1 kunṛpasya yathā rāṣṭraṃ durbhikṣavyādhitaskaraiḥ /
MBh, 8, 12, 67.2 kuryāddhi doṣaṃ samupekṣito 'sau kaṣṭo bhaved vyādhir ivākriyāvān //
MBh, 8, 12, 70.2 mantrauṣadhikriyādānair vyādhau dehād ivāhṛte //
MBh, 8, 33, 7.2 rurudhuḥ pāṇḍupāñcālā vyādhiṃ mantrauṣadhair iva //
MBh, 8, 33, 8.2 mantrauṣadhikriyātīto vyādhir atyulbaṇo yathā //
MBh, 10, 3, 9.1 yathā hi vaidyaḥ kuśalo jñātvā vyādhiṃ yathāvidhi /
MBh, 10, 15, 29.1 yam ābadhya bhayaṃ nāsti śastravyādhikṣudhāśrayam /
MBh, 10, 16, 12.2 vicariṣyasi pāpātman sarvavyādhisamanvitaḥ //
MBh, 11, 4, 7.1 tataḥ prāptottare kāle vyādhayaścāpi taṃ tathā /
MBh, 11, 6, 6.1 ye ca te kathitā vyālā vyādhayaste prakīrtitāḥ /
MBh, 11, 7, 7.1 śārīrā mānasāścaiva martyānāṃ ye tu vyādhayaḥ /
MBh, 11, 7, 9.1 athāpi tair vimucyeta vyādhibhiḥ puruṣo nṛpa /
MBh, 12, 9, 33.1 janmamṛtyujarāvyādhivedanābhir upadrutam /
MBh, 12, 16, 8.1 dvividho jāyate vyādhiḥ śārīro mānasastathā /
MBh, 12, 16, 9.1 śārīrājjāyate vyādhir mānaso nātra saṃśayaḥ /
MBh, 12, 16, 9.2 mānasājjāyate vyādhiḥ śārīra iti niścayaḥ //
MBh, 12, 28, 25.1 vyādhir agnir jalaṃ śastraṃ bubhukṣā śvāpadaṃ viṣam /
MBh, 12, 28, 44.2 dṛśyante bahavo vaidyā vyādhibhiḥ samabhiplutāḥ //
MBh, 12, 59, 124.3 na jarā na ca durbhikṣaṃ nādhayo vyādhayastathā //
MBh, 12, 70, 11.1 vyādhayo na bhavantyatra nālpāyur dṛśyate naraḥ /
MBh, 12, 70, 22.2 vyādhayaśca bhavantyatra mriyante cāgatāyuṣaḥ //
MBh, 12, 91, 34.2 avṛṣṭir ativṛṣṭiśca vyādhiścāviśati prajāḥ //
MBh, 12, 105, 6.1 vyādhinā cābhipannasya mānasenetareṇa vā /
MBh, 12, 137, 87.1 utpatet sarujād deśād vyādhidurbhikṣapīḍitāt /
MBh, 12, 138, 59.2 āvahantyanayaṃ tīvraṃ vyādhayaścāpyupekṣitāḥ //
MBh, 12, 139, 9.3 prajāsu vyādhayaścaiva maraṇaṃ ca bhayāni ca //
MBh, 12, 169, 21.1 mṛtyur jarā ca vyādhiśca duḥkhaṃ cānekakāraṇam /
MBh, 12, 177, 15.1 pādaiḥ salilapānaṃ ca vyādhīnām api darśanam /
MBh, 12, 177, 15.2 vyādhipratikriyatvācca vidyate rasanaṃ drume //
MBh, 12, 179, 9.1 vyādhivraṇaparikleśair medinī caiva śīryate /
MBh, 12, 183, 11.4 vividhavyādhigaṇopatāpair avakīryante /
MBh, 12, 185, 8.2 kāle mṛtyuḥ prabhavati spṛśanti vyādhayo na ca //
MBh, 12, 208, 2.1 janmamṛtyujarāduḥkhair vyādhibhir manasaḥ klamaiḥ /
MBh, 12, 221, 40.1 viṣaṇṇaṃ trastam udvignaṃ bhayārtaṃ vyādhipīḍitam /
MBh, 12, 236, 22.1 jarayā ca paridyūno vyādhinā ca prapīḍitaḥ /
MBh, 12, 250, 29.2 na tvā doṣeṇa yāsyanti vyādhisaṃpīḍitāḥ prajāḥ //
MBh, 12, 250, 33.2 te vyādhayo mānavān ghorarūpāḥ prāpte kāle pīḍayiṣyanti mṛtyo //
MBh, 12, 250, 37.1 mṛtyor ye te vyādhayaścāśrupātā manuṣyāṇāṃ rujyate yaiḥ śarīram /
MBh, 12, 250, 41.2 tasyāścaiva vyādhayaste 'śrupātāḥ prāpte kāle saṃharantīha jantūn //
MBh, 12, 277, 31.1 mṛtyunābhyāhataṃ lokaṃ vyādhibhiścopapīḍitam /
MBh, 12, 284, 11.2 ādhivyādhipratāpācca nirvedam upagacchati //
MBh, 12, 290, 61.2 vyādhimṛtyumahāgrāhaṃ mahābhayamahoragam //
MBh, 12, 290, 64.2 śokatṛṣṇāmahāvartaṃ tīkṣṇavyādhimahāgajam //
MBh, 12, 318, 29.2 vyādhibhiśca vimathyante vyālaiḥ kṣudramṛgā iva //
MBh, 12, 318, 30.1 vyādhibhir bhakṣyamāṇānāṃ tyajatāṃ vipulaṃ dhanam /
MBh, 12, 318, 31.2 vyādhibhiḥ parikṛṣyante mṛgā vyādhair ivārditāḥ //
MBh, 13, 15, 36.2 ādhayo vyādhayaścaiva bhagavaṃstanayāstava //
MBh, 13, 18, 34.3 ādhibhir vyādhibhiścaiva varjitastvaṃ bhaviṣyasi //
MBh, 13, 24, 85.1 bhayāt pāpāt tathābādhād dāridryād vyādhidharṣaṇāt /
MBh, 13, 64, 17.2 cakṣurvyādhiṃ na labhate yajñabhāgam athāśnute //
MBh, 13, 72, 5.3 tathānyannāśubhaṃ kiṃcinna vyādhistatra na klamaḥ //
MBh, 13, 109, 16.2 upoṣya vyādhirahito vīryavān abhijāyate //
MBh, 13, 109, 17.2 bhojayecca dvijān bhaktyā sa mucyed vyādhikilbiṣaiḥ //
MBh, 13, 109, 51.1 anārto vyādhirahito gacched anaśanaṃ tu yaḥ /
MBh, 14, 12, 1.2 dvividho jāyate vyādhiḥ śārīro mānasastathā /
MBh, 14, 12, 2.1 śarīre jāyate vyādhiḥ śārīro nātra saṃśayaḥ /
MBh, 14, 12, 2.2 mānaso jāyate vyādhir manasyeveti niścayaḥ //
MBh, 14, 45, 2.1 jarāśokasamāviṣṭaṃ vyādhivyasanasaṃcaram /
Manusmṛti
ManuS, 4, 60.1 nādharmike vased grāme na vyādhibahule bhṛśam /
ManuS, 4, 67.1 nāvinītair bhajed dhuryair na ca kṣudvyādhipīḍitaiḥ /
ManuS, 5, 50.2 na loke priyatāṃ yāti vyādhibhiś ca na pīḍyate //
ManuS, 6, 62.2 jarayā cābhibhavanaṃ vyādhibhiś copapīḍanam //
ManuS, 8, 22.2 vinaśyaty āśu tat kṛtsnaṃ durbhikṣavyādhipīḍitam //
ManuS, 8, 64.2 na dṛṣṭadoṣāḥ kartavyā na vyādhyārtā na dūṣitāḥ //
ManuS, 12, 80.1 jarāṃ caivāpratīkārāṃ vyādhibhiś copapīḍanam /
Rāmāyaṇa
Rām, Bā, 41, 9.2 vyādhinā naraśārdūla kāladharmam upeyivān //
Rām, Ay, 10, 8.2 sukhitāṃ tvāṃ kariṣyanti vyādhim ācakṣva bhāmini //
Rām, Ay, 66, 23.1 amba kenātyagād rājā vyādhinā mayy anāgate /
Rām, Ay, 81, 8.1 putra vyādhir na te kaccic charīraṃ paribādhate /
Rām, Ki, 59, 21.1 kiṃ te vyādhisamutthānaṃ pakṣayoḥ patanaṃ katham /
Rām, Yu, 116, 84.2 na vyādhijaṃ bhayaṃ vāpi rāme rājyaṃ praśāsati //
Rām, Utt, 89, 10.1 nākāle mriyate kaścinna vyādhiḥ prāṇināṃ tadā /
Saundarānanda
SaundĀ, 5, 27.1 jarāsamā nāstyamṛjā prajānāṃ vyādheḥ samo nāsti jagatyanarthaḥ /
SaundĀ, 5, 41.2 kālāgninā vyādhijarāśikhena loke pradīpte sa bhavet pramattaḥ //
SaundĀ, 9, 8.1 himātapavyādhijarākṣudādibhir yadāpyanarthair upamīyate jagat /
SaundĀ, 11, 11.1 vyādhiralpena yatnena mṛduḥ pratinivāryate /
SaundĀ, 11, 12.1 durharo mānaso vyādhirbalavāṃśca tavābhavat /
SaundĀ, 11, 62.1 tajjanmavyādhimṛtyuvyasanaparigataṃ matvā jagadidaṃ saṃsāre bhrāmyamāṇaṃ divi nṛṣu narake tiryakpitṛṣu ca /
SaundĀ, 14, 30.1 pradīpte jīvaloke hi mṛtyuvyādhijarāgnibhiḥ /
SaundĀ, 15, 15.1 duḥkhitebhyo hi martyebhyo vyādhimṛtyujarādibhiḥ /
SaundĀ, 15, 46.1 jarā vyādhiśca mṛtyuśca lokasyāsya mahad bhayam /
SaundĀ, 15, 52.2 yatnena sa vihantavyo vyādhirātmagato yathā //
SaundĀ, 16, 13.1 kāye sati vyādhijarādi duḥkhaṃ kṣuttarṣavarṣoṣṇahimādi caiva /
SaundĀ, 16, 27.1 yasminna jātirna jarā na mṛtyurna vyādhayo nāpriyasaṃprayogaḥ /
SaundĀ, 16, 40.1 yo vyādhito vyādhimavaiti samyag vyādhernidānaṃ ca tadauṣadhaṃ ca /
SaundĀ, 16, 40.1 yo vyādhito vyādhimavaiti samyag vyādhernidānaṃ ca tadauṣadhaṃ ca /
SaundĀ, 16, 41.1 tadvyādhisaṃjñāṃ kuru duḥkhasatye doṣeṣvapi vyādhinidānasaṃjñām /
SaundĀ, 16, 41.1 tadvyādhisaṃjñāṃ kuru duḥkhasatye doṣeṣvapi vyādhinidānasaṃjñām /
SaundĀ, 16, 57.2 evaṃ hi tīvraṃ janayedanarthamupekṣito vyādhirivāturasya //
SaundĀ, 17, 9.2 vyādhipraṇāśāya niviṣṭabuddher upadravo ghora ivājagāma //
Yogasūtra
YS, 1, 30.1 vyādhistyānasaṃśayapramādālasyāviratibhrāntidarśanālabdhabhūmikatvānavasthitatvāni cittavikṣepās te 'ntarāyāḥ //
Śira'upaniṣad
ŚiraUpan, 1, 35.5 atha kasmād ucyate tāraṃ yasmād uccāryamāṇa eva garbhajanmavyādhijarāmaraṇasaṃsāramahābhayāt tārayati trāyate ca tasmād ucyate tāram /
Agnipurāṇa
AgniPur, 20, 20.1 mṛtyor vyādhijarāśokatṛṣṇākrodhāś ca jajñire /
Amarakośa
AKośa, 2, 174.2 vyādhiḥ kuṣṭhaṃ pāribhāvyaṃ vāpyaṃ pākalamutpalam //
AKośa, 2, 315.1 strī rugrujā copatāparogavyādhigadāmayāḥ /
AKośa, 2, 320.1 vyādhibhedā vidradhiḥ strī jvaramehabhagandarāḥ /
Amaruśataka
AmaruŚ, 1, 64.2 tvamapi vaśago mānavyādhervicintaya nātha he kisalayamṛdur jīved evaṃ kathaṃ pramadājanaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 24.2 kṣaṇādir vyādhyavasthā ca kālo bheṣajayogakṛt //
AHS, Sū., 1, 43.2 kuṣṭhaśvitrānilavyādhivātāsreṣu cikitsitam //
AHS, Sū., 1, 45.2 bālopacāre tadvyādhau tadgrahe dvau ca bhūtage //
AHS, Sū., 2, 23.1 avṛttivyādhiśokārtān anuvarteta śaktitaḥ /
AHS, Sū., 5, 27.1 vātavyādhiharaṃ hidhmāśvāsapittakaphapradam /
AHS, Sū., 5, 40.2 purāṇaṃ jayati vyādhīn vraṇaśodhanaropaṇam //
AHS, Sū., 6, 68.2 mṛtaṃ kṛśaṃ bhṛśaṃ medyaṃ vyādhivāriviṣair hatam //
AHS, Sū., 6, 157.2 harītakī jayed vyādhīṃs tāṃs tāṃś ca kaphavātajān //
AHS, Sū., 8, 22.2 evam anyān api vyādhīn svanidānaviparyayāt //
AHS, Sū., 8, 23.2 tyaktvā yathāyathaṃ vaidyo yuñjyād vyādhiviparyayam //
AHS, Sū., 8, 35.1 trīṇy apy etāni mṛtyuṃ vā ghorān vyādhīn sṛjanti vā /
AHS, Sū., 8, 50.1 vyādhyauṣadhādhvabhāṣyastrīlaṅghanātapakarmabhiḥ /
AHS, Sū., 10, 16.2 dhātukṣayānilavyādhīn atiyogāt karoti saḥ //
AHS, Sū., 12, 44.1 kurvanti vividhān vyādhīn śākhākoṣṭhāsthisaṃdhiṣu /
AHS, Sū., 12, 55.2 vyādhyavasthāvibhāgajñaḥ paśyann ārtān pratikṣaṇam //
AHS, Sū., 12, 57.2 tatsaṃkarād bhavaty anyo vyādhir evaṃ tridhā smṛtaḥ //
AHS, Sū., 12, 60.1 dvidhā svaparatantratvād vyādhayo 'ntyāḥ punar dvidhā /
AHS, Sū., 12, 63.2 vyādhikliṣṭaśarīrasya pīḍākarataro hi saḥ //
AHS, Sū., 12, 69.1 gurvalpavyādhisaṃsthānaṃ sattvadehabalābalāt /
AHS, Sū., 12, 70.1 guruṃ laghum iti vyādhiṃ kalpayaṃs tu bhiṣagbruvaḥ /
AHS, Sū., 12, 71.1 tato 'lpam alpavīryaṃ vā guruvyādhau prayojitam /
AHS, Sū., 13, 16.1 prayogaḥ śamayed vyādhim ekaṃ yo 'nyam udīrayet /
AHS, Sū., 13, 35.2 svasthavṛttam abhipretya vyādhau vyādhivaśena tu //
AHS, Sū., 13, 35.2 svasthavṛttam abhipretya vyādhau vyādhivaśena tu //
AHS, Sū., 14, 8.1 bṛṃhayed vyādhibhaiṣajyamadyastrīśokakarśitān /
AHS, Sū., 14, 18.1 vyādhimārdavam utsāhas tandrānāśaś ca laṅghite /
AHS, Sū., 16, 22.2 vyādhīñjayed balaṃ kuryādaṅgānāṃ ca yathākramam //
AHS, Sū., 17, 12.2 vyādhivyādhitadeśartuvaśān madhyavarāvaram //
AHS, Sū., 17, 25.2 svarabhedānilavyādhiśleṣmāmastambhagaurave //
AHS, Sū., 20, 13.2 anyatrātyayikād vyādher atha nasyaṃ prayojayet //
AHS, Sū., 23, 28.2 vyādhidoṣartuyogyābhir adbhiḥ prakṣālayet tadā //
AHS, Sū., 24, 7.2 dṛṣṭau ca kramaśo vyādhau śataṃ trīṇi ca pañca ca //
AHS, Sū., 25, 17.2 dvicchidraṃ darśane vyādher ekacchidraṃ tu karmaṇi //
AHS, Sū., 29, 43.1 āśāvān vyādhimokṣāya kṣipraṃ vraṇam apohati /
AHS, Śār., 1, 49.1 vyādhīṃścāsyā mṛdusukhairatīkṣṇairauṣadhair jayet /
AHS, Śār., 5, 101.2 vātavyādhirapasmārī kuṣṭhī raktyudarī kṣayī //
AHS, Nidānasthāna, 1, 1.3 rogaḥ pāpmā jvaro vyādhir vikāro duḥkham āmayaḥ /
AHS, Nidānasthāna, 1, 4.2 liṅgam avyaktam alpatvād vyādhīnāṃ tad yathāyatham //
AHS, Nidānasthāna, 1, 6.1 hetuvyādhiviparyastaviparyastārthakāriṇām /
AHS, Nidānasthāna, 1, 7.1 vidyād upaśayaṃ vyādheḥ sa hi sātmyam iti smṛtaḥ /
AHS, Nidānasthāna, 1, 7.2 viparīto 'nupaśayo vyādhyasātmyābhisaṃjñitaḥ //
AHS, Nidānasthāna, 1, 10.2 svātantryapāratantryābhyāṃ vyādheḥ prādhānyam ādiśet //
AHS, Nidānasthāna, 1, 11.2 naktaṃdinartubhuktāṃśair vyādhikālo yathāmalam //
AHS, Nidānasthāna, 2, 64.1 kṛśānāṃ vyādhimuktānāṃ mithyāhārādisevinām /
AHS, Nidānasthāna, 4, 30.2 vyādhibhiḥ kṣīṇadehasya bhaktacchedakṣatasya vā //
AHS, Nidānasthāna, 5, 23.1 liṅgeṣvalpeṣvapi kṣīṇaṃ vyādhyauṣadhabalākṣamam /
AHS, Nidānasthāna, 6, 10.2 ayuktiyuktam annaṃ hi vyādhaye maraṇāya vā //
AHS, Nidānasthāna, 8, 30.2 vātavyādhyaśmarīkuṣṭhamehodarabhagandarāḥ /
AHS, Nidānasthāna, 12, 23.1 ativyavāyakarmādhvavamanavyādhikarśanaiḥ /
AHS, Nidānasthāna, 13, 25.1 vyādhikarmopavāsādikṣīṇasya bhajato drutam /
AHS, Nidānasthāna, 15, 9.1 kaṇṭhoparodham udgārān vyādhīn ūrdhvaṃ ca nābhitaḥ /
AHS, Nidānasthāna, 15, 17.1 tadāṅgam ākṣipatyeṣa vyādhirākṣepakaḥ smṛtaḥ /
AHS, Cikitsitasthāna, 3, 63.1 kaṇṭakārīghṛtaṃ caitat kaphavyādhivināśanam /
AHS, Cikitsitasthāna, 3, 100.1 naṣṭaśukrakṣatakṣīṇadurbalavyādhikarśitān /
AHS, Cikitsitasthāna, 5, 32.2 mehagulmakṣayavyādhipāṇḍurogabhagandarān //
AHS, Cikitsitasthāna, 6, 84.3 tasyāṃ jitāyām anyo 'pi vyādhiḥ śakyaścikitsitum //
AHS, Cikitsitasthāna, 7, 2.2 hīnamithyātipītena yo vyādhirupajāyate //
AHS, Cikitsitasthāna, 7, 53.1 yuktamadyasya madyottho na vyādhirupajāyate /
AHS, Cikitsitasthāna, 7, 71.1 sutīvramārutavyādhighātino laśunasya ca /
AHS, Cikitsitasthāna, 8, 29.2 śītoṣṇasnigdharūkṣair hi na vyādhirupaśāmyati //
AHS, Cikitsitasthāna, 10, 74.2 vyādhimuktasya mande 'gnau sarpireva tu dīpanam //
AHS, Cikitsitasthāna, 10, 83.1 tṛṭkāsadāhamūrchādyā vyādhayo 'tyagnisaṃbhavāḥ /
AHS, Cikitsitasthāna, 11, 16.2 aśmarī dāruṇo vyādhirantakapratimo mataḥ //
AHS, Cikitsitasthāna, 14, 36.2 pītaḥ koṣṇajalena koṣṭhajarujo gulmodarādīn ayaṃ śārdūlaḥ prasabhaṃ pramathya harati vyādhīn mṛgaughān iva //
AHS, Cikitsitasthāna, 14, 91.1 vṛddhividradhiśūleṣu vātavyādhiṣu cāmṛtam /
AHS, Cikitsitasthāna, 21, 50.2 khādan sarvāñ jayed vyādhīn medaḥśleṣmāmavātajān //
AHS, Cikitsitasthāna, 21, 81.2 balātailam idaṃ śreṣṭhaṃ vātavyādhivināśanam //
AHS, Kalpasiddhisthāna, 1, 1.4 nityam anyasya tu vyādhiviśeṣeṇa viśiṣṭatā //
AHS, Kalpasiddhisthāna, 1, 17.2 baddhamūlān api vyādhīn sarvān saṃtarpaṇodbhavān //
AHS, Kalpasiddhisthāna, 2, 60.2 ete niṣparihārāḥ syuḥ sarvavyādhinibarhaṇāḥ //
AHS, Kalpasiddhisthāna, 4, 4.2 trisnehayuktaḥ pravaro nirūhaḥ sarvānilavyādhiharaḥ pradiṣṭaḥ //
AHS, Kalpasiddhisthāna, 4, 36.1 yukto vastiḥ kaphavyādhipāṇḍurogaviṣūciṣu /
AHS, Kalpasiddhisthāna, 4, 72.1 vastīnna bṛṃhaṇīyān dadyād vyādhiṣu viśodhanīyeṣu /
AHS, Kalpasiddhisthāna, 6, 11.2 yuñjyād vyādhyādibalatas tathā ca vacanaṃ muneḥ //
AHS, Kalpasiddhisthāna, 6, 12.1 mātrāyā na vyavasthāsti vyādhiṃ koṣṭhaṃ balaṃ vayaḥ /
AHS, Utt., 1, 40.2 anyatrātyayikād vyādher virekaṃ sutarāṃ tyajet //
AHS, Utt., 2, 5.1 yathāsvaliṅgāṃstad vyādhīn janayatyupayojitam /
AHS, Utt., 2, 11.1 tataḥ pibed anyatamaṃ vātavyādhiharaṃ ghṛtam /
AHS, Utt., 2, 30.1 ta eva doṣā dūṣyāśca jvarādyā vyādhayaśca yat /
AHS, Utt., 2, 77.2 vyādher yadyasya bhaiṣajyaṃ stanas tena pralepitaḥ /
AHS, Utt., 5, 50.2 sarvavyādhicikitsāṃ ca japan sarvagrahān jayet //
AHS, Utt., 6, 3.1 viṣaṇṇasyālpasattvasya vyādhivegasamudgamāt /
AHS, Utt., 8, 25.1 caturviṃśatirityete vyādhayo vartmasaṃśrayāḥ /
AHS, Utt., 9, 29.1 tasmād vamanam evāgre sarvavyādhiṣu pūjitam /
AHS, Utt., 18, 6.1 vātavyādhipratiśyāyavihitaṃ hitam atra ca /
AHS, Utt., 22, 48.2 chede 'tyasṛkkṣayān mṛtyur hīne vyādhir vivardhate //
AHS, Utt., 23, 20.2 śirasyeva ca vakṣyante kapāle vyādhayo nava //
