Occurrences

Kātyāyanaśrautasūtra
Āśvalāyanagṛhyasūtra
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Hitopadeśa
Skandapurāṇa (Revākhaṇḍa)

Kātyāyanaśrautasūtra
KātyŚS, 15, 1, 23.0 vyādhitasyāpy evam //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 23, 19.1 nyastam ārtvijyam akāryam ahīnasya nīcadakṣiṇasya vyādhitasyāturasya yakṣmagṛhītasyānudeśyabhiśastasya kṣiptayonir iti caiteṣām //
ĀśvGS, 3, 6, 3.1 atha vyādhitasyāturasya yakṣmagṛhītasya vā ṣaḍāhutiś caruḥ //
Mahābhārata
MBh, 12, 318, 4.1 vyādhitasya vivitsābhistrasyato jīvitaiṣiṇaḥ /
MBh, 13, 109, 55.2 vyādhitasyauṣadhagrāmaḥ kruddhasya ca prasādanam //
Manusmṛti
ManuS, 9, 165.1 yas talpajaḥ pramītasya klībasya vyādhitasya vā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 64.2 guṇadoṣamayī yasya svasthasya vyādhitasya vā //
Suśrutasaṃhitā
Su, Cik., 24, 126.2 vyādhitasya rujā plīhni mṛtyurmūrcchā ca jāyate //
Su, Utt., 40, 8.1 doṣāvasthāstasya naikaprakārāḥ kāle kāle vyādhitasyodbhavanti /
Hitopadeśa
Hitop, 1, 15.5 vyādhitasyauṣadhaṃ pathyaṃ nīrujasya kim auṣadhaiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 50, 13.2 vyādhitasyauṣadhaṃ pathyaṃ nīrujasya kimauṣadhaiḥ //