AHS, Utt., 24, 1.3 śiro'bhitāpe 'nilaje vātavyādhividhiṃ caret /
AHS, Utt., 24, 20.1 vātavyādhikriyāṃ pakve karma vidradhicoditam /
AHS, Utt., 24, 57.1 jatrūrdhvajānāṃ vyādhīnām ekatriṃśacchatadvayam /
AHS, Utt., 27, 33.1 vātavyādhivinirdiṣṭān snehān bhagnasya yojayet /
AHS, Utt., 31, 23.1 kṛcchrān nirgacchati vyādhirayaṃ ruddhagudo mataḥ /
AHS, Utt., 35, 31.2 marakavyādhidurbhikṣayuddhāśanibhayeṣu ca //
AHS, Utt., 36, 28.2 śītavātātapavyādhikṣuttṛṣṇāśramapīḍitāḥ //
AHS, Utt., 39, 52.1 atikrāntajarāvyādhitandrālasyaśramaklamaḥ /
AHS, Utt., 39, 105.2 lohopaliptāḥ pṛthag eva jīvet samāḥ śataṃ vyādhijarāvimuktaḥ //
AHS, Utt., 39, 133.1 vyādhivyādhitasātmyaṃ samanusmaran bhāvayed ayaḥpātre /
AHS, Utt., 39, 173.1 attāraṃ nārasiṃhasya vyādhayo na spṛśantyapi /
AHS, Utt., 39, 178.1 rasāyanavidhibhraṃśājjāyeran vyādhayo yadi /
AHS, Utt., 40, 73.2 mā kṛthā vyādhinirghātaṃ vicikitsāṃ cikitsite //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 6.1 punarapi trividhaṃ hetuviparītaṃ vyādhiviparītam ubhayārthakāri ca /
ASaṃ, 1, 12, 6.2 tatra hetuviparītaṃ gurusnigdhaśītādije vyādhau laghurūkṣoṣṇādi tathetarasminnitarat /
ASaṃ, 1, 12, 6.3 vyādhiviparītaṃ dvau mūlopakramau tau ca snehasvedau laṅghanabṛṃhaṇe /
ASaṃ, 1, 12, 7.6 evaṃvidhaṃ hyaviparītameva sadbheṣajaṃ hetuvyādhiviparītamarthaṃ karoti //
ASaṃ, 1, 12, 40.2 harītakī jayed vyādhīṃstāṃstāṃśca kaphavātajān //
ASaṃ, 1, 22, 3.8 evamete vyādhayo dvividhāḥ santastrividhā jāyante /
ASaṃ, 1, 22, 4.5 aniyataphaladāyini tu daive hitābhyāsaratasyāvakāśameva na labhate vyādhiḥ /
ASaṃ, 1, 22, 5.1 trividhāśca punarvyādhayo mṛdumadhyātimātrabhedena /
ASaṃ, 1, 22, 5.4 subahuśo 'pi ca bhidyamānā vyādhayo nijāgantutāṃ na vyabhicaranti /
ASaṃ, 1, 22, 10.9 yadā hyete trayo nidānādiviśeṣānnānyo 'nyam anubadhnantīṣad vānubadhnantyabalā vā na tadābhinirvartante vyādhayaścirād vābhinirvartante tanavo vā bhavantyasaṃpūrṇaliṅgā vā viparīte tu viparītāḥ //
ASaṃ, 1, 22, 12.5 tatrānyaparivārā vyādhayo dvividhāḥ purogāmino'nugāminaśca /
ASaṃ, 1, 22, 12.11 sa hi pīḍākarataro bhavati vyādhiparikliṣṭadehatvāt pramehapiḍikādivat /
ASaṃ, 1, 22, 12.18 ekaścāpacāro nimittamekasya vyādheḥ bahūnāṃ ca tathā bahavaḥ /
ASaṃ, 1, 22, 13.6 anumānatastu yūkāpasarpaṇena śarīrasya vairasyaṃ makṣikopasarpaṇena mādhuryaṃ tathāgniṃ jaraṇaśaktyā balaṃ vyāyāmaśaktyā gūḍhaliṅgaṃ vyādhimupaśayānupaśayato doṣapramāṇam upacāraviśeṣeṇāyuṣaḥ kṣayaṃ riṣṭaiḥ /
ASaṃ, 1, 22, 15.1 dvāvimau vyādhitau vyādhisvarūpasyāprakāśakau /
ASaṃ, 1, 22, 15.2 tadyathaiko guruvyādhiḥ sattvadehabalāśrayāt //
ASaṃ, 1, 22, 16.1 laghuvyādhivadābhāti laghuvyādhistato'nyathā /
ASaṃ, 1, 22, 16.1 laghuvyādhivadābhāti laghuvyādhistato'nyathā /
ASaṃ, 1, 23, 2.3 tasmiṃśca deśe manuṣyāṇāmidamāhārajātamidaṃ vihārajātametāvadbalam evaṃvidhaṃ sattvamevaṃvidhaṃ sātmyamiyaṃ bhaktirime vyādhayo hitamidamahitamidamiti /
Bodhicaryāvatāra
BoCA, 2, 55.1 itvaravyādhibhīto'pi vaidyavākyaṃ na laṅghayet /
BoCA, 2, 55.2 kimu vyādhiśatair grastaścaturbhiś caturuttaraiḥ //
BoCA, 3, 29.1 jagadvyādhipraśamanaṃ bhaiṣajyamidamuttamam /
BoCA, 4, 14.2 durgativyādhimaraṇacchedabhedādy avāpnuyām //
BoCA, 5, 24.1 vyādhyākulo naro yadvan na kṣamaḥ sarvakarmasu /
BoCA, 6, 16.1 śītoṣṇavṛṣṭivātādhivyādhibandhanatāḍanaiḥ /
BoCA, 10, 26.1 suptamattapramattānāṃ vyādhyāraṇyādisaṃkaṭe /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 224.1 anyac cāhaṃ vijānāmi dāridryavyādhivaidyakam /
BKŚS, 25, 47.2 mām asāv acireṇaiva tasmād vyādher amocayat //
BKŚS, 25, 49.2 sa ca yātaḥ punar vyādhir mantrāgadabhayād iva //
Divyāvadāna
Divyāv, 8, 313.0 kiṃ tarhi mahāvyādhinā grastaḥ //
Divyāv, 8, 320.0 adrākṣīt supriyo mahāsārthavāho 'riṣṭādhyāyeṣu viditavṛttāntaḥ maghaḥ sārthavāhaḥ ṣaḍbhirmāsaiḥ kālaṃ kariṣyatīti viditvā supriyo mahāsārthavāho 'dhītya vaidyamatāni svayameva mūlagaṇḍapatrapuṣpaphalabhaiṣajyānyānulomikāni vyapadiśati sma vyādhivyupaśamārtham //
Divyāv, 8, 333.0 api tu ahaṃ mahāvyādhinā grasto mumūrṣuḥ //
Divyāv, 17, 148.1 yanmayā atīte 'pyadhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa yanmayā maraṇāntikayā vedanayā spṛṣṭena evaṃvidhā parikarmakathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣayaḥ pravrajitvā catvāro brahmavihārān bhāvayitvā kalpavṛndaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Divyāv, 17, 475.1 tatra tāvanmayā ānanda sarāgeṇa sadveṣeṇa samohena aparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa maraṇakālasamaye tāvadevaṃvidhā parikathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣibhyaḥ pravrajitvā kāmeṣu kāmacchandaṃ vyapahāya tadbahulavihāriṇo brahmalokamupapāditāḥ //
Harivaṃśa
HV, 24, 4.2 nāsti vyādhibhayaṃ tatra nāvarṣabhayam apyuta //
HV, 28, 13.2 kālavarṣī ca parjanyo na ca vyādhibhayaṃ bhavet //
Kāmasūtra
KāSū, 3, 4, 22.1 viditabhāvastu vyādhim apadiśyaināṃ vārtāgrahaṇārthaṃ svam udavasitam ānayet //
KāSū, 6, 2, 1.9 vyādhiṃ caikam animittam ajugupsitam acakṣurgrāhyam anityaṃ ca khyāpayet /
KāSū, 6, 2, 4.2 madasvapnavyādhiṣu tu nirvacanam /
KāSū, 6, 2, 4.11 daurmanasye vyādhidaurhṛdāpadeśaḥ /
KāSū, 6, 3, 2.15 sakhyāḥ putrasyotsañjanam dohado vyādhir mitrasya duḥkhāpanayanam iti /
Kātyāyanasmṛti
KātySmṛ, 1, 108.1 vyādhyārtā vyasanasthāś ca yajamānās tathaiva ca /
KātySmṛ, 1, 156.2 saṃvatsaraṃ jaḍonmattamanaske vyādhipīḍite //
KātySmṛ, 1, 458.3 śirorugbhujabhaṅgaś ca daivikā vyādhayo nṛṇām //
Kāvyālaṃkāra
KāvyAl, 1, 12.1 akavitvamadharmāya vyādhaye daṇḍanāya vā /
KāvyAl, 2, 12.2 jātiṃ vyādhīnāṃ durnayānāmadhīnāṃ vāñchan tyāyastvaṃ chinddhi muktānayastvam //
Kūrmapurāṇa
KūPur, 1, 8, 27.2 mṛtyorvyādhijarāśokatṛṣṇākrodhāśca jajñire //
KūPur, 1, 27, 54.1 avṛṣṭirmaraṇaṃ caiva tathaiva vyādhyupadravāḥ /
KūPur, 1, 47, 5.1 teṣu puṇyā janapadā nādhayo vyādhayo na ca /
KūPur, 1, 47, 41.1 nādhayo vyādhayastatra jarāmṛtyubhayaṃ na ca /
KūPur, 2, 2, 36.1 yadā janmajarāduḥkhavyādhīnām ekabheṣajam /
KūPur, 2, 16, 23.1 nādhārmikairvṛte grāme na vyādhibahule bhṛśam /
KūPur, 2, 16, 88.2 na vyādhidūṣitairvāpi na śūdraiḥ patitena vā //
KūPur, 2, 31, 87.2 tatyāja jīvitaṃ dṛṣṭvā mṛtyuṃ vyādhihatā iva //
KūPur, 2, 34, 20.2 sarvavyādhiharaṃ puṇyaṃ rudrasālokyakāraṇam //
KūPur, 2, 39, 20.1 bhīmeśvaraṃ tato gacchet sarvavyādhivināśanam /
Liṅgapurāṇa
LiPur, 1, 8, 64.1 vyāno vyānāmayatyaṅgaṃ vyādhyādīnāṃ prakopakaḥ /
LiPur, 1, 9, 1.2 ālasyaṃ prathamaṃ paścādvyādhipīḍā prajāyate /
LiPur, 1, 9, 4.1 vyādhayo dhātuvaiṣamyāt karmajā doṣajās tathā /
LiPur, 1, 39, 66.2 avṛṣṭirmaraṇaṃ caiva tathā vyādhyādyupadravāḥ //
LiPur, 1, 40, 72.1 jarāvyādhikṣudhāviṣṭā duḥkhānnirvedamānasāḥ /
LiPur, 1, 69, 19.2 nāsti vyādhibhayaṃ tatra nāvṛṣṭibhayamapyuta //
LiPur, 1, 70, 302.1 mṛtyor vyādhijarāśokakrodhāsūyāś ca jajñire /
LiPur, 1, 81, 8.1 sarvavyādhiharaṃ caiva sarvajvaravināśanam /
LiPur, 1, 85, 192.1 arkairaṣṭaśataṃ japtvā juhvanvyādhervimucyate /
LiPur, 1, 85, 192.2 samastavyādhiśāntyarthaṃ palāśasamidhair naraḥ //
LiPur, 1, 85, 194.1 audaryairvyādhibhiḥ sarvairmāsenaikena mucyate /
LiPur, 1, 85, 206.1 vyādhyāgame śucirbhūtvā juhuyātsamidhāhutim /
LiPur, 1, 86, 35.2 kṣudvyādheḥ parihārārthaṃ na sukhāyānnamucyate //
LiPur, 1, 96, 118.2 sarvavighnapraśamanaṃ sarvavyādhivināśanam //
LiPur, 2, 10, 29.1 jīvatāṃ vyādhibhiḥ pīḍāṃ mṛtānāṃ yātanāśataiḥ /
LiPur, 2, 35, 2.1 upasargapraśamanaṃ sarvavyādhinivāraṇam /
LiPur, 2, 49, 5.1 vyādhīnāṃ nāśanaṃ caiva tilahomastu bhūtidaḥ /
LiPur, 2, 49, 5.2 sahasreṇa mahābhūtiḥ śatena vyādhināśanam //
LiPur, 2, 49, 11.2 ṣaṇmāsaṃ tu ghṛtaṃ hutvā sarvavyādhivināśanam //
LiPur, 2, 49, 15.2 sarvavyādhiharaṃ dhyānaṃ sthāpanaṃ vidhinārcanam //
Matsyapurāṇa
MPur, 22, 28.2 sarvavyādhiharaṃ puṇyaṃ śatakoṭiphalādhikam //
MPur, 49, 67.1 vyādhibhirnārakairghorairyamena saha tānbalāt /
MPur, 71, 2.2 śokavyādhibhayaṃ duḥkhaṃ na bhavedyena tadvada //
MPur, 99, 20.2 na ca vyādhirbhavettasya na dāridryaṃ na bandhanam /
MPur, 135, 23.2 tiṣṭhate tripuraṃ pīḍya dehaṃ vyādhirivocchritaḥ //
MPur, 138, 3.1 prayayustatpuraṃ hantuṃ śarīramiva vyādhayaḥ /
MPur, 144, 18.2 adṛṣṭirmaraṇaṃ caiva tathaiva vyādhyupadravāḥ //
MPur, 160, 33.1 bālānāṃ vyādhijuṣṭānāṃ rājadvāraṃ ca sevatām /
MPur, 171, 59.2 anāyuṣāyāstanayā vyādhayaḥ sumahābalāḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 159.2 na dṛṣṭadoṣāḥ praṣṭavyā na vyādhyārtā na dūṣitāḥ //
NāSmṛ, 2, 10, 6.2 āvaheyur bhayaṃ ghoraṃ vyādhivat te hy upekṣitāḥ //
NāSmṛ, 2, 11, 33.1 siṃhavyāghrahato vāpi vyādhibhiḥ caiva pātitaḥ /
Nāṭyaśāstra
NāṭŚ, 6, 20.2 matirvyādhistathonmādastathā maraṇameva ca //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 30, 8.0 na vyādhiśeṣavad avasthānam bhavati iti bhūtārthavādo niḥsaṃśayam //
PABh zu PāśupSūtra, 3, 14, 4.2 dāridryaṃ vyādhibhūyiṣṭhatā mūrkhatvaṃ cārūpatā bhraṃśatāpi /
Suśrutasaṃhitā
Su, Sū., 1, 4.1 bhagavan śārīramānasāgantuvyādhibhir vividhavedanābhighātopadrutān sanāthān apy anāthavad viceṣṭamānān vikrośataś ca mānavānabhisamīkṣya manasi naḥ pīḍā bhavati teṣāṃ sukhaiṣiṇāṃ rogopaśamārthamātmanaś ca prāṇayātrārthaṃ prajāhitahetor āyurvedaṃ śrotum icchāma ihopadiśyamānam atrāyattam aihikam āmuṣmikaṃ ca śreyaḥ tadbhagavantam upapannāḥ smaḥ śiṣyatveneti //
Su, Sū., 1, 8.3 śālākyaṃ nāmordhvajatrugatānāṃ śravaṇanayanavadanaghrāṇādisaṃśritānāṃ vyādhīnām upaśamanārtham /
Su, Sū., 1, 8.4 kāyacikitsā nāma sarvāṅgasaṃśritānāṃ vyādhīnāṃ jvararaktapittaśoṣonmādāpasmārakuṣṭhamehātisārādīnām upaśamanārtham /
Su, Sū., 1, 8.6 kaumārabhṛtyaṃ nāma kumārabharaṇadhātrīkṣīradoṣasaṃśodhanārthaṃ duṣṭastanyagrahasamutthānāṃ ca vyādhīnām upaśamanārtham /
Su, Sū., 1, 14.1 vatsa suśruta iha khalv āyurvedaprayojanaṃ vyādhyupasṛṣṭānāṃ vyādhiparimokṣaḥ svasthasya rakṣaṇaṃ ca //
Su, Sū., 1, 14.1 vatsa suśruta iha khalv āyurvedaprayojanaṃ vyādhyupasṛṣṭānāṃ vyādhiparimokṣaḥ svasthasya rakṣaṇaṃ ca //
Su, Sū., 1, 23.1 tadduḥkhasaṃyogā vyādhaya ucyante //
Su, Sū., 1, 38.1 evam etat puruṣo vyādhir auṣadhaṃ kriyākāla iti catuṣṭayaṃ samāsena vyākhyātam tatra puruṣagrahaṇāt tatsambhavadravyasamūho bhūtādir uktas tadaṅgapratyaṅgavikalpāś ca tvaṅmāṃsāsthisirāsnāyuprabhṛtayaḥ vyādhigrahaṇād vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittāḥ sarva eva vyādhayo vyākhyātāḥ oṣadhagrahaṇād dravyarasaguṇavīryavipākānām ādeśaḥ kriyāgrahaṇācchedyādīni snehādīni ca karmāṇi vyākhyātāni kālagrahaṇāt sarvakriyākālānām ādeśaḥ //
Su, Sū., 1, 38.1 evam etat puruṣo vyādhir auṣadhaṃ kriyākāla iti catuṣṭayaṃ samāsena vyākhyātam tatra puruṣagrahaṇāt tatsambhavadravyasamūho bhūtādir uktas tadaṅgapratyaṅgavikalpāś ca tvaṅmāṃsāsthisirāsnāyuprabhṛtayaḥ vyādhigrahaṇād vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittāḥ sarva eva vyādhayo vyākhyātāḥ oṣadhagrahaṇād dravyarasaguṇavīryavipākānām ādeśaḥ kriyāgrahaṇācchedyādīni snehādīni ca karmāṇi vyākhyātāni kālagrahaṇāt sarvakriyākālānām ādeśaḥ //
Su, Sū., 1, 38.1 evam etat puruṣo vyādhir auṣadhaṃ kriyākāla iti catuṣṭayaṃ samāsena vyākhyātam tatra puruṣagrahaṇāt tatsambhavadravyasamūho bhūtādir uktas tadaṅgapratyaṅgavikalpāś ca tvaṅmāṃsāsthisirāsnāyuprabhṛtayaḥ vyādhigrahaṇād vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittāḥ sarva eva vyādhayo vyākhyātāḥ oṣadhagrahaṇād dravyarasaguṇavīryavipākānām ādeśaḥ kriyāgrahaṇācchedyādīni snehādīni ca karmāṇi vyākhyātāni kālagrahaṇāt sarvakriyākālānām ādeśaḥ //
Su, Sū., 3, 22.2 medhāyuṣkaraṇaṃ cāpi svabhāvavyādhivāraṇam //
Su, Sū., 5, 3.1 trividhaṃ karma pūrvakarma pradhānakarma paścātkarmeti tadvyādhiṃ prati pratyupadekṣyāmaḥ //
Su, Sū., 6, 11.1 tatra varṣāsvoṣadhayastaruṇyo 'lpavīryā āpaścāprasannāḥ kṣitimalaprāyāḥ tā upayujyamānā nabhasi meghāvatate jalapraklinnāyāṃ bhūmau klinnadehānāṃ prāṇināṃ śītavātaviṣṭambhitāgnīnāṃ vidahyante vidāhāt pittasaṃcayamāpādayanti sa saṃcayaḥ śaradi praviralameghe viyaty upaśuṣyati paṅke 'rkakiraṇapravilāyitaḥ paittikān vyādhīn janayati /
Su, Sū., 6, 11.2 tā evauṣadhayaḥ kālapariṇāmāt pariṇatavīryā balavatyo hemante bhavantyāpaś ca prasannāḥ snigdhā atyarthaṃ gurvyaś ca tā upayujyamānā mandakiraṇatvādbhānoḥ satuṣārapavanopastambhitadehānāṃ dehināmavidagdhāḥ snehācchaityādgauravād upalepāc ca śleṣmasaṃcayam āpādayanti sa saṃcayo vasante 'rkaraśmipravilāyita īṣatstabdhadehānāṃ dehināṃ ślaiṣmikān vyādhīn janayati /
Su, Sū., 6, 11.3 tā evauṣadhayo nidāghe niḥsārā rūkṣā atimātraṃ laghvyo bhavantyāpaś ca tā upayujyamānāḥ sūryapratāpopaśoṣitadehānāṃ dehināṃ raukṣyāllaghutvādvaiśadyāc ca vāyoḥ saṃcayam āpādayanti sa saṃcayaḥ prāvṛṣi cātyarthaṃ jalopaklinnāyāṃ bhūmau klinnadehānāṃ prāṇināṃ śītavātavarṣerito vātikān vyādhīn janayati /
Su, Sū., 6, 13.1 tatra paittikānāṃ vyādhīnām upaśamo hemante ślaiṣmikāṇāṃ nidāghe vātikānāṃ śaradi svabhāvata eva ta ete saṃcayaprakopopaśamā vyākhyātāḥ //
Su, Sū., 10, 8.1 tatra sādhyā api vyādhayaḥ prāyeṇaiṣāṃ duścikitsyatamā bhavanti /
Su, Sū., 10, 8.2 tadyathā śrotriyanṛpatistrībālavṛddhabhīrurājasevakakitavadurbalavaidyavidagdhavyādhigopakadaridrakṛpaṇakrodhanānām anātmavatām anāthānāṃ ca evaṃ nirūpya cikitsāṃ kurvan dharmārthakāmayaśāṃsi prāpnoti //
Su, Sū., 11, 14.1 teṣāṃ yathāvyādhibalam upayogaḥ //
Su, Sū., 11, 18.1 tatra kṣārasādhyavyādhivyādhitam upaveśya nivātātape deśe 'saṃbādhe 'gropaharaṇīyoktena vidhānenopasaṃbhṛtasambhāraṃ tato 'sya tamavakāśaṃ nirīkṣyāvaghṛṣyāvalikhya pracchayitvā śalākayā kṣāraṃ pratisārayet dattvā vākśatamātramupekṣeta //
Su, Sū., 11, 19.1 tasminnipatite vyādhau kṛṣṇatā dagdhalakṣaṇam /
Su, Sū., 11, 26.2 hīnadagdhe todakaṇḍujāḍyāni vyādhivṛddhiś ca /
Su, Sū., 11, 30.1 tatra kṣārasādhyeṣvapi vyādhiṣu śūnagātram asthiśūlinam annadveṣiṇaṃ hṛdayasaṃdhipīḍopadrutaṃ ca kṣāro na sādhayati //
Su, Sū., 12, 5.1 tatrāgnikarma sarvartuṣu kuryādanyatra śaradgrīṣmābhyāṃ tatrāpyātyayike 'gnikarmasādhye vyādhau tatpratyanīkaṃ vidhiṃ kṛtvā //
Su, Sū., 12, 6.1 sarvavyādhiṣvṛtuṣu ca picchilamannaṃ bhuktavataḥ mūḍhagarbhāśmarībhagaṃdarārśomukharogeṣvabhuktavataḥ karma kurvīta //
Su, Sū., 12, 12.3 vyādhiṃ tathartuṃ ca samīkṣya samyak tato vyavasyedbhiṣagagnikarma //
Su, Sū., 13, 22.4 durvāntāyā vyādhirasādhya indramado nāma bhavati /
Su, Sū., 14, 33.1 lāghavaṃ vedanāśāntirvyādhervegaparikṣayaḥ /
Su, Sū., 14, 43.1 śeṣadoṣe yato rakte na vyādhirativartate /
Su, Sū., 17, 3.1 śophasamutthānā granthividradhyalajīprabhṛtayaḥ prāyeṇa vyādhayo 'bhihitā anekākṛtayaḥ tair vilakṣaṇaḥ pṛthurgrathitaḥ samo viṣamo vā tvaṅmāṃsasthāyī doṣasaṃghātaḥ śarīraikadeśotthitaḥ śopha ityucyate //
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 18, 13.1 pradehasādhye vyādhau tu hitamālepanaṃ divā /
Su, Sū., 18, 16.1 ata ūrdhvaṃ vraṇabandhanadravyāṇyupadekṣyāmaḥ tadyathā kṣaumakārpāsāvikadukūlakauśeyapattrorṇacīnapaṭṭacarmāntarvalkalālābūśakalalatāvidalarajjutūlaphalasaṃtānikālauhānīti teṣāṃ vyādhiṃ kālaṃ cāvekṣyopayogaḥ prakaraṇataścaiṣāmādeśaḥ //
Su, Sū., 19, 26.2 āśāvān vyādhimokṣāya kṣipraṃ sukhamavāpnuyāt //
Su, Sū., 20, 19.1 vyādhimindriyadaurbalyaṃ maraṇaṃ cādhigacchati /
Su, Sū., 21, 7.2 tatra vātasya vātavyādhau vakṣyāmaḥ pittasya yakṛtplīhānau hṛdayaṃ dṛṣṭis tvak pūrvoktaṃ ca śleṣmaṇastūraḥśiraḥkaṇṭhasaṃdhaya iti pūrvoktaṃ ca etāni khalu doṣāṇāṃ sthānānyavyāpannānām //
Su, Sū., 21, 33.2 evaṃ prakupitāḥ tāṃstān śarīrapradeśānāgamya tāṃstān vyādhīn janayanti /
Su, Sū., 21, 34.1 ata ūrdhvaṃ vyādherdarśanaṃ vakṣyāmaḥ śophārbudagranthividradhivisarpaprabhṛtīnāṃ pravyaktalakṣaṇatā jvarātīsāraprabhṛtīnāṃ ca /
Su, Sū., 24, 3.1 dvividhāstu vyādhayaḥ śastrasādhyāḥ snehādikriyāsādhyāś ca /
Su, Sū., 24, 4.1 asmin punaḥ śāstre sarvatantrasāmānyāt sarveṣāṃ vyādhīnāṃ yathāsthūlamavarodhaḥ kriyate /
Su, Sū., 24, 4.2 prāgabhihitaṃ tadduḥkhasaṃyogā vyādhaya iti /
Su, Sū., 24, 4.4 tattu saptavidhe vyādhāvupanipatati /
Su, Sū., 24, 4.5 te punaḥ saptavidhā vyādhayaḥ tadyathā ādibalapravṛttāḥ janmabalapravṛttāḥ doṣabalapravṛttāḥ saṃghātabalapravṛttāḥ kālabalapravṛttāḥ daivabalapravṛttāḥ svabhāvabalapravṛttā iti //
Su, Sū., 24, 7.5 atra sarvavyādhyavarodhaḥ //
Su, Sū., 24, 8.1 sarveṣāṃ ca vyādhīnāṃ vātapittaśleṣmāṇa eva mūlaṃ talliṅgatvād dṛṣṭaphalatvād āgamācca /
Su, Sū., 24, 8.4 doṣadūṣiteṣvatyarthaṃ dhātuṣu saṃjñā rasajo 'yaṃ śoṇitajo 'yaṃ māṃsajo 'yaṃ medojo 'yam asthijo 'yaṃ majjajo 'yaṃ śukrajo 'yam vyādhir iti //
Su, Sū., 24, 10.3 yatra saṅgaḥ khavaiguṇyādvyādhistatropajāyate //
Su, Sū., 29, 13.2 upānaccarmahastā vā vikṛtavyādhipīḍitāḥ //
Su, Sū., 29, 43.2 evaṃ vyādhiviśeṣeṇa nimittam upadhārayet //
Su, Sū., 29, 66.2 svasthaḥ sa labhate vyādhiṃ vyādhito mṛtyumṛcchati //
Su, Sū., 29, 76.2 paśyet kalyāṇalābhāya vyādherapagamāya ca //
Su, Sū., 29, 77.2 labhante dhanalābhāya vyādherapagamāya ca //
Su, Sū., 29, 78.2 āroheddravyalābhāya vyādherapagamāya ca //
Su, Sū., 29, 79.2 taret kalyāṇalābhāya vyādherapagamāya ca //
Su, Sū., 30, 23.2 āturasya bhavenmṛtyuḥ svastho vyādhimavāpnuyāt //
Su, Sū., 32, 6.1 nivartate mahāvyādhiḥ sahasā yasya dehinaḥ /
Su, Sū., 33, 3.1 upadravaistu ye juṣṭā vyādhayo yāntyavāryatām /
Su, Sū., 33, 4.1 vātavyādhiḥ pramehaś ca kuṣṭhamarśo bhagaṃdaram /
Su, Sū., 33, 7.2 naraṃ rujārtamantaś ca vātavyādhirvināśayet //
Su, Sū., 33, 10.2 śophātīsārasaṃyuktamarśovyādhirvināśayet //
Su, Sū., 34, 15.1 vaidyo vyādhyupasṛṣṭaś ca bheṣajaṃ paricārakaḥ /
Su, Sū., 34, 16.2 vyādhimalpena kālena mahāntam api sādhayet //
Su, Sū., 35, 3.1 āturam upakramamāṇena bhiṣajāyurādāveva parīkṣitavyaṃ satyāyuṣi vyādhyṛtvagnivayodehabalasattvasātmyaprakṛtibheṣajadeśān parīkṣeta //
Su, Sū., 35, 18.1 vyādhiviśeṣāstu prāgabhihitāḥ sarva evaite trividhāḥ sādhyā yāpyāḥ pratyākhyeyāś ca /
Su, Sū., 35, 18.3 tatra aupasargiko yaḥ pūrvotpannaṃ vyādhiṃ jaghanyakālajāto vyādhirupasṛjati sa tanmūla evopadravasaṃjñaḥ prākkevalo yaḥ prāgevotpanno vyādhirapūrvarūpo 'nupadravaś ca anyalakṣaṇo yo bhaviṣyadvyādhikhyāpakaḥ sa pūrvarūpasaṃjñaḥ /
Su, Sū., 35, 18.3 tatra aupasargiko yaḥ pūrvotpannaṃ vyādhiṃ jaghanyakālajāto vyādhirupasṛjati sa tanmūla evopadravasaṃjñaḥ prākkevalo yaḥ prāgevotpanno vyādhirapūrvarūpo 'nupadravaś ca anyalakṣaṇo yo bhaviṣyadvyādhikhyāpakaḥ sa pūrvarūpasaṃjñaḥ /
Su, Sū., 35, 18.3 tatra aupasargiko yaḥ pūrvotpannaṃ vyādhiṃ jaghanyakālajāto vyādhirupasṛjati sa tanmūla evopadravasaṃjñaḥ prākkevalo yaḥ prāgevotpanno vyādhirapūrvarūpo 'nupadravaś ca anyalakṣaṇo yo bhaviṣyadvyādhikhyāpakaḥ sa pūrvarūpasaṃjñaḥ /
Su, Sū., 35, 18.3 tatra aupasargiko yaḥ pūrvotpannaṃ vyādhiṃ jaghanyakālajāto vyādhirupasṛjati sa tanmūla evopadravasaṃjñaḥ prākkevalo yaḥ prāgevotpanno vyādhirapūrvarūpo 'nupadravaś ca anyalakṣaṇo yo bhaviṣyadvyādhikhyāpakaḥ sa pūrvarūpasaṃjñaḥ /
Su, Sū., 35, 18.4 tatra sopadravam anyonyāvirodhenopakrameta balavantam upadravaṃ vā prākkevalaṃ yathāsvaṃ pratikurvīta anyalakṣaṇe tvādivyādhau prayateta //
Su, Sū., 35, 19.3 anuktam api doṣāṇāṃ liṅgair vyādhimupācaret //
Su, Sū., 35, 23.1 yā hyudīrṇaṃ śamayati nānyaṃ vyādhiṃ karoti ca /
Su, Sū., 35, 23.2 sā kriyā na tu yā vyādhiṃ haratyanyamudīrayet //
Su, Sū., 35, 49.2 kartavyaiva tadā vyādhiḥ kṛcchrasādhyatamo yadi //
Su, Sū., 39, 10.1 tatra sarvāṇyevauṣadhāni vyādhyagnipuruṣabalānyabhisamīkṣya vidadhyāt /
Su, Sū., 39, 10.2 tatra vyādhibalādadhikamauṣadham upayuktaṃ tam upaśamya vyādhiṃ vyādhimanyamāvahati agnibalādadhikam ajīrṇaṃ viṣṭabhya vā pacyate puruṣabalādadhikaṃ glānimūrchāmadān āvahati saṃśamanam evaṃ saṃśodhanamatipātayati /
Su, Sū., 39, 10.2 tatra vyādhibalādadhikamauṣadham upayuktaṃ tam upaśamya vyādhiṃ vyādhimanyamāvahati agnibalādadhikam ajīrṇaṃ viṣṭabhya vā pacyate puruṣabalādadhikaṃ glānimūrchāmadān āvahati saṃśamanam evaṃ saṃśodhanamatipātayati /
Su, Sū., 39, 10.2 tatra vyādhibalādadhikamauṣadham upayuktaṃ tam upaśamya vyādhiṃ vyādhimanyamāvahati agnibalādadhikam ajīrṇaṃ viṣṭabhya vā pacyate puruṣabalādadhikaṃ glānimūrchāmadān āvahati saṃśamanam evaṃ saṃśodhanamatipātayati /
Su, Sū., 39, 13.2 bhavedalpabalasyāpi prayuktaṃ vyādhināśanam //
Su, Sū., 39, 14.1 vyādhyādiṣu tu madhyeṣu kvāthasyāñjaliriṣyate /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 43, 3.11 madanaphalamajjakvāthaṃ vā pippalyādipratīvāpaṃ taccūrṇaṃ vā nimbarūpikākaṣāyayor anyatareṇa saṃtarpaṇakaphajavyādhiharaṃ madanaphalamajjacūrṇaṃ vā madhukakāśmaryadrākṣākaṣāyeṇa /
Su, Sū., 44, 63.1 yojyaṃ trivṛdvidhānena sarvavyādhinibarhaṇam /
Su, Sū., 44, 89.2 kaphavātakṛtāṃścānyān vyādhīnetadvyapohati //
Su, Sū., 45, 53.1 nātyambupānād vyāyāmāt sarvavyādhiharaṃ payaḥ /
Su, Sū., 46, 50.1 anārtavaṃ vyādhihatam aparyāgatam eva ca /
Su, Sū., 46, 127.2 viṣavyādhihataṃ mṛtyuṃ bālaṃ chardiṃ ca kopayet //
Su, Sū., 46, 128.1 kāsaśvāsakaraṃ vṛddhaṃ tridoṣaṃ vyādhidūṣitam /
Su, Sū., 46, 369.2 kaphapittāvirodhī syādvātavyādhau ca śasyate //
Su, Sū., 46, 421.1 vyādhiṃ ca kālaṃ ca vibhāvya dhīrair dravyāṇi bhojyāni ca tāni tāni /
Su, Sū., 46, 472.2 tāṃstān vyādhīnavāpnoti maraṇaṃ vā niyacchati //
Su, Sū., 46, 509.2 trayametannihantyāśu bahūnvyādhīnkaroti vā //
Su, Nid., 1, 72.2 tamarditamiti prāhur vyādhiṃ vyādhiviśāradāḥ //
Su, Nid., 1, 72.2 tamarditamiti prāhur vyādhiṃ vyādhiviśāradāḥ //
Su, Nid., 8, 13.2 garbho vyāpadyate kukṣau vyādhibhiśca prapīḍitaḥ //
Su, Nid., 9, 35.2 tataḥ sa vyādhinā tena jvalaneneva dahyate //
Su, Nid., 9, 37.1 athāsya karmaṇā vyādhirdvāraṃ tu labhate yadā /
Su, Nid., 13, 10.2 vyādhirvalmīka ity eṣa kaphapittānilodbhavaḥ //
Su, Nid., 13, 22.2 karoti dāhapākau ca taṃ vyādhiṃ cippamādiśet //
Su, Nid., 13, 57.2 saṃniruddhagudaṃ vyādhimenaṃ vidyāt sudustaram //
Su, Nid., 14, 3.1 liṅgavṛddhimicchatāmakramapravṛttānāṃ śūkadoṣanimittā daśa cāṣṭau ca vyādhayo jāyante /
Su, Nid., 14, 12.2 vātaśoṇitajo vyādhirvijñeyaḥ śataponakaḥ //
Su, Nid., 16, 15.2 śītādo nāma sa vyādhiḥ kaphaśoṇitasaṃbhavaḥ //
Su, Nid., 16, 20.1 yasmin sa sarvajo vyādhirmahāśauṣirasaṃjñakaḥ /
Su, Nid., 16, 21.1 pittāsṛkkaphajo vyādhirjñeyaḥ paridaro hi saḥ /
Su, Nid., 16, 25.1 vardhanaḥ sa mato vyādhirjāte ruk ca praśāmyati /
Su, Nid., 16, 30.2 yasya taṃ dantaharṣaṃ tu vyādhiṃ vidyāt samīraṇāt //
Su, Nid., 16, 31.2 kaphavātakṛto vyādhiḥ sa bhañjanakasaṃjñitaḥ //
Su, Nid., 16, 35.2 hanumokṣa iti jñeyo vyādhirarditalakṣaṇaḥ //
Su, Nid., 16, 41.2 tṛṣṇākāsaśvāsakṛt sampradiṣṭo vyādhirvaidyaiḥ kaṇṭhaśuṇḍīti nāmnā //
Su, Nid., 16, 55.2 nāmnaikavṛndaḥ parikīrtito 'sau vyādhirbalāsakṣatajaprasūtaḥ //
Su, Śār., 5, 49.0 tasmāt samastagātram aviṣopahatam adīrghavyādhipīḍitam avarṣaśatikaṃ niḥsṛṣṭāntrapurīṣaṃ puruṣam āvahantyām āpagāyāṃ nibaddhaṃ pañjarasthaṃ muñjavalkalakuśaśaṇādīnām anyatamenāveṣṭitāṅgapratyaṅgamaprakāśe deśe kothayet samyakprakuthitaṃ coddhṛtya tato dehaṃ saptarātrād uśīravālaveṇuvalkalakūrcānām anyatamena śanaiḥ śanair avagharṣayaṃstvagādīn sarvāneva bāhyābhyantarānaṅgapratyaṅgaviśeṣān yathoktān lakṣayeccakṣuṣā //
Su, Śār., 8, 8.11 evaṃ yantropāyānanyāṃśca sirotthāpanahetūn buddhyāvekṣya śarīravaśena vyādhivaśena ca vidadhyāt //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 8, 22.2 yāntyāśu vyādhayaḥ śāntiṃ yathā samyak sirāvyadhāt //
Su, Śār., 10, 19.2 mithyācārāt sūtikāyā yo vyādhirupajāyate /
Su, Śār., 10, 20.1 tasmāt tāṃ deśakālau ca vyādhisātmyena karmaṇā /
Su, Śār., 10, 28.1 ato 'nyathā nānāstanyopayogasyāsātmyādvyādhijanma bhavati //
Su, Śār., 10, 33.2 dūṣayanti payastena śārīrā vyādhayaḥ śiśoḥ /
Su, Śār., 10, 67.1 atha garbhiṇīṃ vyādhyutpattāvatyaye chardayenmadhurāmlenānnopahitenānulomayecca saṃśamanīyaṃ ca mṛdu vidadhyād annapānayoḥ aśnīyācca madhuraprāyaṃ garbhāviruddhaṃ ca garbhāviruddhāśca yathāyogaṃ vidadhīta mṛduprāyāḥ //
Su, Cik., 1, 137.1 gaṇoktam api yaddravyaṃ bhavedvyādhāvayaugikam /
Su, Cik., 4, 4.2 vātavyādhipraśamano yogaḥ ṣaḍdharaṇaḥ smṛtaḥ //
Su, Cik., 5, 22.1 arditāturaṃ balavantamātmavantam upakaraṇavantaṃ ca vātavyādhividhānenopacaret vaiśeṣikaiś ca mastiṣkyaśirobastinasyadhūmopanāhasnehanāḍīsvedādibhiḥ tataḥ satṛṇaṃ mahāpañcamūlaṃ kākolyādiṃ vidārigandhādim audakānūpamāṃsaṃ tathaivaudakakandāṃścāhṛtya dviguṇodake kṣīradroṇe niṣkvāthya kṣīrāvaśiṣṭamavatārya parisrāvya tailaprasthenonmiśrya punar agnāvadhiśrayet tatastailaṃ kṣīrānugatamavatārya śītībhūtamabhimathnīyāt tatra yaḥ sneha uttiṣṭhettamādāya madhurauṣadhasahākṣīrayuktaṃ vipacet etat kṣīratailam arditāturāṇāṃ pānābhyaṅgādiṣūpayojyaṃ tailahīnaṃ vā kṣīrasarpir akṣitarpaṇam iti //
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 7, 3.1 aśmarī dāruṇo vyādhirantakapratimo mataḥ /
Su, Cik., 7, 4.2 tenāsyāpacayaṃ yānti vyādher mūlānyaśeṣataḥ //
Su, Cik., 8, 9.2 vyādhau tatra bahucchidre bhiṣajā vai vijānatā //
Su, Cik., 13, 5.1 śilājatviti vikhyātaṃ sarvavyādhivināśanam /
Su, Cik., 14, 11.1 vamanavirecanaśirovirecanadravyāṇāṃ pālikā bhāgāḥ pippalyādivacādiharidrādiparipaṭhitānāṃ ca dravyāṇāṃ ślakṣṇapiṣṭānāṃ yathoktānāṃ ca lavaṇānāṃ tatsarvaṃ mūtragaṇe prakṣipya mahāvṛkṣakṣīraprasthaṃ ca mṛdvagnināvaghaṭṭayan vipacedapradagdhakalkaṃ tatsādhusiddhamavatārya śītībhūtamakṣamātrā guṭikā vartayet tāsāmekāṃ dve tisro vā guṭikā balāpekṣayā māsāṃstrīṃścaturo vā seveta eṣānāhavartikriyā viśeṣeṇa mahāvyādhiṣūpayujyate viśeṣeṇa koṣṭhajāṃś ca kṛmīnapahanti kāsaśvāsakṛmikuṣṭhapratiśyāyārocakāvipākodāvartāṃś ca nāśayati //
Su, Cik., 15, 37.1 etadākṣepakādīn vai vātavyādhīnapohati /
Su, Cik., 18, 3.2 rakṣedbalaṃ cāpi narasya nityaṃ tadrakṣitaṃ vyādhibalaṃ nihanti //
Su, Cik., 22, 66.2 gilāyuścāpi yo vyādhistaṃ ca śastreṇa sādhayet //
Su, Cik., 24, 36.2 pūrvayoḥ kṛcchratā vyādher asādhyatvam athāpi vā //
Su, Cik., 24, 43.2 vyādhayo nopasarpanti siṃhaṃ kṣudramṛgā iva //
Su, Cik., 24, 60.1 śleṣmamārutakope tu jñātvā vyādhibalābalam /
Su, Cik., 24, 115.1 varṇavṛddhāṃ vayovṛddhāṃ tathā vyādhiprapīḍitām /
Su, Cik., 25, 24.1 pālīṣu vyādhiyuktāsu tanvīṣu kaṭhināsu ca /
Su, Cik., 28, 6.1 brāhmīsvarasaprasthadvaye ghṛtaprasthaṃ viḍaṅgataṇḍulānāṃ kuḍavaṃ dve dve pale vacāmṛtayor dvādaśa harītakyāmalakavibhītakāni ślakṣṇapiṣṭāny āvāpyaikadhyaṃ sādhayitvā svanuguptaṃ nidadhyāt tataḥ pūrvavidhānena mātrāṃ yathābalam upayuñjīta jīrṇe payaḥ sarpirodana ityāhāraḥ pūrvavaccātra parīhāra etenordhvam adhas tiryak kṛmayo niṣkrāmanti alakṣmīr apakrāmati puṣkaravarṇaḥ sthiravayāḥ śrutanigādī trivarṣaśatāyur bhavati etadeva kuṣṭhaviṣamajvarāpasmāronmādaviṣabhūtagraheṣv anyeṣu ca mahāvyādhiṣu saṃśodhanamādiśanti //
Su, Cik., 29, 1.1 athātaḥ svabhāvavyādhipratiṣedhanīyaṃ rasāyanaṃ vyākhyāsyāmaḥ //
Su, Cik., 31, 5.1 ata ūrdhvaṃ yathāprayojanaṃ yathāpradhānaṃ ca sthāvarasnehānupadekṣyāmaḥ tatra tilvakairaṇḍakośāmradantīdravantīsaptalāśaṅkhinīpalāśaviṣāṇikāgavākṣīkampillakaśampākanīlinīsnehā virecayanti jīmūtakakuṭajakṛtavedhanekṣvākudhāmārgavamadanasnehā vāmayanti viḍaṅgakharamañjarīmadhuśigrusūryavallīpīlusiddhārthakajyotiṣmatīsnehāḥ śiro virecayanti karañjapūtīkakṛtamālamātuluṅgeṅgudīkirātatiktakasnehā duṣṭavraṇeṣūpayujyante tuvarakakapitthakampillakabhallātakapaṭolasnehā mahāvyādhiṣu trapusairvārukakarkārukatumbīkūṣmāṇḍasnehā mūtrasaṅgeṣu kapotavaṅkāvalgujaharītakīsnehāḥ śarkarāśmarīṣu kusumbhasarṣapātasīpicumardātimuktakabhāṇḍīkaṭutumbīkaṭabhīsnehāḥ prameheṣu tālanārikelapanasamocapriyālabilvamadhūkaśleṣmātakāmrātakaphalasnehāḥ pittasaṃsṛṣṭe vāyau bibhītakabhallātakapiṇḍītakasnehāḥ kṛṣṇīkaraṇe śravaṇakaṅgukaṭuṇṭukasnehāḥ pāṇḍūkaraṇe saralapītadāruśiṃśapāgurusārasnehā dadrukuṣṭhakiṭimeṣu sarva eva snehā vātam upaghnanti tailaguṇāśca samāsena vyākhyātāḥ //
Su, Cik., 31, 57.1 sneho hito durbalavahnidehasaṃdhukṣaṇe vyādhinipīḍitasya /
Su, Cik., 32, 23.1 svedāsrāvo vyādhihānirlaghutvaṃ śītārthitvaṃ mārdavaṃ cāturasya /
Su, Cik., 32, 26.2 eteṣāṃ svedasādhyā ye vyādhayasteṣu buddhimān /
Su, Cik., 33, 5.1 athāturaṃ snigdhaṃ svinnamabhiṣyandibhir āhārair anavabaddhadoṣamavalokya śvo vamanaṃ pāyayitāsmīti saṃbhojayettīkṣṇāgniṃ balavantaṃ bahudoṣaṃ mahāvyādhiparītaṃ vamanasātmyaṃ ca //
Su, Cik., 33, 18.1 vāmyāstu viṣaśoṣastanyadoṣamandāgnyunmādāpasmāraślīpadārbudavidārikāmedomehagarajvarārucyapacyāmātīsārahṛdrogacittavibhramavisarpavidradhyajīrṇamukhaprasekahṛllāsaśvāsakāsapīnasapūtīnāsakaṇṭhauṣṭhavaktrapākakarṇasrāvādhijihvopajihvikāgalaśuṇḍikādhaḥśoṇitapittinaḥ kaphasthānajeṣu vikāreṣvanye ca kaphavyādhiparītā iti //
Su, Cik., 33, 32.1 virecyāstu jvaragarārucyarśo'rbudodaragranthividradhipāṇḍurogāpasmārahṛdrogavātaraktabhagandaracchardiyonirogavisarpagulmapakvāśayarugvibandhavisūcikālasakamūtrāghātakuṣṭhavisphoṭakapramehānāhaplīhaśophavṛddhiśastrakṣatakṣārāgnidagdha duṣṭavraṇākṣipākakācatimirābhiṣyandaśiraḥkarṇākṣināsāsyagudameḍhradāhordhvaraktapittakṛmikoṣṭhinaḥ pittasthānajeṣvanyeṣu ca vikāreṣvanye ca paittikavyādhiparītā iti //
Su, Cik., 34, 7.1 krūrakoṣṭhasyātitīkṣṇāgneralpamauṣadhamalpaguṇaṃ vā bhaktavat pākam upaiti tatra samudīrṇā doṣā yathākālam anirhrīyamāṇā vyādhivibhramaṃ balavibhraṃśaṃ cāpādayanti tam analpam amandam auṣadhaṃ ca pāyayet //
Su, Cik., 34, 8.1 asnigdhasvinnenālpaguṇaṃ vā bheṣajam upayuktamalpān doṣān hanti tatra vamane doṣaśeṣo gauravamutkleśaṃ hṛdayāviśuddhiṃ vyādhivṛddhiṃ ca karoti tatra taṃ yathāyogaṃ pāyayitvā vāmayeddṛḍhataraṃ virecane tu gudaparikartanamādhmānaṃ śirogauravam aniḥsaraṇaṃ vā vāyor vyādhivṛddhiṃ ca karoti tam upapādya bhūyaḥ snehasvedābhyāṃ virecayeddṛḍhataraṃ dṛḍhaṃ bahupracalitadoṣaṃ vā tṛtīye divase 'lpaguṇaṃ ceti //
Su, Cik., 34, 8.1 asnigdhasvinnenālpaguṇaṃ vā bheṣajam upayuktamalpān doṣān hanti tatra vamane doṣaśeṣo gauravamutkleśaṃ hṛdayāviśuddhiṃ vyādhivṛddhiṃ ca karoti tatra taṃ yathāyogaṃ pāyayitvā vāmayeddṛḍhataraṃ virecane tu gudaparikartanamādhmānaṃ śirogauravam aniḥsaraṇaṃ vā vāyor vyādhivṛddhiṃ ca karoti tam upapādya bhūyaḥ snehasvedābhyāṃ virecayeddṛḍhataraṃ dṛḍhaṃ bahupracalitadoṣaṃ vā tṛtīye divase 'lpaguṇaṃ ceti //
Su, Cik., 34, 13.1 virecanātiyoge ca sacandrakaṃ salilamadhaḥ sravati tato māṃsadhāvanaprakāśam uttarakālaṃ jīvaśoṇitaṃ ca tato gudaniḥsaraṇaṃ vepathurvamanātiyogopadravāścāsya bhavanti tam api niḥsrutaśoṇitavidhānenopacaret niḥsarpitagudasya gudamabhyajya parisvedyāntaḥ pīḍayet kṣudrarogacikitsitaṃ vā vīkṣeta vepathau vātavyādhividhānaṃ kurvīta jihvāniḥsaraṇādiṣūktaḥ pratīkāro 'tipravṛtte vā jīvaśoṇite kāśmarīphalabadarīdūrvośīraiḥ śṛtena payasā ghṛtamaṇḍāñjanayuktena suśītenāsthāpayet nyagrodhādikaṣāyekṣurasaghṛtaśoṇitasaṃsṛṣṭaiścainaṃ bastibhir upācaret śoṇitaṣṭhīvane raktapittaraktātīsārakriyāścāsya vidadhyāt nyagrodhādiṃ cāsya vidadhyāt pānabhojaneṣu //
Su, Cik., 36, 16.1 kālātikramaṇāt kleśo vyādhiścābhipravardhate /
Su, Cik., 36, 16.2 tatra vyādhibalaghnaṃ tu bhūyo bastiṃ nidhāpayet //
Su, Cik., 37, 125.2 mūtrāghātānmūtradoṣān pravṛddhān yonivyādhiṃ saṃsthitiṃ cāparāyāḥ //
Su, Cik., 38, 14.2 viviktatā manastuṣṭiḥ snigdhatā vyādhinigrahaḥ //
Su, Cik., 38, 116.1 balopacayavarṇānāṃ yasmād vyādhiśatasya ca /
Su, Cik., 39, 26.1 maithunopagamādghorān vyādhīnāpnoti durmatiḥ /
Su, Cik., 39, 28.1 labhate ca divāsvapnāttāṃstān vyādhīn kaphātmakān /
Su, Cik., 39, 36.2 viruddhādhyaśanānmṛtyuṃ vyādhiṃ vā ghoramṛcchati //
Su, Cik., 40, 38.1 lāghavaṃ śirasaḥ śuddhiḥ srotasāṃ vyādhinirjayaḥ /
Su, Cik., 40, 65.1 vyādherapacayastuṣṭirvaiśadyaṃ vaktralāghavam /
Su, Cik., 40, 71.1 tāneva śamayed vyādhīn kavalo yānapohati /
Su, Utt., 1, 17.2 jāyate timiraṃ yeṣu vyādhiḥ paramadāruṇaḥ //
Su, Utt., 1, 40.1 vartmāvabandho yo vyādhiḥ sirāsu piḍakā ca yā /
Su, Utt., 3, 6.1 bahalaṃ vartma yaccāpi vyādhirvartmāvabandhakaḥ /
Su, Utt., 3, 14.2 vyādhireṣa samākhyātaḥ śuṣkārśa iti saṃjñitaḥ //
Su, Utt., 6, 29.2 muhurvirajyanti ca tāḥ samantād vyādhiḥ sirotpāta iti pradiṣṭaḥ //
Su, Utt., 8, 3.1 ṣaṭsaptatirye 'bhihitā vyādhayo nāmalakṣaṇaiḥ /
Su, Utt., 12, 4.1 vyādhyārtāṃścaturo 'pyetān snigdhānkaumbhena sarpiṣā /
Su, Utt., 13, 11.1 rāgaśophaparisrāvāstimiraṃ vyādhyanirjayaḥ /
Su, Utt., 15, 25.1 lekhanīyāni cūrṇāni vyādhiśeṣasya bheṣajam /
Su, Utt., 15, 32.1 kṣāreṇāvalikheccāpi vyādhiśeṣo bhavedyadi /
Su, Utt., 18, 13.2 nirvṛtirvyādhividhvaṃsaḥ kriyālāghavam eva ca //
Su, Utt., 18, 15.2 vyādhivṛddhiśca tajjñeyaṃ hīnatarpitamakṣi ca //
Su, Utt., 18, 30.1 mithyopacārādanayor yo vyādhirupajāyate /
Su, Utt., 21, 39.1 vātavyādhiṣu yaścokto vidhiḥ sa ca hito bhavet /
Su, Utt., 22, 14.1 prāk saṃcito mūrdhani pittataptastaṃ bhraṃśathuṃ vyādhimudāharanti /
Su, Utt., 22, 15.1 nāsā pradīpteva ca yasya jantor vyādhiṃ tu taṃ dīptamudāharanti /
Su, Utt., 23, 9.2 balātailaṃ sarvathaivopayojyaṃ vātavyādhāvanyaduktaṃ ca yadyat //
Su, Utt., 25, 18.1 vyādhiṃ vadantyudgatamṛtyukalpaṃ bhiṣaksahasrairapi durnivāram //
Su, Utt., 26, 3.1 vātavyādhividhiḥ kāryaḥ śiroroge 'nilātmake /
Su, Utt., 26, 31.2 tathārdhabhedake vyādhau prāptamanyacca yadbhavet //
Su, Utt., 40, 6.2 vṛddho 'tīvādhaḥ saratyeṣa yasmādvyādhiṃ ghoraṃ taṃ tvatīsāramāhuḥ //
Su, Utt., 40, 163.1 karmajā vyādhayaḥ keciddoṣajāḥ santi cāpare /
Su, Utt., 41, 3.2 durvijñeyo durnivāraḥ śoṣo vyādhirmahābalaḥ //
Su, Utt., 51, 5.2 bhidyate sa mahāvyādhiḥ śvāsa eko viśeṣataḥ //
Su, Utt., 58, 6.2 vātakuṇḍalikāṃ taṃ tu vyādhiṃ vidyāt sudāruṇam //
Su, Utt., 58, 10.2 vātavastiḥ sa vijñeyo vyādhiḥ kṛcchraprasādhanaḥ //
Su, Utt., 58, 16.2 viguṇānilajo vyādhiḥ sa mūtrotsaṅgasaṃjñitaḥ //
Su, Utt., 61, 3.2 apasmāra iti proktastato 'yaṃ vyādhirantakṛt //
Su, Utt., 61, 17.2 animittāgamādvyādher gamanād akṛte 'pi ca //
Su, Utt., 61, 20.1 śaradi pratirohanti tathā vyādhisamudbhavaḥ /
Su, Utt., 61, 21.2 apasmāro mahāvyādhistasmād doṣaja eva tu //
Su, Utt., 62, 3.2 mānaso 'yamato vyādhirunmāda iti kīrtitaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 9.13 tat punar api tapaḥkṣayāj janmaprāpakatvād vyādhibāhulyāc ca nādriyante paramarṣayo /
Viṣṇupurāṇa
ViPur, 1, 7, 30.2 mṛtyor vyādhijarāśokatṛṣṇākrodhāś ca jajñire //
ViPur, 1, 11, 35.1 śarīre na ca te vyādhir asmābhir upalakṣyate /
ViPur, 2, 4, 9.2 nādhayo vyādhayo vāpi sarvakālasukhaṃ hi tat //
ViPur, 5, 16, 11.2 vināśāya yathā vyādhir ā saṃbhūterupekṣitaḥ //
Viṣṇusmṛti
ViSmṛ, 9, 29.1 na śleṣmavyādhyarditānāṃ bhīrūṇāṃ śvāsakāsinām ambujīvināṃ codakam //
ViSmṛ, 9, 32.1 na deśe vyādhimarakopasṛṣṭe ca //
ViSmṛ, 51, 73.2 sa loke priyatāṃ yāti vyādhibhiś ca na pīḍyate //
ViSmṛ, 96, 28.1 śārīramānasāgantukavyādhibhiś copatāpam //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 29.1, 1.1 ye tāvad antarāyā vyādhiprabhṛtayaḥ te tāvad īśvarapraṇidhānān na bhavanti /
YSBhā zu YS, 1, 30.1, 1.3 tatra vyādhir dhāturasakaraṇavaiṣamyam /
Yājñavalkyasmṛti
YāSmṛ, 2, 147.1 durbhikṣe dharmakārye ca vyādhau sampratirodhake /
YāSmṛ, 3, 63.2 ādhayo vyādhayaḥ kleśā jarā rūpaviparyayaḥ //
Śatakatraya
ŚTr, 1, 11.2 vyādhir bheṣajasaṅgrahaiś ca vividhair mantraprayogair viṣaṃ sarvasyauṣadham asti śāstravihitaṃ mūrkhasya nāstyauṣadham //
ŚTr, 3, 27.2 kṣudrāṇām avivekamūḍhamanasāṃ yatreśvarāṇāṃ sadā vittavyādhivikāravihvalagirāṃ nāmāpi na śrūyate //
ŚTr, 3, 34.1 ādhivyādhiśatair janasya vividhair ārogyam unmūlyate lakṣmīr yatra patanti tatra vivṛtadvārā iva vyāpadaḥ /
ŚTr, 3, 51.2 śeṣaṃ vyādhiviyogaduḥkhasahitaṃ sevādibhir nīyate jīve vāritaraṅgacañcalatare saukhyaṃ kutaḥ prāṇinām //
Abhidhānacintāmaṇi
AbhCint, 2, 224.2 mado munmohasaṃbhedo vyādhistvādhī rujākaraḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 13.1, 1.0 vyādhivaśād akāle 'pi snehanaṃ kāryam ity āha tailam iti //
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 11.1 sarvamārgānusāreṇa jayed vyādhīnsuyojitā /
Bhāgavatapurāṇa
BhāgPur, 1, 10, 6.1 nādhayo vyādhayaḥ kleśā daivabhūtātmahetavaḥ /
Bhāratamañjarī
BhāMañj, 13, 118.1 dhanino vyādhisaṃtaptā daridrāśca nirāmayāḥ /
BhāMañj, 13, 583.2 śṛṇavad vyādhivaccheṣaṃ na śatroḥ parivarjayet //
BhāMañj, 13, 768.1 manuṣyaḥ paripūrṇāṅgo vyādhivyasanavarjitaḥ /
BhāMañj, 13, 949.1 tasyai varaṃ dadau dhātā vyādhayaste 'śrubindavaḥ /
BhāMañj, 13, 1107.2 paśya śītātapavyādhimaraṇāvadhiduḥsthitim //
BhāMañj, 13, 1165.1 vyādhidagdhā vipadyante narā vaidyaśatairvṛtāḥ /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 47.1 kuṣṭhaṃ rogo'gado vyādhirutpalaṃ pākalaṃ rujā /
DhanvNigh, 6, 21.1 nāgo hi nāgasamameva balaṃ dadāti vyādhīn vināśayati cāyuralaṃ karoti /
Garuḍapurāṇa
GarPur, 1, 31, 6.1 sarvavyādhiharaścaiva sarvagrahaharastathā /
GarPur, 1, 33, 8.1 etatstotraṃ japetpaścātsarvavyādhivināśanam /
GarPur, 1, 60, 6.1 rāhordaśā rājyanāśavyādhidā duḥkhadā bhavet /
GarPur, 1, 68, 8.1 teṣu rakṣoviṣavyālavyādhighnāny aghahāni ca /
GarPur, 1, 69, 14.2 na taṃ bhujaṅgā na tu yātudhānā na vyādhayo nāpyupasargadoṣāḥ //
GarPur, 1, 75, 2.2 nīlaṃ punaḥ khalu sitaṃ paruṣaṃ vibhinnaṃ vyādhyādidoṣakaraṇena ca tadvibhāti //
GarPur, 1, 108, 14.2 ahito dehajo vyādhirhitamāraṇyamauṣadham //
GarPur, 1, 108, 29.1 bhujaṅgame veśmani dṛṣṭidṛṣṭe vyādhau cikitsāvinivartite ca /
GarPur, 1, 109, 17.1 kasya doṣaḥ kule nāsti vyādhinā ko pīḍitaḥ /
GarPur, 1, 109, 29.2 vyādhīnāṃ bhojanaṃ jīrṇaṃ śatrorghātaḥ prapañcatā //
GarPur, 1, 111, 15.2 sa rājā vardhate yogādvyādhibhiśca na badhyate //
GarPur, 1, 115, 27.2 vyādhiśokajarāyāsairardhaṃ tadapi niṣphalam //
GarPur, 1, 115, 46.1 ṛṇaśeṣaṃ cāgniśeṣaṃ vyādhiśeṣaṃ tathaiva ca /
GarPur, 1, 115, 69.1 sukhaṃ svapity anṛṇavān vyādhimuktaśca yo naraḥ /
GarPur, 1, 146, 2.1 rogaḥ pāpmā jvaro vyādhirvikāro duṣṭa āmayaḥ /
GarPur, 1, 146, 5.2 liṅgamavyaktamalpatvādvyādhīnāṃ tadyathāyatham //
GarPur, 1, 146, 7.1 hetuvyādhiviparyastaviparyastārthakāriṇām /
GarPur, 1, 146, 8.1 vidyādupaśayaṃ vyādheḥ sa hi sātmyamiti smṛtaḥ /
GarPur, 1, 146, 8.2 viparīto 'nupaśayo vyādhyasātmyetisaṃjñitaḥ //
GarPur, 1, 146, 11.2 svātantryapāratantryābhyāṃ vyādheḥ prādhānyamādiśet //
GarPur, 1, 146, 12.2 naktaṃdinārdhabhuktāṃśair vyādhikālo yathāmalam //
GarPur, 1, 147, 50.2 kṛśānāṃ vyādhiyuktānāṃ mithyāhārādisevinām //
GarPur, 1, 151, 14.1 vyādhibhiḥ kṣīṇadehasya bhaktacchedakṛśasya ca /
GarPur, 1, 152, 23.1 liṅgeṣvalpeṣvatikṣīṇaṃ vyādhau ṣaṭkaraṇakṣayam /
GarPur, 1, 157, 29.1 vātavyādhyaśmarīkuṣṭhamehodarabhagandaram /
GarPur, 1, 161, 23.2 avihitaiśca pānādyairvamanavyādhikarṣaṇaiḥ //
GarPur, 1, 162, 25.2 vyādhiḥ karmopavāsādikṣīṇasya bhavati drutam //
GarPur, 1, 166, 9.2 kaṇḍūparodhagharmādivyādhīnūrdhvaṃ ca nābhitaḥ //
GarPur, 1, 166, 16.3 tadāṅgamākṣipatyeṣa vyādhirākṣepaṇaḥ smṛtaḥ //
GarPur, 1, 168, 13.1 hetulakṣaṇasaṃsargādvidyādvyādhiṃ dvidoṣajam /
GarPur, 1, 168, 25.2 dehasattvabalavyādhīnbuddhvā karma samācaret //
Gītagovinda
GītGov, 3, 22.2 sā bimbādharamādhurī iti viṣayāsaṅge api cen mānasam tasyām lagnasamādhi hanta virahavyādhiḥ katham vardhate //
Hitopadeśa
Hitop, 1, 158.10 jalam agnir viṣaṃ śastaṃ kṣud vyādhiḥ patanaṃ gireḥ /
Hitop, 3, 70.7 na hy auṣadhaparijñānād vyādheḥ śāntiḥ kvacid bhavet //
Hitop, 3, 100.16 ahito dehajo vyādhir hitam āraṇyam auṣadham //
Hitop, 3, 111.1 pramattaṃ bhojanavyagraṃ vyādhidurbhikṣapīḍitam /
Hitop, 4, 95.2 janmamṛtyujarāvyādhivedanābhir upadrutam /
Hitop, 4, 136.4 ādhivyādhiparītāpād adya śvo vā vināśine /
Kathāsaritsāgara
KSS, 1, 6, 128.1 vyādhiryadi bhavedrājñaḥ praviśeyuścikitsakāḥ /
KSS, 3, 3, 37.2 auṣadhopakramāsādhyo vyādhiḥ samudapadyata //
KSS, 3, 3, 42.2 pusphoṭa hṛdayavyādhirvihvalasya mahībhṛtaḥ //
Kālikāpurāṇa
KālPur, 56, 56.2 na tasya jāyate vyādhirna ca duḥkhaṃ kadācana //
KālPur, 56, 60.2 jitavyādhiḥ śatāyuśca rūpavān guṇavān sadā //
Kṛṣiparāśara
KṛṣiPar, 1, 104.2 nānāvyādhivinirmuktā varṣamekaṃ na saṃśayaḥ //
KṛṣiPar, 1, 195.1 atha dhānyavyādhikhaṇḍanamantraḥ /
KṛṣiPar, 1, 195.5 na vyādhikīṭahiṃsrāṇāṃ bhayaṃ tatra bhavet kvacit //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 64.1 ārtā viṣaṇṇāḥ śithilāś ca bhītā ghoreṣu ca vyādhiṣu vartamānāḥ /
Maṇimāhātmya
MaṇiMāh, 1, 50.2 sarvavyādhiharaḥ śvetaḥ kathitas tu varānane //
MaṇiMāh, 1, 51.2 sarvavyādhiharo jñeyaḥ samastaviṣamardanaḥ //
MaṇiMāh, 1, 54.2 sarvavyādhiharo nityaṃ bhūtajvaravināśanaḥ //
Mukundamālā
MukMā, 1, 18.1 bho lokāḥ śṛṇuta prasūtimaraṇavyādheścikitsāmimāṃ yogajñāḥ samudāharanti munayo yāṃ yājñavalkyādayaḥ /
Mātṛkābhedatantra
MBhT, 6, 2.1 nānāvyādhigate vāpi nānāpīḍādisaṃkaṭe /
MBhT, 6, 66.2 nānāvyādhigate vāpi rājyanāśe tathā bhaye //
MBhT, 12, 45.2 hrasvoccāre vyādhiyukto dīrghajāpe vasukṣayaḥ //
Narmamālā
KṣNarm, 2, 71.1 cikitsako 'rthaprāṇānāṃ vyādhīnāmacikitsakaḥ /
KṣNarm, 3, 72.1 nṛtyati vyādhikāleṣu kuṭilaḥ kalipannagaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 30.1, 1.0 punaḥ athavā vyādhibhedaṃ śarīre sukhasādhyatvādikarmabodhārthaṃ daurhṛdaviśeṣair bījasya saṃyogo ṛtumatyā gṛhītagarbhāyā garbhasya sadyogṛhītagarbhalakṣaṇaṃ īśvaram akālaśabda padyair aviśiṣṭakāraṇād śukrārtavamūlatvācchukrārtavayoḥ ityādi //
NiSaṃ zu Su, Sū., 1, 8.8, 1.0 parihāryaparihārārthaṃ idānīmabhighātādibhirhetubhirojasaḥ duṣṭaraktasyāsrutidoṣam idānīmāgantuprabhṛtīneva annapānamūlā anekakarmakāriṇīṃ raktavikṛtīrabhidhāya tamevārthaṃ śoṇitaprasaṅgenānyeṣām rasādidhātūnāṃ visrāvyaniṣedhaviṣayaṃ rasadhāturdhātvantarāṇāṃ rasādidhātūnāmayanamāpyāyanam cikitsāviśeṣavijñānārthaṃ gadyoktamevārthaṃ parihāryaparihārārthaṃ śuddhaśukrārtavasambhavatvād kāyavākcittaguṇavadgarbhaprasavajñānaṃ garbhasyāpratyakṣasyāpi idānīmabhighātādibhirhetubhirojasaḥ duṣṭaraktasyāsrutidoṣam idānīmāgantuprabhṛtīneva rasadhāturdhātvantarāṇāṃ rasādidhātūnāmayanamāpyāyanam cikitsāviśeṣavijñānārthaṃ śuddhaśukrārtavasambhavatvād kāyavākcittaguṇavadgarbhaprasavajñānaṃ gadyoktamevārthaṃ idānīmabhighātādibhirhetubhirojasaḥ rasādidhātūnāmayanamāpyāyanam kāyavākcittaguṇavadgarbhaprasavajñānaṃ śuddhaśukrārtavasambhavatvād kāyavākcittaguṇavadgarbhaprasavajñānaṃ kṣayaṃ caturvidhā upadiśannāha pracchānam vyāpadaś cikitsārthamāha vyādhibhedaṃ saptavidhavyādhīnāṃ nimittāni vyādhīnāṃ pratipādayannāha ityādi //
NiSaṃ zu Su, Sū., 1, 8.8, 1.0 parihāryaparihārārthaṃ idānīmabhighātādibhirhetubhirojasaḥ duṣṭaraktasyāsrutidoṣam idānīmāgantuprabhṛtīneva annapānamūlā anekakarmakāriṇīṃ raktavikṛtīrabhidhāya tamevārthaṃ śoṇitaprasaṅgenānyeṣām rasādidhātūnāṃ visrāvyaniṣedhaviṣayaṃ rasadhāturdhātvantarāṇāṃ rasādidhātūnāmayanamāpyāyanam cikitsāviśeṣavijñānārthaṃ gadyoktamevārthaṃ parihāryaparihārārthaṃ śuddhaśukrārtavasambhavatvād kāyavākcittaguṇavadgarbhaprasavajñānaṃ garbhasyāpratyakṣasyāpi idānīmabhighātādibhirhetubhirojasaḥ duṣṭaraktasyāsrutidoṣam idānīmāgantuprabhṛtīneva rasadhāturdhātvantarāṇāṃ rasādidhātūnāmayanamāpyāyanam cikitsāviśeṣavijñānārthaṃ śuddhaśukrārtavasambhavatvād kāyavākcittaguṇavadgarbhaprasavajñānaṃ gadyoktamevārthaṃ idānīmabhighātādibhirhetubhirojasaḥ rasādidhātūnāmayanamāpyāyanam kāyavākcittaguṇavadgarbhaprasavajñānaṃ śuddhaśukrārtavasambhavatvād kāyavākcittaguṇavadgarbhaprasavajñānaṃ kṣayaṃ caturvidhā upadiśannāha pracchānam vyāpadaś cikitsārthamāha vyādhibhedaṃ saptavidhavyādhīnāṃ nimittāni vyādhīnāṃ pratipādayannāha ityādi //
NiSaṃ zu Su, Sū., 1, 3.1, 1.0 stanyadarśanādilakṣaṇena eva śukrārtavayoḥ rasādhīnatvād darśayannāha garbhasya upadiśannāha cikitsārthamāha saptavidhavyādhīnāṃ vyādhibhedaṃ pratipādayannāha yogavāhitāṃ sarvendriyādhiṣṭhānatvena khalvityādi //
NiSaṃ zu Su, Śār., 3, 35.3, 1.0 darśayannāha prāṇādhiṣṭhānatvena nikhilavyādhiniścayacikitsālakṣaṇāṃ rasagatiṃ darśayannāha vaktumāha athāvisrāvyā janayannekaikasmin sukhabodhārthaṃ kurvannāha spaṣṭīkurvannāha sarvavyādhyuparodha bheṣajāśritānāṃ nirdiśannāha etajjñāpayati devatetyādi //
NiSaṃ zu Su, Śār., 3, 35.3, 1.0 darśayannāha prāṇādhiṣṭhānatvena nikhilavyādhiniścayacikitsālakṣaṇāṃ rasagatiṃ darśayannāha vaktumāha athāvisrāvyā janayannekaikasmin sukhabodhārthaṃ kurvannāha spaṣṭīkurvannāha sarvavyādhyuparodha bheṣajāśritānāṃ nirdiśannāha etajjñāpayati devatetyādi //
NiSaṃ zu Su, Śār., 3, 8.2, 1.0 rasādidhātuvikārān vyādhinānātvakāraṇasya tad pīnetyādi //
NiSaṃ zu Su, Sū., 1, 25.2, 1.0 āyurbalavīryadārḍhyāṇāṃ rasādidhātuvikārān punaranyathā iti ādibalapravṛttā vyādhihetuḥ //
NiSaṃ zu Su, Sū., 24, 8.4, 1.0 ayanaṃ vyādhīnāmityādi //
NiSaṃ zu Su, Sū., 14, 15.3, 1.0 vyādhīn kathaṃ sa niṣphalaḥ rasāyanam snehādikriyāntargate pratipādya ṛtur snehādikriyāntargate pratipādayannāha kathayāmīti na syād khalvityādi //
NiSaṃ zu Su, Sū., 14, 16.1, 2.0 vyādhīnāṃ parasmāttrāsaḥ eva ca paścānmadyaviṣavat tadyathā rañjakanāmnā sambadhyate //
NiSaṃ zu Su, Sū., 14, 9.2, 2.0 vyādhinimittaṃ prasṛtimātram dvijānāṃ sādo'pravṛttiḥ ākāśaguṇaḥ //
NiSaṃ zu Su, Sū., 24, 12.3, 4.0 punarbhāvaśabdam videhādhipaproktayā śiṣyasyaivedaṃ pūrvajanmanyamṛtoddharaṇāt pūrvoddhṛtānnapānauṣadhibhir pūrvajanmanyamṛtoddharaṇāt pūrvoddhṛtānnapānauṣadhibhir ā gṛhṇātīti ajñā vyādhīnāṃ ye jvarātīsāraśoṣādayaḥ //
NiSaṃ zu Su, Śār., 3, 18.1, 4.0 tantrāntarīyaṃ kāścit vaktum ityuktam guṇā kāryāṇi vyādhivihitaṃ niṣecanam ātmani nyūnādhikasamatvaṃ utkaṭaṃ kimayaṃ ātmano pariṇāmahetutvam //
NiSaṃ zu Su, Śār., 3, 33.2, 5.0 śukre yadyārtavamapi tarpayitetyarthaḥ iti saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ rajaḥ sarvakarmaṇāṃ vātādiharauṣadhair vyādhibhedaṃ iti ca //
NiSaṃ zu Su, Sū., 14, 3.4, 5.0 vātādivyādher nirdiśannāha aṅgānām cyutamiti yeṣvindriyārtheṣu yā aṃśatvāt aṇunā droṇī prāguktaṃ bhaumāpyāgneyavāyavyāḥ vātādīnāṃ nānāprakārā hetupūrvarūpopaśayasaṃprāptibhiḥ svabalotkarṣāt viḍādimalarahita vātādivyādher nirdiśannāha aṃśatvāt yeṣvindriyārtheṣu bhaumāpyāgneyavāyavyāḥ cyutamiti hetupūrvarūpopaśayasaṃprāptibhiḥ viḍādimalarahita svabalotkarṣāt vātādivyādher bhaumāpyāgneyavāyavyāḥ hetupūrvarūpopaśayasaṃprāptibhiḥ viḍādimalarahita bhaumāpyāgneyavāyavyāḥ samyakpreritaṃ vyādherāgantuprabhṛtibhiḥ ete kuṣṭhārśaḥprabhṛtaya jijñāsyate saṃnipātāntānāṃ cakāreṇa rogā yathaiva tapojñānabāhulyād rasādayo svaprabhāvotkarṣād 'nalasa māsi na ityarthaḥ //
NiSaṃ zu Su, Sū., 14, 3.4, 5.0 vātādivyādher nirdiśannāha aṅgānām cyutamiti yeṣvindriyārtheṣu yā aṃśatvāt aṇunā droṇī prāguktaṃ bhaumāpyāgneyavāyavyāḥ vātādīnāṃ nānāprakārā hetupūrvarūpopaśayasaṃprāptibhiḥ svabalotkarṣāt viḍādimalarahita vātādivyādher nirdiśannāha aṃśatvāt yeṣvindriyārtheṣu bhaumāpyāgneyavāyavyāḥ cyutamiti hetupūrvarūpopaśayasaṃprāptibhiḥ viḍādimalarahita svabalotkarṣāt vātādivyādher bhaumāpyāgneyavāyavyāḥ hetupūrvarūpopaśayasaṃprāptibhiḥ viḍādimalarahita bhaumāpyāgneyavāyavyāḥ samyakpreritaṃ vyādherāgantuprabhṛtibhiḥ ete kuṣṭhārśaḥprabhṛtaya jijñāsyate saṃnipātāntānāṃ cakāreṇa rogā yathaiva tapojñānabāhulyād rasādayo svaprabhāvotkarṣād 'nalasa māsi na ityarthaḥ //
NiSaṃ zu Su, Sū., 1, 25.2, 5.0 śukre ucyate putrā indriye vātapūrṇakoṣṭhatādayo vyādhayaḥ //
NiSaṃ zu Su, Sū., 24, 9.2, 6.0 saviṃśatyekādaśaśatānāṃ visraṃsayati āvasthikakāladoṣaḥ iti ca mātuḥ kṣayeṇa nimipraṇītāḥ yatra etena atiśayenāsthūlāvayavaḥ malasthūlāṇubhāgaviśeṣeṇa raktam āgneyam sakalam bahuvacanamādyarthe ūrdhvaṃ bhāvānāmabhivyaktiriti parīkṣite vyādhīnāṃ daivaśaktijātā doṣadūṣitarasajātāḥ //
NiSaṃ zu Su, Sū., 1, 2.1, 7.0 kiṃcinmāṃsaspṛg cakṣūrogo tu viśleṣaḥ vyādhibhedaṃ dūṣyaśoṇitagrahaṇe vārāṇasījanapadanṛpatiṃ ca eva //
NiSaṃ zu Su, Śār., 3, 3.1, 7.0 durbalānyāśrayadānenānugṛhṇāti ṣaḍatīsārāḥ dūṣyeṣu dravyāntare ṣaḍatīsārāḥ dravyāntare ityādi madhye tu saṃkhyā raktasya salilādibhir ca prādhānyamiti api prādhānyamiti pṛthak śoṇitopādānam caturbhir śoṇitopādānam pṛthaksarvābādhāśca anye balavadbhir pṛthaksarvābādhāśca śārīramānasā tu durbalaṃ śārīramānasā iti doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi sarvametaduttare vyādhyutpattinimittaṃ evaṃvidhāt sarvametaduttare vyādhyutpattinimittaṃ sarvametaduttare vyādhyutpattinimittaṃ tantre bhavati parasparānugrahācca //
NiSaṃ zu Su, Sū., 14, 21.2, 12.0 sarvadā tṛtīyaṃ aupadhenavādayaḥ vyākhyāsyāma gayī dīptāgnes atra nanu kutaḥ visram abhiṣutam avyatiricyeti adhidantā vidyudaśanikṛtā kena pārṣadopamam tṛtīye aupadhenavādayaḥ dīptāgnes avyatiricyeti vidyudaśanikṛtā pārṣadopamam avyatiricyeti vidyudaśanikṛtā iti vyādhibhedaṃ tu suśrutāntāḥ iti kecit āmagandhi //
NiSaṃ zu Su, Sū., 24, 5.5, 14.0 satyapyākāśa āyurvedābhivyaktim ādibalapravṛttādayo'neke satyapyākāśa ādibalapravṛttādayo'neke ātaṅkasamutpannā iti nāmadvayaṃ adhikṛtya raktāt vyādhaya prāktanakarmapīḍitatvena ātaṅkasamutpannā nāmadvayaṃ prāktanakarmapīḍitatvena vidyamāne'pi iti //
NiSaṃ zu Su, Sū., 24, 9.2, 17.0 vyādhibhedaṃ hṛdayagṛhītavastūnām carake taraṃgabudbudādaya dhanvantaririti kṣayavṛddhivikārairvikṛtasya vyādhibhedaṃ cakrārūḍhasyeva //
NiSaṃ zu Su, Sū., 24, 8.4, 17.0 vyādhīnāṃ nānātvaṃ jñeyam //
NiSaṃ zu Su, Śār., 3, 18.1, 18.0 vinirdeṣṭum gṛhītakṣīram iti sthūlamūlānām vyādhīnāṃ vikṛtahastam //
NiSaṃ zu Su, Sū., 14, 3.4, 21.0 rasādijo iti na vyādhirityatra saṃśayaḥ //
NiSaṃ zu Su, Sū., 24, 7.5, 23.0 kālakṛtānāṃ nopacāro'sti yāpyataivāsti bhojanapānarasāyanādibhiḥ ātyantikapratīkāro vā svabhāvavyādhicikitsitoktarasāyanavidhinā //
NiSaṃ zu Su, Sū., 24, 7.5, 28.0 abhojanaṃ teṣāṃ doṣadhātumalasaṃsargāditi taduktaṃ doṣadhātumalasaṃsargāditi taduktaṃ doṣadhātumalasaṃsargāditi punaratra yat mate carake punaratra prathama svabhāvabalapravṛttāḥ prāguktaṃ cetanāvān svabhāvabalapravṛttāḥ eva kṣutpipāsādaya vyādhinānātvakāraṇaṃ yataścātmā kṣutpipāsādaya vyādhinānātvakāraṇaṃ yataścātmā vyādhinānātvakāraṇaṃ kṣutpipāsādaya yataścātmā dine ādhyātmikamadhye tathāyatanaviśeṣād tataḥ tathāyatanaviśeṣād ādhyātmikamadhye tathāyatanaviśeṣād yatra iti nipatanti //
NiSaṃ zu Su, Śār., 3, 4.1, 28.0 yaddvitīyaṃ vyādhinānātvakāraṇamuktam ca vyādhinānātvakāraṇamuktam etaddvayamapi iti //
NiSaṃ zu Su, Sū., 24, 9.2, 28.0 etaddvayamapi saṃkṣepeṇābhidhāya nimittataśceti yaduktaṃ tṛtīyaṃ vyādhinānātvakāraṇaṃ tadabhidhātumāha vistaram ityādi //
NiSaṃ zu Su, Cik., 29, 12.32, 29.0 mātrāśabdo'yamalpārthaḥ śītamalpamudakaṃ saptasu tatkāraṇāni śītamalpamudakaṃ tatkāraṇāni śītamalpamudakaṃ jalaṃ balavadvigrahādīni vyādhibhedeṣu balavadvigrahādīni vyādhibhedeṣu balavadvigrahādīni pibet //
NiSaṃ zu Su, Sū., 24, 7.5, 29.0 sarvavyādhyuparodhaṃ mithyāprayuktāni sarvavyādhyuparodhaṃ snehādīni darśayannāha snehādīni darśayannāha atra ca sarvavyādhyuparodha jvare sarvavyādhyuparodha tadyathā iti //
NiSaṃ zu Su, Sū., 24, 7.5, 29.0 sarvavyādhyuparodhaṃ mithyāprayuktāni sarvavyādhyuparodhaṃ snehādīni darśayannāha snehādīni darśayannāha atra ca sarvavyādhyuparodha jvare sarvavyādhyuparodha tadyathā iti //
NiSaṃ zu Su, Śār., 3, 4.1, 30.0 gāṃ pratirogaṃ atreti tathā atreti spṛṣṭveti atroktasaptavidhavyādhau vakṣyāma sākṣī spṛṣṭveti atroktasaptavidhavyādhau dhātūnāmanekārthatvād uparodhaḥ iti jñatvāt //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 72.2, 10.0 vepituṃ pravṛttaṃ yatkaracaraṇaṃ ādikarmaiva bhayavyañjakaṃ vyādhyādivailakṣaṇyasūcanāt //
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
RHT, 1, 17.1 na hi dehena kathaṃcid vyādhijarāmaraṇaduḥkhavidhureṇa /
RHT, 19, 58.2 tasya vinaśyatyagnirna khalu krāmati raso bhaved vyādhiḥ //
Rasamañjarī
RMañj, 2, 50.1 mārito dehasiddhyarthaṃ mūrchito vyādhighātane /
RMañj, 3, 38.1 tasmādvajrābhrakaṃ grāhyaṃ vyādhivārdhakyamṛtyujit /
RMañj, 4, 10.3 vaiśyo vyādhiṣu sarveṣu sarpadaṣṭāya śūdrakam //
RMañj, 6, 2.2 sa rasaḥ procyate hyatra vyādhināśanahetave //
RMañj, 10, 50.2 pīto vyādhibhayaṃ rakto nīlo hatyāṃ vinirdiśet //
Rasaprakāśasudhākara
RPSudh, 4, 78.1 jarāṃ ca maraṇaṃ vyādhiṃ hanyātputrapradāyakam /
RPSudh, 5, 6.2 śeṣāṇi trīṇi cābhrāṇi ghorān vyādhīn sṛjanti hi /
RPSudh, 5, 27.1 sarvavyādhiharaṃ tridoṣaśamanaṃ vahneśca saṃdīpanam /
RPSudh, 5, 76.2 nāmnā mayūratutthaṃ hi sarvavyādhinivāraṇam //
RPSudh, 6, 14.1 vraṇaghnī kaphahā caiva netravyādhitridoṣahā /
RPSudh, 6, 24.2 netravyādhau śodhane ropaṇe ca śreṣṭhaṃ proktaṃ karṇarogapraśāṃtyai //
Rasaratnasamuccaya
RRS, 1, 46.1 na hi dehena kathaṃcidvyādhijarāmaraṇaduḥkhavidhureṇa /
RRS, 2, 74.3 tatsevanājjarāvyādhiviṣairna paribhūyate //
RRS, 4, 13.2 bhūtavetālapāpaghnaṃ karmajavyādhināśanam //
RRS, 5, 3.1 āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyaṃ bhūtāveśapraśāntismarabharasukhadaṃ saukhyapuṣṭiprakāśi /
RRS, 5, 22.2 tatspṛṣṭaṃ hi sakṛdvyādhināśanaṃ dehināṃ bhavet //
RRS, 5, 92.1 bhrāmakaṃ cumbakaṃ caiva vyādhināśe praśasyate /
RRS, 5, 96.2 gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //
RRS, 5, 114.2 yakṣmavyādhinibarhaṇaṃ garaharaṃ doṣatrayonmūlanam /
RRS, 5, 114.4 sarvavyādhiharaṃ rasāyanavaraṃ bhaumāmṛtaṃ nāparam //
RRS, 5, 138.2 hanyānniṣkamitaṃ jarāmaraṇajavyādhīṃśca satputradaṃ diṣṭe śrīgiriśena kālayavanodbhūtyai purā tatpituḥ //
RRS, 11, 18.0 śuddhaḥ sa mṛdvagnisaho mūrchito vyādhināśanaḥ //
RRS, 11, 65.2 sa sevito nṛṇāṃ kuryān mṛtyuṃ vā vyādhimuddhatam //
RRS, 11, 66.2 sa kṣetrīkaraṇe śreṣṭhaḥ śanairvyādhivināśanaḥ //
RRS, 12, 66.2 vyādhyādikaṃ yathā kuryādudakaṃ ḍhālayet tataḥ //
RRS, 12, 118.2 vyādhivṛddhau prayogo'sya dvau vārau vaidyasaṃmataḥ //
RRS, 13, 59.2 śvāsakāsādikaṃ vyādhiṃ tatkṣaṇānnāśayed iyam //
RRS, 13, 93.2 pathyākṣacūrṇādivaśād vyādhīṃś cānyān sudustarān //
RRS, 15, 48.1 arśovyādhau kaṭīśūle cakṣuḥśūle ca dāruṇe /
RRS, 15, 73.2 sarvavyādhiharaḥ śrīmāñchambhunā parikīrtitaḥ //
RRS, 16, 128.0 kṣipraṃ kṣutparibodhinī khalu matā sarvāmayadhvaṃsinī śleṣmavyādhividhūnanī kasanahṛcchvāsāpahā śūlanut kṣudvaiṣamyaharā ca gulmaśamanī mūlārtimūlaṃkaṣā śophavyādhiharātra kiṃ bahugirā sarvāmayotsādinī //
RRS, 16, 128.0 kṣipraṃ kṣutparibodhinī khalu matā sarvāmayadhvaṃsinī śleṣmavyādhividhūnanī kasanahṛcchvāsāpahā śūlanut kṣudvaiṣamyaharā ca gulmaśamanī mūlārtimūlaṃkaṣā śophavyādhiharātra kiṃ bahugirā sarvāmayotsādinī //
RRS, 16, 141.2 pāṇḍuvyādhimahodarārtiśamanī śūlāntakṛt pācinī śophaghnī pavanārtināśanapaṭuḥ śleṣmāmayadhvaṃsinī //
RRS, 22, 22.1 so'yaṃ pācanadīpano rucikaro vṛṣyastathā garbhiṇīsarvavyādhivināśano ratikaraḥ pāṇḍupracaṇḍārtinut /
Rasaratnākara
RRĀ, R.kh., 1, 7.1 hato hanti jarāmṛtyuṃ mūrchito vyādhighātakaḥ /
RRĀ, R.kh., 1, 8.2 mūrchito harate vyādhīn naso dehe carannapi //
RRĀ, R.kh., 3, 46.0 mūrchito vyādhināśāya baddhaḥ sarvatra yojayet //
RRĀ, R.kh., 4, 45.1 bhittvā mūṣāṃ samādāya jarāvyādhiharo rasaḥ /
RRĀ, R.kh., 4, 50.1 māritaṃ dehasiddhyarthaṃ mūrchitaṃ vyādhināśanam /
RRĀ, R.kh., 6, 5.2 sa ca dehagato nityaṃ vyādhiṃ kuryādbhagandaram //
RRĀ, R.kh., 6, 6.2 tasmādvajrābhrakaṃ yojyaṃ vyādhivārddhakyamṛtyujit //
RRĀ, Ras.kh., 3, 216.1 anekavyādhiyuktānāṃ bhrāntonmattapiśācinām /
Rasendracintāmaṇi
RCint, 2, 2.0 avyabhicaritavyādhighātakatvaṃ mūrcchanā //
RCint, 3, 220.2 evaṃ caiva mahāvyādhīn rase'jīrṇe tu lakṣayet //
RCint, 6, 2.2 vinighnanti jarāvyādhīn rasayuktāni kiṃ punaḥ //
RCint, 6, 16.1 tattadvyādhyupayuktānām auṣadhānāṃ jale'yasaḥ /
RCint, 6, 71.1 āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyam /
RCint, 6, 74.1 sarvauṣadhiprayogair ye vyādhayo na vinirjitāḥ /
RCint, 7, 2.0 viṣaṃ hi nāma nikhilarasāyanānām ūrjasvalam akhilavyādhividhvaṃsavidhāyakatām āsādayati //
RCint, 7, 27.2 vaiśyo vyādhiṣu sarveṣu sarpadaṃṣṭre ca śūdrakaḥ //
RCint, 8, 231.1 jarāvyādhipraśamanaṃ dehadārḍhyakaraṃ param /
Rasendracūḍāmaṇi
RCūM, 8, 44.2 sarvavyādhiharaḥ śreṣṭho jarāmṛtyuvināśanaḥ //
RCūM, 8, 47.3 valīpalitavidhvaṃsi sarvavyādhiharaṃ param //
RCūM, 10, 145.1 bhaveddhi mṛtamākṣīkaṃ sarvavyādhivināśanam /
RCūM, 12, 7.2 bhūtavaitālapāpaghnaṃ karmajavyādhināśanam //
RCūM, 13, 27.1 pramehaṃ medaso vṛddhiṃ vātavyādhiṃ kaphāmayam /
RCūM, 13, 28.1 smaramandirajavyādhiṃ vandhyārogāṃs tvagāmayān /
RCūM, 13, 39.1 kṣayādisarvarogaghnaṃ kuṣṭhavyādhiharaṃ param /
RCūM, 14, 25.3 na kaścidbādhate vyādhiryāvadāyurna saṃśayaḥ //
RCūM, 14, 27.2 tatspṛṣṭaṃ hi mahāvyādhināśanaṃ dehināṃ bhavet //
RCūM, 14, 94.2 gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //
RCūM, 14, 114.2 hanyānniṣkamitaṃ jarāṃ ca maraṇaṃ vyādhīṃśca satputradaṃ diṣṭaṃ śrīgiriśena kālayavanodbhūtyai purā tatpituḥ //
RCūM, 15, 18.1 jarāpamṛtyudaurgatyavyādhīnāṃ rasanādrasaḥ /
RCūM, 15, 58.2 sarvavyādhiharatvaṃ ca tyaktadoṣatvameva ca //
RCūM, 16, 93.1 dviguṇajaritakānto vyādhibādhāṃ hinasti harati ca rasa uccairvyādhivakraṃ kṣaṇena /
RCūM, 16, 93.1 dviguṇajaritakānto vyādhibādhāṃ hinasti harati ca rasa uccairvyādhivakraṃ kṣaṇena /
Rasendrasārasaṃgraha
RSS, 1, 1.1 rasendramiva niḥśeṣajarāvyādhivināśanam /
RSS, 1, 6.1 hato hanti jarāvyādhiṃ mūrchito vyādhighātakaḥ /
RSS, 1, 6.1 hato hanti jarāvyādhiṃ mūrchito vyādhighātakaḥ /
RSS, 1, 144.2 nāgaṃ dehagataṃ nityaṃ vyādhiṃ kuryād bhagandaram //
RSS, 1, 145.2 tasmādvajrābhrakaṃ grāhyaṃ vyādhivārddhakyamṛtyujit //
Rasārṇava
RArṇ, 1, 19.1 mūrchito harati vyādhiṃ mṛto jīvayati svayam /
RArṇ, 1, 53.2 tena janmajarāvyādhīn harate sūtakaḥ priye //
RArṇ, 6, 7.2 nāgaṃ dehagataṃ nityaṃ vyādhiṃ kuryād bhagaṃdaram //
RArṇ, 6, 48.1 bhrāmakaṃ cumbakaṃ caiva vyādhināśe praśasyate /
RArṇ, 6, 76.2 vyādhipraśamanaṃ śūdro vayaḥstambhaṃ karoti ca //
RArṇ, 11, 214.2 tasya janma jarā vyādhirnaśyatyeva na saṃśayaḥ //
RArṇ, 11, 215.2 krāmaṇaṃ rasarājasya bheṣajaṃ vyādhināśanam //
RArṇ, 11, 216.2 kramate vyādhisaṃghāte grasate duṣṭam āmayam //
RArṇ, 11, 218.2 rasendro harati vyādhīn narakuñjaravājinām //
RArṇ, 11, 219.1 āroṭo balamādhatte mūrchito vyādhināśanaḥ /
RArṇ, 11, 220.1 viśeṣād vyādhiśamano gandhakena tu mūrchitaḥ /
RArṇ, 12, 133.2 śuklo vyādhipraśamane śreṣṭho madhyaḥ kanīyasaḥ //
RArṇ, 12, 179.2 sā śvetā vyādhināśe ca kṛṣṇā pītā rasāyane //
RArṇ, 12, 225.2 dhūmaṃ pariharettasya aṅgavyādhikaraṃ param //
RArṇ, 12, 362.2 yo bhakṣayet tribhirvarṣaiḥ sarvavyādhīn jayatyalam //
RArṇ, 15, 49.1 sa sūtaḥ śatavedhī tu sarvavyādhiharo bhavet /
RArṇ, 15, 80.2 sarvavyādhiharo devi palaike tasya bhakṣite //
RArṇ, 18, 56.1 abhrajīrṇapalaikena vyādhibhirnābhibhūyate /
RArṇ, 18, 111.2 kuṣṭhavyādhikaraṃ tacca nāgavaṅgakalaṅkitam //
RArṇ, 18, 140.0 anyāṃścaiva mahāvyādhīn rasājīrṇe tu lakṣayet //
Ratnadīpikā
Ratnadīpikā, 1, 22.1 akālamṛtyusarpāgnisarvavyādhibhayāni ca /
Rājanighaṇṭu
RājNigh, 2, 13.2 vaiśyāj jātaṃ prabhavatitarāṃ dhātulohādisiddhau śaudrād etaj janitam akhilavyādhividrāvakaṃ drāk //
RājNigh, 2, 20.1 dravyaṃ vyādhiharaṃ balātiśayakṛt svādu sthiraṃ pārthivaṃ syād āpyaṃ kaṭukaṃ kaṣāyam akhilaṃ śītaṃ ca pittāpaham /
RājNigh, Guḍ, 137.2 grahabhūtādidoṣaghnī sarvavyādhivināśinī //
RājNigh, Parp., 88.3 gulmaśūlodaravyādhikaṇṭhadoṣanikṛntanī //
RājNigh, Śat., 82.2 marudviṣodaravyādhigulmajantujvarāpahā //
RājNigh, Āmr, 226.2 sukhaprayogasulabhā sarvavyādhiṣu śasyate //
RājNigh, Āmr, 228.1 harate prasabhaṃ vyādhīn bhūyas tarati yad vapuḥ /
RājNigh, 12, 113.1 kuṣṭhaṃ rujāgado vyādhir āmayaṃ pāribhadrakam /
RājNigh, 13, 110.1 mūrchito harate vyādhīn baddhaḥ khecarasiddhidaḥ /
RājNigh, 13, 111.1 vividhavyādhibhayodayamaraṇajarāsaṃkaṭe 'pi martyānām /
RājNigh, 13, 113.2 śvetaṃ tāre kāñcane pītarakte nīlaṃ vyādhāv agryam agryaṃ guṇāḍhyam //
RājNigh, 13, 178.2 dravyākarṣaṇasiddhidastu sutarāṃ vaiśyo'tha śūdro bhavet sarvavyādhiharastadeṣa kathito vajrasya varṇyo guṇaḥ //
RājNigh, Kṣīrādivarga, 12.2 nātyambupānād vyāyāmāt sarvavyādhiharaṃ payaḥ //
RājNigh, Kṣīrādivarga, 58.2 mārgoparodhe kuṣṭhādivyādhau takraṃ praśasyate //
RājNigh, Kṣīrādivarga, 121.2 sarvavyādhiharaṃ pathyaṃ nānātvagdoṣanāśanam //
RājNigh, Rogādivarga, 1.1 gado rujā vyādhir apāṭavāmarogāmayātaṅkabhayopaghātāḥ /
RājNigh, Rogādivarga, 17.2 pānātyayo madavyādhir madas tūdriktacittatā //
RājNigh, Rogādivarga, 20.1 vātavyādhiś calātaṅko vātarogo 'nilāmayaḥ /
RājNigh, Rogādivarga, 31.1 vātiko vātajo vyādhiḥ paittikaḥ pittasambhavaḥ /
RājNigh, Rogādivarga, 104.1 yena vyādhiśatāndhakārapaṭalīniṣkāsanābhāskaraprāyeṇāpi punastarāṃ pravihitā hanta dviṣāṃ vyādhayaḥ /
RājNigh, Rogādivarga, 104.1 yena vyādhiśatāndhakārapaṭalīniṣkāsanābhāskaraprāyeṇāpi punastarāṃ pravihitā hanta dviṣāṃ vyādhayaḥ /
RājNigh, Sattvādivarga, 53.2 tridoṣaśamanī jyotsnā sarvavyādhikaraṃ tamaḥ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 14.1 mūrchito harati vyādhīn mṛto jīvayati svayam /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 13.1, 1.0 tvarāyāṃ satyāṃ vyādhikriyāṃ prati prāpte kāle snehayogyatāyāṃ satyām śīte hemantaśiśirākhye kāle tailaṃ saṃśodhanāt pūrvaṃ snehanārthaṃ śastam nānyaḥ snehaḥ //
SarvSund zu AHS, Sū., 16, 22.2, 3.0 tenāyamarthaḥ bhaktasyādāvupayukto'sau sneho'dhodehajān vyādhīn jayet madhya upayukto madhyadehajān bhaktasyoparyupayukta ūrdhvadehajāniti yathākramam //
SarvSund zu AHS, Utt., 39, 10.2, 5.0 śilājatucyavanaprāśādīnāṃ vyādhiṣv apyanujñātatvāt //
SarvSund zu AHS, Utt., 39, 14.2, 3.1 yasmād vijayate vyādhīn samagrān vijayā tataḥ /
SarvSund zu AHS, Utt., 39, 119.1, 2.0 tatkalkasya svarasaṃ dhautavastrapīḍitaṃ madirāyāḥ surūḍhāyās tribhāgena yutaṃ madyāder vā tribhāgena yutam athavā tasminneva kāle surādibhir yutaṃ mātrayā deśakālāturādyapekṣiṇyā ālocya nirūpya tailādibhir vā pṛthagyuktaṃ yadi vā kvāthena yathā vyādhivaśād yuktaṃ kevalameva vā rasaṃ prākpūrvaṃ gaṇḍūṣamātraṃ pibed galanāḍīviśodhanāya //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 3.0 glānyabhāve ca dehe 'vaśyambhāvinyo vyādhyādisaṃtāpāvasthā api yathā yathā yogino 'pakṛṣyante tathā tathā hemna ivātitāpyamānasya kālikāpagame svasvarūpaṃ dedīpyata eva //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 6.1 iti mitasiddhyabhilāṣiṇo yoginaḥ samāveśābhyāsarasena dehaṃ vidhyato valīpalitādivyādhijayo bhavatītyapi bhaṅgyānena pratipāditam //
Tantrasāra
TantraS, 3, 2.0 na hi sa raso mukhyaḥ tatkāryavyādhiśamanādyadṛṣṭeḥ //
Tantrāloka
TĀ, 16, 59.1 vyādhicchedauṣadhatapoyojanātra nidarśanam /
TĀ, 16, 182.1 dṛṣṭvā śiṣyaṃ jarāgrastaṃ vyādhinā paripīḍitam /
TĀ, 19, 8.1 dṛṣṭvā śiṣyaṃ jarāgrastaṃ vyādhinā paripīḍitam /
TĀ, 26, 72.2 tacchaṅkātaṅkadānena vyādhaye narakāya ca //
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 23.1 bahu kiṃ kathyate devi mahāvyādhivināśanam /
Ānandakanda
ĀK, 1, 2, 219.1 vyādhimṛtyudaridratvaṃ harate'sau kṛpākaraḥ /
ĀK, 1, 6, 17.2 virecanam iti proktaṃ sarvavyādhivināśanam //
ĀK, 1, 6, 44.2 palamātropayogena vyādhibhir nābhibhūyate //
ĀK, 1, 6, 109.2 dāho'ṅgabhaṅgasarve'nye vyādhayaḥ sambhavanti vai //
ĀK, 1, 9, 48.2 bhavet ṣoḍaśamāsāntājjarāvyādhibhirujjhitaḥ //
ĀK, 1, 9, 193.1 vyādhijanmajarāmṛtyuvarjitaḥ sarvasiddhibhāk /
ĀK, 1, 13, 32.2 sarvavyādhipraśamanaṃ bhavenmāsatrayātpriye //
ĀK, 1, 14, 44.1 pūrvoktamātrāsevī yo mahāvyādhervimucyate /
ĀK, 1, 15, 13.2 dvitīye nāgabalavān sarvavyādhivivarjitaḥ //
ĀK, 1, 15, 94.1 paladvayena ṣaṇmāsātsarvavyādhīñjarāṃ haret /
ĀK, 1, 15, 107.1 paramāyurbhavenmartyo jarāvyādhivivarjitaḥ /
ĀK, 1, 15, 130.2 sarvavyādhivinirmukto jarāmaraṇavarjitaḥ //
ĀK, 1, 15, 185.2 varṣādvyādhiṃ jarāṃ hanti śatāyuṣyamavāpnuyāt //
ĀK, 1, 15, 580.1 sākṣātsudhāmṛtalatā vyādhijanmajarāpahā /
ĀK, 1, 15, 581.2 sarvavyādhipraśamanaṃ jīvecca śaradaḥ śatam //
ĀK, 1, 15, 585.1 palaṃ palaṃ prayuñjīta māsaṃ syādvyādhivarjitaḥ /
ĀK, 1, 16, 31.1 vṛddhatvaṃ harate balaṃ ca kurute mṛtyuṃ nirasyetparaṃ vyādhivrātam apākaroti kurute kāntiṃ nayatyārjavam /
ĀK, 1, 17, 19.1 anena vyādhayaḥ sarve vinaśyanti na saṃśayaḥ /
ĀK, 1, 19, 80.1 madyaṃ pañcavidhaṃ proktaṃ sarvavyādhiharaṃ param /
ĀK, 1, 21, 16.1 kṛṣṇāṅgarāgamālāḍhyaṃ sarvavyādhivināśanam /
ĀK, 1, 21, 16.2 vyādhibhūtāhiśatrughnaṃ kṣvelādibhayanāśanam //
ĀK, 1, 21, 32.2 apamṛtyujvaravyādhikṣvelamohavināśanam //
ĀK, 1, 21, 84.2 kuṣṭhāpasmārabhūtādimahāvyādhivināśanam //
ĀK, 1, 22, 30.2 taddadhnā yaḥ pibetprātaḥ sarvavyādhiharo bhavet //
ĀK, 1, 23, 191.1 gandhahāṭakabandho'yaṃ jarāvyādhidaridrahā /
ĀK, 1, 23, 356.1 śuklo vyādhipraśamanaḥ śreṣṭhamadhyakanīyasāḥ /
ĀK, 1, 23, 398.2 sā śvetā vyādhiśamane kṛṣṇā pītā rasāyane //
ĀK, 1, 23, 441.1 dhūmaṃ pariharettasya aṅgavyādhikaraṃ param /
ĀK, 1, 23, 562.1 yo bhakṣayet tribhir varṣaiḥ sarvavyādhīñjayatyayam /
ĀK, 1, 24, 39.2 sa sūtaḥ śatavedhī tu sa tu vyādhiharo bhavet //
ĀK, 1, 24, 70.1 sarvavyādhijayo devi palaikena subhakṣite /
ĀK, 2, 1, 263.1 sarvakuṣṭhaharaṃ proktaṃ sarvavyādhivināśanam /
ĀK, 2, 3, 4.1 tatspṛṣṭaṃ hi mahāvyādhināśanaṃ dehināṃ bhavet /
ĀK, 2, 8, 2.1 teṣu rakṣoviṣavyālavyādhidoṣaharāṇi ca /
ĀK, 2, 8, 14.1 bhūtavetālapāpaghnaṃ karmajavyādhināśanam /
ĀK, 2, 10, 23.2 sā śvetā vyādhiśamanī kṛṣṇā pītā rasāyane //
Āryāsaptaśatī
Āsapt, 2, 130.2 śoṇaṃ somārdhanibhaṃ vadhūstane vyādhim upajātam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 24.2, 3.0 hetugrahaṇena saṃnikṛṣṭaviprakṛṣṭavyādhihetugrahaṇaṃ liṅgagrahaṇena ca vyādher ārogyasya ca kṛtsnaṃ liṅgamucyate tena vyādhyārogye 'pi liṅgaśabdavācye yatastābhyāmapi hi talliṅgaṃ liṅgyata eva vakṣyati hi viṣamārambhamūlānāṃ jvara eko hi lakṣaṇam //
ĀVDīp zu Ca, Sū., 1, 24.2, 3.0 hetugrahaṇena saṃnikṛṣṭaviprakṛṣṭavyādhihetugrahaṇaṃ liṅgagrahaṇena ca vyādher ārogyasya ca kṛtsnaṃ liṅgamucyate tena vyādhyārogye 'pi liṅgaśabdavācye yatastābhyāmapi hi talliṅgaṃ liṅgyata eva vakṣyati hi viṣamārambhamūlānāṃ jvara eko hi lakṣaṇam //
ĀVDīp zu Ca, Sū., 1, 24.2, 3.0 hetugrahaṇena saṃnikṛṣṭaviprakṛṣṭavyādhihetugrahaṇaṃ liṅgagrahaṇena ca vyādher ārogyasya ca kṛtsnaṃ liṅgamucyate tena vyādhyārogye 'pi liṅgaśabdavācye yatastābhyāmapi hi talliṅgaṃ liṅgyata eva vakṣyati hi viṣamārambhamūlānāṃ jvara eko hi lakṣaṇam //
ĀVDīp zu Ca, Sū., 20, 11.2, 17.0 ekāṅgarogaḥ sarvāṅgarogaśceti jvarādiṣu uṣṇatvaśītatvādīnāṃ kadācid ekāṅgavyāpakatvenaikāṅgarogaḥ teṣāmeva kadācit sarvāṅgavyāpakatvena sarvāṅgarogaḥ doṣāntarasambandhe'pi vyādhyavyāptī vātakṛte eva vāyunā yatra nīyante tatra varṣanti meghavat iti vacanāt //
ĀVDīp zu Ca, Sū., 26, 12, 2.0 tacca pārthivādi dravyaṃ na sarvathā na ca sarvasmin vyādhau bheṣajamityāha tāṃ tāṃ yuktim ityādi //
ĀVDīp zu Ca, Sū., 26, 27.2, 2.0 atra rasavikalpajñānādeva vyādhihetudravyajñānaṃ kṛtsnamavaruddhaṃ rasajñānenaiva prāyaḥ sakaladravyaguṇasya vakṣyamāṇatvāt //
ĀVDīp zu Ca, Sū., 26, 37.2, 3.0 deśāntaraṃ buddhveti yathā śirasi śodhane 'bhidhīyamāne krimivyādhau iti tacchirogatakrimivyādhāv eva bhavati //
ĀVDīp zu Ca, Sū., 26, 37.2, 3.0 deśāntaraṃ buddhveti yathā śirasi śodhane 'bhidhīyamāne krimivyādhau iti tacchirogatakrimivyādhāv eva bhavati //
ĀVDīp zu Ca, Sū., 26, 106.2, 2.0 tathāvidhairiti viruddhāhārajavyādhiviruddhaiḥ //
ĀVDīp zu Ca, Sū., 28, 7.9, 8.0 doṣavāniti vyādhijanakaḥ //
ĀVDīp zu Ca, Sū., 28, 7.9, 11.0 vyādhikṣamatvaṃ vyādhibalavirodhitvaṃ vyādhyutpādapratibandhakatvamiti yāvat //
ĀVDīp zu Ca, Sū., 28, 7.9, 11.0 vyādhikṣamatvaṃ vyādhibalavirodhitvaṃ vyādhyutpādapratibandhakatvamiti yāvat //
ĀVDīp zu Ca, Sū., 28, 7.9, 11.0 vyādhikṣamatvaṃ vyādhibalavirodhitvaṃ vyādhyutpādapratibandhakatvamiti yāvat //
ĀVDīp zu Ca, Sū., 28, 7.9, 26.0 vyādhyakṣamaśarīrāṇyāha śarīrāṇi cetyādi //
ĀVDīp zu Ca, Sū., 28, 7.9, 30.0 vyādhisahānīti vyādhyutpādakapratibandhakāni //
ĀVDīp zu Ca, Sū., 28, 7.9, 30.0 vyādhisahānīti vyādhyutpādakapratibandhakāni //
ĀVDīp zu Ca, Sū., 28, 7.9, 31.0 etacca śarīramadhikṛtya vaiparītyaṃ vyādhisahatve udāharaṇārtham upanyastaṃ tena yathoktāpathyabalavaiparītyaṃ doṣabalavaiparītyaṃ ca na sadyo vyādhikārakaṃ bhavatītyetad apyuktaṃ boddhavyam //
ĀVDīp zu Ca, Sū., 28, 7.9, 31.0 etacca śarīramadhikṛtya vaiparītyaṃ vyādhisahatve udāharaṇārtham upanyastaṃ tena yathoktāpathyabalavaiparītyaṃ doṣabalavaiparītyaṃ ca na sadyo vyādhikārakaṃ bhavatītyetad apyuktaṃ boddhavyam //
ĀVDīp zu Ca, Sū., 28, 7.9, 32.0 etad evāpathyāhāradoṣaśarīrāṇām evābalavattvabalavattvābhyāṃ lakṣaṇaviśeṣaṃ yathāyogyatayā mṛdvādivyādhikāraṇatvenopasaṃharann āha ebhyaś caivetyādi //
ĀVDīp zu Ca, Sū., 28, 7.9, 34.0 anena prasaṅgena vātādīnāṃ rasādisthānaviśeṣeṣu kupitānāṃ ye vyādhayo bhavanti tān darśayitum āha ta evetyādi //
ĀVDīp zu Ca, Sū., 28, 32.2, 5.0 vilambante kadācid iti kadācidvyādhikaraṇe vilambaṃ kurvanti //
ĀVDīp zu Ca, Sū., 28, 35.2, 1.0 idānīṃ saṃkṣepeṇākhilavyādhipratīkāraṃ sūtrayati ajātānāmityādi //
ĀVDīp zu Ca, Sū., 28, 44.2, 1.0 nanu pathyasevāyāṃ kriyamāṇāyām api balavatprāktanādharmavaśādapi vyādhayo bhavanti tat kim anena pathyasevanenetyāha parihāryāṇītyādi //
ĀVDīp zu Ca, Sū., 28, 44.2, 3.0 yastu daivāgatastasya vyādhistatra sādhavo naivaṃ pathyasevinaṃ garhayanti etadevāha yattvityādi //
ĀVDīp zu Ca, Sū., 28, 44.2, 5.0 na śocitavyam iti puruṣakārasya daivajanye 'vaśyambhāvini vyādhāv akiṃcitkaratvād ityarthaḥ //
ĀVDīp zu Ca, Sū., 28, 49, 2.0 sahatve cāsahatve cetyādinā śarīrāṇi cātisthūlāni ityādi viparītāni punar vyādhisahāni ityantaṃ granthaṃ jñāpayati //
ĀVDīp zu Ca, Nid., 1, 4, 1.0 hetorhetutvaṃ kārye bhavatīti hetukāryaṃ vyādhimāha atastrividhā ityādi //
ĀVDīp zu Ca, Nid., 1, 4, 2.0 na cātra yathāsaṃkhyam ekarūpādapi hetos trividhavyādhyutpādāt //
ĀVDīp zu Ca, Nid., 1, 4, 7.0 anyathāpi vyādhīnuktahetujān āha dvividhāścāpare ityādi //
ĀVDīp zu Ca, Nid., 1, 4, 8.0 rājasatāmasānāṃ ca vicchidya pāṭheneha tantre śārīravyādhyadhikārapravṛtte 'nadhikāratvenāprapañcanīyatvaṃ darśayati abhidhānaṃ ca rājasatāmasayoriha vyādhikathanasya nyūnatāparihārārtham //
ĀVDīp zu Ca, Nid., 1, 4, 8.0 rājasatāmasānāṃ ca vicchidya pāṭheneha tantre śārīravyādhyadhikārapravṛtte 'nadhikāratvenāprapañcanīyatvaṃ darśayati abhidhānaṃ ca rājasatāmasayoriha vyādhikathanasya nyūnatāparihārārtham //
ĀVDīp zu Ca, Nid., 1, 6, 1.0 idānīṃ vyādherjanakahetumabhidhāya tathā taddhetujanyaṃ ca vyādhim uktvā tasya vyādher jñānopāyam āha tasyetyādi //
ĀVDīp zu Ca, Nid., 1, 6, 1.0 idānīṃ vyādherjanakahetumabhidhāya tathā taddhetujanyaṃ ca vyādhim uktvā tasya vyādher jñānopāyam āha tasyetyādi //
ĀVDīp zu Ca, Nid., 1, 6, 1.0 idānīṃ vyādherjanakahetumabhidhāya tathā taddhetujanyaṃ ca vyādhim uktvā tasya vyādher jñānopāyam āha tasyetyādi //
ĀVDīp zu Ca, Nid., 1, 6, 2.0 avijñāte hi vyādhau cikitsā na pravartate ataḥ sāmānyena vyādhijñānopāyanidānapañcakābhidhānaṃ yuktam //
ĀVDīp zu Ca, Nid., 1, 6, 2.0 avijñāte hi vyādhau cikitsā na pravartate ataḥ sāmānyena vyādhijñānopāyanidānapañcakābhidhānaṃ yuktam //
ĀVDīp zu Ca, Nid., 1, 7, 2.0 kāraṇaṃ ca vyādhīnāṃ saṃnikṛṣṭaṃ vātādi viprakṛṣṭaṃ cārthānāmayogādi punarviprakṛṣṭaṃ kāraṇaṃ raktapittasya jvarasaṃtāpa ityādi punaśca vyādhīnāṃ sāmānyena viprakṛṣṭaṃ kāraṇamuktaṃ yathā prāgapi cādharmādṛte na rogotpattirabhūt ityādi tadetat sarvamapi kāraṇaśabdena grāhyam //
ĀVDīp zu Ca, Nid., 1, 7, 2.0 kāraṇaṃ ca vyādhīnāṃ saṃnikṛṣṭaṃ vātādi viprakṛṣṭaṃ cārthānāmayogādi punarviprakṛṣṭaṃ kāraṇaṃ raktapittasya jvarasaṃtāpa ityādi punaśca vyādhīnāṃ sāmānyena viprakṛṣṭaṃ kāraṇamuktaṃ yathā prāgapi cādharmādṛte na rogotpattirabhūt ityādi tadetat sarvamapi kāraṇaśabdena grāhyam //
ĀVDīp zu Ca, Nid., 1, 7, 3.0 tatrādharmakāryatvena vyādhīnāṃ daivavyapāśrayaprāyaścittabalimaṅgaletyādicikitsāsādhyatvaṃ pratīyate rudrakopabhavatvena ca jvarasya mahāprabhāvatvaṃ tathāgneyatvaṃ ca pratīyate krodho hyāgneyaḥ tena tanmayo jvaro'pyāgneyaḥ //
ĀVDīp zu Ca, Nid., 1, 7, 6.0 asātmyarūkṣādihetusevādarśanena ca bhāvī vyādhistajjanya unnīyate //
ĀVDīp zu Ca, Nid., 1, 7, 7.0 vyādhiparīkṣāyāṃ ca saṃdehe jāte yasya vyādher hetusevā dṛśyate sa parikalpyate evamādi hetunā vyādhiparīkṣaṇam //
ĀVDīp zu Ca, Nid., 1, 7, 7.0 vyādhiparīkṣāyāṃ ca saṃdehe jāte yasya vyādher hetusevā dṛśyate sa parikalpyate evamādi hetunā vyādhiparīkṣaṇam //
ĀVDīp zu Ca, Nid., 1, 7, 7.0 vyādhiparīkṣāyāṃ ca saṃdehe jāte yasya vyādher hetusevā dṛśyate sa parikalpyate evamādi hetunā vyādhiparīkṣaṇam //
ĀVDīp zu Ca, Nid., 1, 12.7, 5.0 eṣu ca balakāleṣu yadyapi vyādher abhūtaprādurbhāvarūpā saṃprāptirna bhavati tathāpi vyādhisaṃtāne tatkālaṃ vyādhyutpattau saṃprāptir bhinnaiva bhavatīti mantavyam //
ĀVDīp zu Ca, Nid., 1, 12.7, 5.0 eṣu ca balakāleṣu yadyapi vyādher abhūtaprādurbhāvarūpā saṃprāptirna bhavati tathāpi vyādhisaṃtāne tatkālaṃ vyādhyutpattau saṃprāptir bhinnaiva bhavatīti mantavyam //
ĀVDīp zu Ca, Nid., 1, 12.7, 5.0 eṣu ca balakāleṣu yadyapi vyādher abhūtaprādurbhāvarūpā saṃprāptirna bhavati tathāpi vyādhisaṃtāne tatkālaṃ vyādhyutpattau saṃprāptir bhinnaiva bhavatīti mantavyam //
ĀVDīp zu Ca, Nid., 1, 12.7, 6.0 iyaṃ ca kālaviśeṣaprāptyā balavadvyādhijanikā saṃprāptivyādher viśeṣaṃ sphuṭameva bodhayati //
ĀVDīp zu Ca, Nid., 1, 12.7, 6.0 iyaṃ ca kālaviśeṣaprāptyā balavadvyādhijanikā saṃprāptivyādher viśeṣaṃ sphuṭameva bodhayati //
ĀVDīp zu Ca, Nid., 1, 12.7, 8.0 iha ca saṃprāptereva viśeṣāḥ saṃkhyādikṛtā uktāḥ na tu nidānādīnāṃ viśeṣāḥ yato nidānādiviśeṣāḥ prativyādhivakṣyamāṇabhedenaivopayuktāḥ //
ĀVDīp zu Ca, Nid., 1, 12.7, 10.0 sa ca bhedo nidānādīnāṃ vyādhibhedagamakatvenopayukto vyādhibhedakathana eva vaktavyaḥ //
ĀVDīp zu Ca, Nid., 1, 12.7, 10.0 sa ca bhedo nidānādīnāṃ vyādhibhedagamakatvenopayukto vyādhibhedakathana eva vaktavyaḥ //
ĀVDīp zu Ca, Nid., 1, 12.7, 11.0 saṃprāptestu saṃkhyādibhedaḥ sarvavyādhiṣvekajātīyatvena na viśeṣagamaka iti ihaiva sarvavyādhinidāne kathyate nidānādiviśeṣāstu prativyādhiviśiṣṭatvena neha prapañcenocyante //
ĀVDīp zu Ca, Nid., 1, 12.7, 11.0 saṃprāptestu saṃkhyādibhedaḥ sarvavyādhiṣvekajātīyatvena na viśeṣagamaka iti ihaiva sarvavyādhinidāne kathyate nidānādiviśeṣāstu prativyādhiviśiṣṭatvena neha prapañcenocyante //
ĀVDīp zu Ca, Nid., 1, 12.7, 11.0 saṃprāptestu saṃkhyādibhedaḥ sarvavyādhiṣvekajātīyatvena na viśeṣagamaka iti ihaiva sarvavyādhinidāne kathyate nidānādiviśeṣāstu prativyādhiviśiṣṭatvena neha prapañcenocyante //
ĀVDīp zu Ca, Vim., 3, 35.2, 3.0 kiṃvā dīrghatve sati niyatasyāyuṣo hetur iti yojanā tena yuganiyate ca śatavarṣaṃ tathā tadadhikaṃ cāniyataṃ mahatā karmaṇaiva kriyate puruṣakāreṇa tu mahatāsya sukhitvaṃ rogānupaghātāt kriyate rasāyanena ca jarādivyādhipratighātaḥ kriyate rasāyanalabhyam apyāyurbalavatkarmaniyatam eveti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 94.2, 7.0 pūrvarūpaṃ yadyapi bhaviṣyatām eva bhavati rogāṇāṃ tathāpi bhaviṣyatāmiti padena bhūte'pi vyādhau yāni rūpāṇi bhavanti tāni nirākaroti //
ĀVDīp zu Ca, Śār., 1, 98.2, 10.0 kiṃcācāryeṇonmādanidāne svayamevoktaṃ prajñāparādhāt sambhūte vyādhau karmaja ātmanaḥ ityādi tathā janapadoddhvaṃsanīye ca vimāne punaruktaṃ vāyvādīnāṃ yadvai guṇyamutpadyate tasya mūlam adharmaḥ tanmūlaṃ vāsatkarma pūrvakṛtaṃ tayoryoniḥ prajñāparādha eva iti //
ĀVDīp zu Ca, Śār., 1, 112.2, 1.0 vyādhīnāṃ kālasaṃprāptim āha nirdiṣṭetyādi //
ĀVDīp zu Ca, Śār., 1, 112.2, 2.1 vyādhisaṃgraha iti kiyantaḥśirasīye /
ĀVDīp zu Ca, Śār., 1, 112.2, 4.0 tena kālasaṃprāptir vyādhīnāṃ yathācayaprakopapraśamāḥ pittādīnāṃ purā nirdiṣṭā iti yojyam //
ĀVDīp zu Ca, Śār., 1, 128.2, 1.0 itthamasātmyārthajasya vyādher indriyadvārabhūtatvenaindriyakatvaṃ darśayannāha mithyetyādi //
ĀVDīp zu Ca, Cik., 1, 4.1, 5.0 prāyaścittam iti bheṣajasaṃjñā prāyaścittavad bheṣajasyādharmakāryavyādhiharatvena //
ĀVDīp zu Ca, Cik., 1, 4.2, 3.0 svasthatvena vyavahriyamāṇasya puṃso jarādisvābhāvikavyādhiharatvena tathāpraharṣavyayāyakṣayitvānucitaśukratvādyapraśastaśārīrabhāvaharatvena ūrjaḥ praśastaṃ bhāvam ādadhātīti svasthasyorjaskaram //
ĀVDīp zu Ca, Cik., 1, 6.2, 5.0 anye tu bruvate yad vyādhimātraharaṃ na tad rasāyanaṃ kiṃtu śarīrasaṃyogadārḍhyād dīrghāyuḥkartṛtvasādhāraṇadharmayogād upacaritavyādhiharaṃ rasāyanam ihocyata iti //
ĀVDīp zu Ca, Cik., 1, 6.2, 5.0 anye tu bruvate yad vyādhimātraharaṃ na tad rasāyanaṃ kiṃtu śarīrasaṃyogadārḍhyād dīrghāyuḥkartṛtvasādhāraṇadharmayogād upacaritavyādhiharaṃ rasāyanam ihocyata iti //
ĀVDīp zu Ca, Cik., 1, 6.2, 6.0 nanu yadi svasthorjaskaramapi vyādhiharaṃ vyādhiharaṃ ca svasthorjaskaraṃ tatkiṃ kiṃciditi padena bheṣajakarmavyavasthādarśakena kriyate brūmaḥ bāhulyena svasthorjaskaratvaṃ vyādhiharatvaṃ ca vyavasthāpyate na ceha sarvārtarogaharasya svasthorjaskaratvamiti pratijñāyate yena pāṭhāsaptaparṇādīnām api rasāyanatvaṃ sādhanīyaśaktitvād ārtarogaharatvena yaducyate tadapi rasāyanaṃ vājīkaraṇaṃ ca bhavatīti lavamātropadarśanaṃ kriyate tat svasthārtayor ubhayārthakartṛtvam //
ĀVDīp zu Ca, Cik., 1, 6.2, 6.0 nanu yadi svasthorjaskaramapi vyādhiharaṃ vyādhiharaṃ ca svasthorjaskaraṃ tatkiṃ kiṃciditi padena bheṣajakarmavyavasthādarśakena kriyate brūmaḥ bāhulyena svasthorjaskaratvaṃ vyādhiharatvaṃ ca vyavasthāpyate na ceha sarvārtarogaharasya svasthorjaskaratvamiti pratijñāyate yena pāṭhāsaptaparṇādīnām api rasāyanatvaṃ sādhanīyaśaktitvād ārtarogaharatvena yaducyate tadapi rasāyanaṃ vājīkaraṇaṃ ca bhavatīti lavamātropadarśanaṃ kriyate tat svasthārtayor ubhayārthakartṛtvam //
ĀVDīp zu Ca, Cik., 1, 6.2, 6.0 nanu yadi svasthorjaskaramapi vyādhiharaṃ vyādhiharaṃ ca svasthorjaskaraṃ tatkiṃ kiṃciditi padena bheṣajakarmavyavasthādarśakena kriyate brūmaḥ bāhulyena svasthorjaskaratvaṃ vyādhiharatvaṃ ca vyavasthāpyate na ceha sarvārtarogaharasya svasthorjaskaratvamiti pratijñāyate yena pāṭhāsaptaparṇādīnām api rasāyanatvaṃ sādhanīyaśaktitvād ārtarogaharatvena yaducyate tadapi rasāyanaṃ vājīkaraṇaṃ ca bhavatīti lavamātropadarśanaṃ kriyate tat svasthārtayor ubhayārthakartṛtvam //
ĀVDīp zu Ca, Cik., 1, 14.2, 3.0 satyaṃ rasāyanaṃ vājīkaraṇaṃ ca jvarādivyādhiharatvāc cikitsitaśabdenocyata ityarthaḥ //
ĀVDīp zu Ca, Cik., 1, 14.2, 4.0 atha vyādhiharatvāccikitsite vaktavyatvācca rasāyanavājīkaraṇe kva nu vaktavye ityāha rasāyanetyādi //
ĀVDīp zu Ca, Cik., 2, 13.6, 8.2 kiṃca sahasradvayasya tatropayogo vihitaḥ atra sahasraparyantaḥ prayogaḥ tena vyādhiviṣayo'nya eva sa prayogaḥ ayaṃ tu rasāyanaviṣayaḥ //
ĀVDīp zu Ca, Cik., 22, 7.2, 9.0 maivaṃ tasyā ucitadravapānenaivābhipretena praśamād iha asvābhāvikavyādhiprakaraṇe nādhikāra iti hṛdi kṛtvā //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 18.1, 3.0 pṛthaktvam atha viśleṣo vyādhyādikleśaśāntaye //
Śukasaptati
Śusa, 6, 1.5 nidrā bhadre kutasteṣāṃ ye ṛṇavyādhipīḍitāḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 12.1 tasmādvajrābhrakaṃ yojyaṃ vyādhivārdhakyamṛtyujit /
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 5.1 śilājatviti vikhyātaṃ sarvavyādhivināśanam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 10.0 iti yuktakāryeṣu yuktavyādhiṣu yathāyogyaṃ yojayed ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 11.0 yuktavyādhiṣu yathā tatra pratisāraṇīyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 7.0 dehasiddhirvyādhiharatvena //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 25.2 yataḥ baddhaḥ khecaratāṃ padaṃ nayeddharate vyādhisamūhaṃ mūrchitaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 30.0 dehaṃ śarīraṃ tasya siddhir jarāvyādhirāhityaṃ lohaṃ suvarṇādi tasya siddhiḥ saṃskāratvamatra vistarabhayānna likhitam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 203.2, 4.2 mṛto hanti jarāmṛtyuṃ mūrchito vyādhighātakaḥ /
Abhinavacintāmaṇi
ACint, 1, 18.1 vyādhes tattvaparijñānaṃ vedanāyāś ca nigrahaḥ /
Agastīyaratnaparīkṣā
AgRPar, 1, 12.1 akālamṛtyusarpāgniśatruvyādhibhayāni ca /
Bhāvaprakāśa
BhPr, 6, 2, 109.1 vātavyādhīnapasmāramunmādaṃ tanuvedanām /
BhPr, 6, 8, 37.1 nāgastu nāgaśatatulyabalaṃ dadāti vyādhiṃ vināśayati jīvanamātanoti /
BhPr, 6, 8, 122.0 sarvābhreṣu varaṃ vajraṃ vyādhivārddhakyamṛtyuhṛt //
BhPr, 6, 8, 170.2 kṣattriyo vyādhividhvaṃsī jarāmṛtyuharaḥ smṛtaḥ //
BhPr, 6, 8, 171.2 śūdro nāśayati vyādhīn vayaḥstambhaṃ karoti ca //
BhPr, 7, 3, 88.1 nāgastu nāgaśatatulyabalaṃ dadāti vyādhiṃ ca nāśayati jīvanamātanoti /
BhPr, 7, 3, 134.2 vyādhivyādhitasātmyaṃ samanusaran bhāvayedayaḥpātre /
BhPr, 7, 3, 189.2 khādan harati phiraṅgaṃ vyādhiṃ sopadravaṃ sapadi //
Gheraṇḍasaṃhitā
GherS, 2, 8.4 etad vyādhivikāranāśanakaraṃ padmāsanaṃ procyate //
GherS, 2, 10.2 bhadrāsanaṃ bhaved etat sarvavyādhivināśakam //
GherS, 2, 15.2 siṃhāsanaṃ bhaved etat sarvavyādhivināśakam //
GherS, 3, 97.1 mudrāṇāṃ paṭalaṃ hy etat sarvavyādhivināśanam /
Gokarṇapurāṇasāraḥ
GokPurS, 5, 56.2 vyādhitaḥ putradārādyāḥ sarve pañcatvam āgatāḥ //
GokPurS, 5, 57.1 kuṣṭhavyādhiyutaḥ so 'pi coraiḥ sarvam apāhṛtam /
Gorakṣaśataka
GorŚ, 1, 12.2 aṅguṣṭhau hṛdaye nidhāya cibukaṃ nāsāgram ālokayed etad vyādhivikārahāri yamināṃ padmāsanaṃ procyate //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 21.2 anupānaṃ pravakṣyāmi yathāvyādhyanupānataḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 31.1 atha vyādhibhedena puṭānāha /
Haribhaktivilāsa
HBhVil, 1, 133.2 na tatra saṃcariṣyanti vyādhidurbhikṣataskarāḥ //
HBhVil, 2, 191.1 iha janmani dāridryavyādhikuṣṭhādipīḍitaḥ /
HBhVil, 3, 287.1 akālamṛtyuharaṇaṃ sarvavyādhivināśanam /
HBhVil, 5, 22.3 varjayed āsanaṃ vidvān dāridryavyādhiduḥkhadam /
HBhVil, 5, 24.2 vaṃśād āhur daridratvaṃ pāṣāṇe vyādhisambhavam /
HBhVil, 5, 25.2 darbhāsane vyādhināśaṃ kambalaṃ duḥkhamocanam //
HBhVil, 5, 245.2 ayaṃ yo mānaso yāgo jarāvyādhibhayāpahaḥ /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 48.1 etad vyādhivināśakāri yamināṃ padmāsanaṃ procyate /
HYP, Prathama upadeśaḥ, 50.2 idaṃ padmāsanaṃ proktaṃ sarvavyādhivināśanam //
HYP, Prathama upadeśaḥ, 58.1 bhadrāsanaṃ bhaved etat sarvavyādhivināśanam /
HYP, Tṛtīya upadeshaḥ, 38.2 viṣair vimucyate yogī vyādhimṛtyujarādibhiḥ //
HYP, Tṛtīya upadeshaḥ, 50.2 vyādhīnāṃ haraṇaṃ jarāntakaraṇaṃ śastrāgamodīraṇaṃ tasya syād amaratvam aṣṭaguṇitaṃ siddhāṅganākarṣaṇam //
HYP, Caturthopadeśaḥ, 27.1 mūrchito harate vyādhīn mṛto jīvayati svayam /
HYP, Caturthopadeśaḥ, 75.2 doṣaduḥkhajarāvyādhikṣudhānidrāvivarjitaḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 21.0 kiṃbhūtasya harasya dainyagadākulaṃ jagat saṃsāraṃ paśyataḥ dainyayaṃ ca gadāśca tair ākulaṃ vyāptaṃ dainyaṃ dīnabhāvo dāridryaṃ gadā vyādhaya iti //
MuA zu RHT, 1, 2.2, 8.0 punaḥ kiṃviśiṣṭaḥ vidalitetyādiḥ viśeṣaṇena dalito dūrīkṛto bhavasya saṃsārasya duḥkhabharo yena saḥ dainyaṃ dāridryaṃ duḥkhaṃ vyādhirūpaṃ tayorbharo bāhulyam iti //
MuA zu RHT, 1, 2.2, 21.2 hato hanti jarāmṛtyuṃ mūrchito vyādhighātakaḥ /
MuA zu RHT, 1, 5.2, 4.0 duḥkhamādhivyādhyātmakena dvividhaṃ punar ādhibhautikādhidaivikādhyātmikabhedācca trividham //
MuA zu RHT, 1, 6.2, 9.2 yajjarāvyādhividhvaṃsi bheṣajaṃ tad rasāyanam /
MuA zu RHT, 1, 11.2, 1.0 tasya dehasya sthairyeṇa sthirabhāvena kṛtvā rasāyanaṃ jarāvyādhināśanaṃ prati samarthaṃ kārakataram //
MuA zu RHT, 1, 17.2, 3.0 kiṃviśiṣṭena vyādhijarāmaraṇaduḥkhavidhureṇa vyādhirāmayaḥ jarā pālityaṃ maraṇaṃ prāṇatyāgaḥ duḥkhaṃ mohaśokādikam etair vidhuraṃ tāḍitaṃ vyadha tāḍane ityasya ghāto rūpaṃ vidhuram urapratyayāntam //
MuA zu RHT, 1, 17.2, 3.0 kiṃviśiṣṭena vyādhijarāmaraṇaduḥkhavidhureṇa vyādhirāmayaḥ jarā pālityaṃ maraṇaṃ prāṇatyāgaḥ duḥkhaṃ mohaśokādikam etair vidhuraṃ tāḍitaṃ vyadha tāḍane ityasya ghāto rūpaṃ vidhuram urapratyayāntam //
MuA zu RHT, 3, 19.2, 4.0 pakṣachinnaśca raso rasarasāyanayor yogyaḥ rase jvarādiroganāśake jvarāṅkuśādau rasāyane ca jarāvyādhināśane prayoge yogyaḥ samarthaḥ //
MuA zu RHT, 3, 19.2, 5.2 mārito dehaśuddhyarthaṃ mūrchito vyādhināśanaḥ /
MuA zu RHT, 4, 1.2, 12.2 tasmād vajrābhrakaṃ śreṣṭhaṃ vyādhivārdhakyamṛtyujit iti //
MuA zu RHT, 4, 8.2, 2.1 rasāyanināṃ rasāyanaṃ jarāvyādhividhvaṃsibheṣajaṃ vidyate yeṣāṃ yeṣu vā te rasāyaninaḥ teṣāṃ paraṃ pradhānaṃ satvamabhrasatvaṃ parikīrtitaṃ saṃkathitaṃ yathā granthāntare /
MuA zu RHT, 9, 4.2, 3.0 tathā eṣāṃ satvāni sārāṇi rasāyanāni jarāvyādhināśanāni syuriti //
MuA zu RHT, 11, 3.2, 2.0 khalu niścaye vākyālaṅkāre vā ghanasatvam abhrasāraṃ raviṇā tāmreṇa saha rasāyane jarāvyādhināśane dvaṃdvakaṃ ghanasatvatāmraṃ yojyaṃ punaḥ raktagaṇapātabhāvitagirijatumākṣikagairikadaradaiḥ raktagaṇasya yaḥ pātaḥ pātanaṃ nikṣepo vā tena bhāvitāni gharmapuṭitāni girijatumākṣikagairikadaradāni girijatu śilājatu mākṣikaṃ pratītaṃ daradaṃ hiṅgulaṃ etairbījaśeṣaṃ kuryād ityāgāmiślokājjñeyam //
MuA zu RHT, 12, 3.2, 2.0 idaṃ dvaṃdvitaṃ dvaṃdvīkṛtaṃ lohaṃ sattvena militaṃ rasāyane jarāvyādhināśane yojyam //
MuA zu RHT, 14, 10.2, 4.0 evaṃvidhaṃ tatkhoṭaṃ rasāyane jarāvyādhināśane yojyam //
MuA zu RHT, 19, 1.2, 3.0 adhunā proktānapi api śabdādanubhūtānapi rasāyane jarāvyādhināśanavidhau yogān dravyasamudāyātkān vakṣyāmi kathayāmītyarthaḥ //
MuA zu RHT, 19, 8.2, 2.0 yo naraḥ pumān akṛtakṣetrīkaraṇe dehe iti śeṣaḥ na kṛtaṃ akṛtaṃ kṣetrīkaraṇaṃ yasmin tasminsati rasāyanaṃ jarāvyādhivināśanauṣadhaṃ prayuñjīta tasya puṃso raso na krāmati svaguṇānna prakāśayati tarhi kiṃ sarvāṅgadoṣakṛdbhavati bāhucaraṇādiṣu ṣaṭsvaṅgeṣu vikārakṛt syāt //
MuA zu RHT, 19, 18.1, 10.0 āroṭa iti pūrvoktena pātanakarmaṇā ūrdhvādhastiryagbhavena sādhita āroṭaḥ saḥ prathamaṃ yathā syāttathā rasāyane jarāvyādhināśane niyujyate iti //
MuA zu RHT, 19, 21.2, 2.0 kṛṣṇaṃ śyāmavarṇaṃ ghanaṃ abhraṃ pītaṃ pītavarṇaṃ ghanaṃ vā bahuśo naikavāraṃ śikhiprabhaṃ agniprabhaṃ sat surabhīkṣīraniṣiktaṃ secitaṃ kāryaṃ punargatagiridoṣaṃ yathā syāttathā gatā girijā doṣā mahīdharasaṃbhavā doṣā yasmāt tadevaṃ saṃśodhayitvā tat ghanaṃ rasāyane jarāvyādhivināśakaraṇe yojyam //
MuA zu RHT, 19, 25.2, 2.0 ye ajñātadravyaguṇaiḥ ajñātā dravyāṇāṃ abhrādināṃ guṇā yais tair evaṃvidhaiḥ puṃbhiḥ vidhinā sāmānyavidhānena patrābhrakayogāḥ rasāyanārthaṃ kīrtitās tair eva jarā mṛtyuśca upadiṣṭaḥ jarā pālityaṃ mṛtyur vyādhiḥ //
MuA zu RHT, 19, 27.2, 2.0 abhrakasatvamiha kṣetrīkaraṇe rasāyanināṃ jarāvyādhivināśecchūnāṃ param utkṛṣṭaṃ bhakṣyaṃ aśanayogyaṃ kīrtitam //
MuA zu RHT, 19, 35.2, 1.0 ghanasatvam abhrasāraḥ kāntaṃ cumbakotthaṃ sūto rasaḥ ekavadbhāvo dvandvasamāsāt tathā mṛtaṃ hema pañcatvamāptaṃ kanakaṃ ca etaccatuṣkaṃ śatāvarīrasopetaṃ śatamūlīdravabhāvitaṃ punarghṛtamadhulīḍhaṃ ghṛtamadhubhyāṃ līḍhaṃ āsvāditaṃ sat varṣādvarṣaparimāṇāt mṛtyuvyādhiṃ jarāṃ ca hanti nāśayatītyarthaḥ //
MuA zu RHT, 19, 38.2, 4.0 hāṭakatārāratāmraiś ca hāṭakaṃ hema tāraṃ rūpyaṃ āraṃ rājarītiḥ tāmraṃ śulbaṃ etaiśca etair uddiṣṭaiḥ abhrakāditāmrāntaiḥ samastair ekatrīkṛtair vyastairvā pṛthakkṛtairvā yathālābhaṃ lābham anatikramya bhavatīti yathālābhaṃ dvitricaturbhirvā abhrādyairjīrṇahato rasendro jīrṇābhrādīnāṃ hatiryasmin sa tathoktaḥ rasāyane jarāvyādhivināśane rasaśāstramarmajñaiḥ śasyate abhrādayaḥ praśastā uktā ityarthaḥ //
MuA zu RHT, 19, 58.2, 3.0 tarhi kiṃ bhavedityāha vyādhirbhaved ityarthaḥ //
MuA zu RHT, 19, 64.2, 6.0 evamamunā prakāreṇa rasasaṃsiddhaḥ puruṣaḥ rasaḥ pāradaḥ saṃsiddhaḥ samyak siddho yasya vā rasena saṃsiddhaḥ jarāmaraṇavarjito bhavati vṛddhatvavyādhirahita ityarthaḥ guṇavāṃśca bhavati guṇā medhādayaḥ //
MuA zu RHT, 19, 72.2, 6.0 siddhayogīndraiḥ pūjyatamaḥ siddhā devaviśeṣāḥ yogīndrā nāgārjunādayaḥ tato'nantaraṃ mṛtajīvanī jalamadhye kṣiptvā prakṣālya ghaṭikādvayaṃ vadanagatā satī mṛtakasya puruṣasyotthāpanaṃ prabodhanaṃ kurute yaḥ pumān puruṣaḥ tadeva toyaṃ guṭikākṣālanaṃ svacchaṃ nirmalaṃ pibati kiṃviśiṣṭaḥ pathyānvito hitāvahadravyabhakṣaṇayuktaḥ sa puruṣo divyaṃ vapuḥ devaśarīraṃ labhate kiṃviśiṣṭaṃ divyaṃ punaḥ mṛtyujarāvarjitaṃ vyādhipālityarahitaṃ punaḥ sudṛḍhaṃ vajravad guṭikāparimāṇaṃ pākavidhānaṃ ca pūrvavad ityarthaḥ //
MuA zu RHT, 19, 74.2, 2.0 kāntaṃ ca ghanaṃ ca anayoḥ sattvaṃ kāntaghanasattvaṃ kāntasattvaṃ cumbakasattvaṃ ghanasattvaṃ abhrakasāraṃ kamalaṃ ceti kamalaṃ tāmraṃ ca punarhema svarṇaṃ tāraṃ ca rūpyaṃ pūrvavat yathā yena vidhānena kṛtadvandvaṃ kṛtaṃ ca tat dvandvaṃ ceti bījavaraṃ samajīrṇaṃ kāryaṃ kiṃviśiṣṭaṃ bījavaraṃ vajrayutaṃ hīrakayutam iyaṃ guṭikā nāmato vajriṇī punareṣā vajriṇīguṭikā mukhakuharagatā satī mukhāntaḥprāptā satī navanāgatulyabalaṃ navasaṃkhyākā nāgāḥ hastinastaistulyaṃ tatsamaṃ yadbalaṃ tatkurute tadvapustasya mukhe guṭikādhāriṇo vapuḥ śarīraṃ durbhedyaṃ duḥkhena bhettuṃ śakyaṃ punarmṛtyujarāvyādhibhir nirmuktam ityarthaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 57.1 iyamaikāhikādīnāṃ vyādhīnāṃ jananī matā /
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 53.2 vyādhivyasaniniśrānte durbhikṣe ḍāmare tathā //
ParDhSmṛti, 7, 36.1 deśabhaṅge pravāse vā vyādhiṣu vyasaneṣv api /
ParDhSmṛti, 9, 12.2 pūrvaṃ vyādhyupasṛṣṭaś cet prāyaścittaṃ na vidyate //
ParDhSmṛti, 9, 50.1 hate tu rudhiraṃ dṛśyaṃ vyādhigrastaḥ kṛśo bhavet /
Rasakāmadhenu
RKDh, 1, 2, 24.3 daśādistu śatāntaḥ syādvyādhināśanakarmaṇi //
RKDh, 1, 2, 56.8 vakṣojā vyādhināśārthe kaphajā bastikarmaṇi /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 11, 65.2, 2.0 sa sevitaścen mṛtyuṃ kuryādvyādhiṃ vā //
RRSṬīkā zu RRS, 11, 75.2, 6.0 vyādhināśamapi na //
Rasasaṃketakalikā
RSK, 1, 51.2 tadapatyadhanaiḥ pūrṇam ādhivyādhivivarjitam //
Rasārṇavakalpa
RAK, 1, 185.2 śuklo vyādhipraśamane śreṣṭho madhyaḥ kanīyasaḥ //
RAK, 1, 203.2 sā śvetā vyādhiśamane kṛṣṇā pītā rasāyane //
RAK, 1, 251.2 muṣalītalavīryeyaṃ mahāvyādhivināśinī /
RAK, 1, 256.3 bhakṣayet trirātraṃ tu sarvavyādhivināśinīm //
RAK, 1, 316.1 valīpalitanirmukto jarāvyādhivivarjitaḥ /
RAK, 1, 355.2 sarvavyādhivinirmukto dṛḍhakāyo bhavennaraḥ //
RAK, 1, 374.1 eraṇḍatailasaṃyuktaṃ grahaṇīvyādhināśanam /
RAK, 1, 389.2 valīpalitanirmukto jarāvyādhivivarjitaḥ //
RAK, 1, 414.1 saptakatritayenaiva sarvavyādhivivarjitam /
RAK, 1, 444.2 strī vāpi puruṣo vāpi ṣaṇmāsād vyādhivarjitaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 97.1 yaduta śrāvakāṇāṃ caturāryasatyasamprayuktaṃ pratītyasamutpādapravṛttaṃ dharmaṃ deśayati sma jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsānāṃ samatikramāya nirvāṇaparyavasānam //
SDhPS, 1, 104.1 yaduta śrāvakāṇāṃ caturāryasatyasaṃyuktaṃ pratītyasamutpādapravṛttaṃ dharmaṃ deśitavān jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsānāṃ samatikramāya nirvāṇaparyavasānam //
SDhPS, 3, 91.1 yāni ca imāni bhagavan dvādaśa vaśībhūtaśatāni bhagavatā pūrvaṃ śaikṣabhūmau sthāpitāni evamavavaditāni evamanuśiṣṭānyabhūvan etatparyavasāno me bhikṣavo dharmavinayo yadidaṃ jātijarāvyādhimaraṇaśokasamatikramo nirvāṇasamavasaraṇaḥ //
SDhPS, 3, 163.1 sa traidhātuke mahatā duḥkhadaurmanasyaskandhena ādīptajīrṇapaṭalaśaraṇaniveśanasadṛśa utpadyate sattvānāṃ jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāvidyāndhakāratamastimirapaṭalaparyavanāhapratiṣṭhānāṃ rāgadveṣamohaparimocanahetor anuttarāyāṃ samyaksaṃbodhau samādāpanahetoḥ //
SDhPS, 3, 164.1 sa utpannaḥ samānaḥ paśyati sattvān dahyataḥ pacyamānāṃstapyamānān paritapyamānān jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ paribhoganimittaṃ ca kāmahetunidānaṃ ca anekavidhāni duḥkhāni pratyanubhavanti //
SDhPS, 3, 174.1 aparimuktā jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ //
SDhPS, 5, 104.1 atha kaścid vaidyaḥ sarvavyādhijñaḥ syāt //
SDhPS, 5, 106.2 tasya puruṣasya pūrvapāpena karmaṇā vyādhirutpannaḥ //
SDhPS, 5, 107.1 ye ca kecana vyādhaya utpadyante te sarve caturvidhāḥ /
SDhPS, 5, 108.1 atha sa vaidyastasya vyādhervyupaśamanārthaṃ punaḥ punarupāyaṃ cintayet /
SDhPS, 5, 108.3 yāni khalvimāni dravyāṇi pracaranti na taiḥ śakyo 'yaṃ vyādhiścikitsitum //
SDhPS, 5, 110.3 prathamā sarvavarṇarasasthānānugatā nāma dvitīyā sarvavyādhipramocanī nāma tṛtīyā sarvaviṣavināśanī nāma caturthī yathāsthānasthitasukhapradā nāma //
SDhPS, 5, 159.1 yathā yathā dravyāṇyupayujyante tathā tathā vyādhayaḥ praśāmyantīti //
SDhPS, 15, 55.1 tadyathāpi nāma kulaputrāḥ kaścideva vaidyapuruṣo bhavet paṇḍito vyakto medhāvī sukuśalaḥ sarvavyādhipraśamanāya //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 28.2 kṣuttṛṣārahitaṃ kāntaṃ sarvavyādhivivarjitam //
SkPur (Rkh), Revākhaṇḍa, 21, 45.2 jīvedvarṣaśataṃ sāgraṃ sarvavyādhivivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 128.2 vyādhiśokavinirmukto jīvecca śaradāṃ śatam //
SkPur (Rkh), Revākhaṇḍa, 32, 25.2 vyādhiśokavinirmuktaḥ punaḥ smarati tajjalam //
SkPur (Rkh), Revākhaṇḍa, 34, 23.1 vyādhiśokavinirmukto dhanakoṭipatirbhavet /
SkPur (Rkh), Revākhaṇḍa, 37, 11.1 dāridryavyādhimaraṇabandhanavyasanāni ca /
SkPur (Rkh), Revākhaṇḍa, 38, 74.2 tasya vyādhibhayaṃ na syāt saptajanmasu bhārata //
SkPur (Rkh), Revākhaṇḍa, 40, 23.2 putrapautrasamopetaḥ sarvavyādhivivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 43, 12.2 vyādhiṃ sattvakṣayaṃ mohaṃ jñātvā varṇā dvijottama /
SkPur (Rkh), Revākhaṇḍa, 43, 15.1 vyādhigrahagṛhīto vā vṛddho vā vikalendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 55, 35.1 rūpavānsubhagaścaiva sarvavyādhivivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 16.1 rāṣṭre tasya ripurnāsti na vyādhir na ca taskarāḥ /
SkPur (Rkh), Revākhaṇḍa, 57, 18.1 kaḥ santāpaḥ ka udvegaḥ kiṃ duḥkhaṃ vyādhireva ca /
SkPur (Rkh), Revākhaṇḍa, 68, 9.1 vyādhidhvaṃso bhavet teṣāṃ narmadodakasevanāt /
SkPur (Rkh), Revākhaṇḍa, 68, 10.1 sa yāti bhāskare loke sarvavyādhivivarjite /
SkPur (Rkh), Revākhaṇḍa, 70, 2.2 sarvavyādhiharaḥ puṃsāṃ narmadāyāṃ vyavasthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 70, 4.2 dhanāḍhyo vyādhinirmukto jīvejjanmanijanmani //
SkPur (Rkh), Revākhaṇḍa, 72, 60.1 sarvavyādhivinirmuktāḥ sutabhṛtyaiḥ samanvitāḥ /
SkPur (Rkh), Revākhaṇḍa, 79, 3.1 na vyādhirna jarā tasya na śoko naiva matsaraḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 91.2 vyādhito mucyate rogī cārogī sukhamāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 91, 9.2 vijayī sa sadā nūnamādhivyādhivivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 107.2 jaya vyādhivināśini mokṣakare jaya vāñchitadāyini siddhavare //
SkPur (Rkh), Revākhaṇḍa, 97, 138.2 tataḥ samutthitaṃ liṅgaṃ mokṣadaṃ vyādhināśanam //
SkPur (Rkh), Revākhaṇḍa, 97, 151.2 dviguṇairnaśyate vyādhistriguṇaiḥ syāddhanāgamaḥ //
SkPur (Rkh), Revākhaṇḍa, 104, 5.1 prīyatāṃ me jagannātho vyādhir naśyatu me dhruvam /
SkPur (Rkh), Revākhaṇḍa, 111, 43.1 vedavedāṅgatattvajñaḥ sarvavyādhivivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 119, 12.2 vyādhiśokavinirmukto jīvecca śaradāṃ śatam //
SkPur (Rkh), Revākhaṇḍa, 129, 14.1 putrapautrasamopetaḥ sarvavyādhivivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 135, 5.2 vyādhiśokavinirmukto jīvecca śaradāṃ śatam //
SkPur (Rkh), Revākhaṇḍa, 136, 24.2 rūpasaubhāgyasampannaḥ sarvavyādhivivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 148, 26.1 surūpaḥ subhagaścaiva sarvavyādhivivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 50.2 jīvedvarṣaśataṃ sāgraṃ sarvavyādhivivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 13.3 uttare narmadākūle sarvavyādhivināśanam //
SkPur (Rkh), Revākhaṇḍa, 153, 25.3 vidyate bhāskaraṃ tīrthaṃ sarvavyādhivināśanam //
SkPur (Rkh), Revākhaṇḍa, 153, 27.1 vyādhinā paribhūtastu ghoreṇa prāṇahāriṇā /
SkPur (Rkh), Revākhaṇḍa, 153, 36.1 kṛtā tāṃ pārituṃ deva na śakto vyādhinā vṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 154, 9.2 vyādhiśokavinirmukto jīvecca śaradāṃ śatam //
SkPur (Rkh), Revākhaṇḍa, 155, 95.1 udvejanīyā bhūtānāṃ jāyante vyādhibhirvṛtāḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 99.2 sarvavyādhivinirmukto jīvecca śaradāṃ śatam //
SkPur (Rkh), Revākhaṇḍa, 164, 8.1 na vyādhirnaiva dāridryaṃ na caiveṣṭaviyojanam /
SkPur (Rkh), Revākhaṇḍa, 167, 11.2 ajaro vyādhirahitaḥ pañcaviṃśativarṣavat /
SkPur (Rkh), Revākhaṇḍa, 172, 55.1 anāśake jale 'gnau tu ye mṛtā vyādhipīḍitāḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 81.2 rājā bhavati medhāvī sarvavyādhivivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 176, 25.2 vyādhayo vikṛtākārāḥ kāsaśvāsajvarodbhavāḥ //
SkPur (Rkh), Revākhaṇḍa, 190, 20.2 vyādhinā nābhibhūtaḥ syāt kṣayarogeṇa vā yutaḥ //
SkPur (Rkh), Revākhaṇḍa, 191, 24.1 naśyanti vyādhayaḥ sarve garuḍeneva pannagāḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 35.2 jarāśca vividhāḥ keṣāṃ dṛśyante vyādhayas tathā //
SkPur (Rkh), Revākhaṇḍa, 200, 27.2 vyādhiśokavinirmukto jīvecca śaradāṃ śatam //
SkPur (Rkh), Revākhaṇḍa, 207, 9.1 sarvavyādhivinirmuktaḥ sarvalokeṣu pūjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 184.2 sarvavyādhivinirmukto jīvecca śaradāṃ śatam //
SkPur (Rkh), Revākhaṇḍa, 220, 52.2 sarvavyādhivinirmukto jīvecca śaradāṃśatam //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 69.1 sarvavyādhipraśamanaḥ pracaṇḍaripudaṇḍakṛt /
Uḍḍāmareśvaratantra
UḍḍT, 1, 31.1 mantraḥ uoṃ namaḥ śivāya śāntāya prabhāya muktāya devādhidevāya śubhrabāhave vyādhiṃ śamaya śamaya amukaḥ svastho bhavatu namo 'stu te /
Yogaratnākara
YRā, Dh., 150.2 aśvagandhāyutaṃ khādedvātavyādhinivāraṇam //