Occurrences

Atharvaveda (Śaunaka)
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Mṛgendraṭīkā
Tantrasāra
Tantrāloka
Ānandakanda
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Tarkasaṃgraha

Atharvaveda (Śaunaka)
AVŚ, 11, 7, 22.1 rāddhiḥ prāptiḥ samāptir vyāptir maha edhatuḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 42, 7.2 vyāptir vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 59, 13.2 vyāptir vā asyaiṣeti hovāca brūhy eveti /
Jaiminīyabrāhmaṇa
JB, 1, 339, 11.0 atho svargasya lokasya vyāptir iti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 2, 18.2 yugapad vyāptiraṅgānāṃ pralāpaḥ kaṭuvaktratā //
AHS, Nidānasthāna, 2, 68.1 āśu sarvasya vapuṣo vyāptir doṣeṇa jāyate /
Kūrmapurāṇa
KūPur, 1, 11, 166.1 niṣṭhā dṛṣṭiḥ smṛtirvyāptiḥ puṣṭistuṣṭiḥ kriyāvatī /
Liṅgapurāṇa
LiPur, 1, 98, 63.2 ahaḥ saṃvatsaro vyāptiḥ pramāṇaṃ paramaṃ tapaḥ //
LiPur, 2, 25, 74.1 avayavavyāptir vaktrodghāṭanaṃ vaktraniṣkṛtiriti tṛtīyena garbhajātakarmapuruṣeṇa pūjanaṃ turīyeṇa ṣaṣṭhena prokṣaṇaṃ sūtakaśuddhaye cāgnisūnurakṣākuśāstreṇa vaktreṇāgnau mūlam īśāgraṃ nairṛtimūlaṃ vāyavyāgraṃ vāyavyamūlamīśāgramiti kuśāstaraṇam iti pūrvoktam idhmam agramūlaghṛtāktaṃ lālāpanodāya ṣaṣṭhena juhuyāt //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 29.2, 1.16 kiṃca śarīravyāptir ābhyantaravibhāgaśca yena kriyate 'sau śarīravyāptyākāśavad vyānaḥ /
Viṣṇupurāṇa
ViPur, 1, 19, 72.2 tavaiva vyāptiraiśvaryaguṇasaṃsūcikī prabho //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 23.0 yāvatā dṛṣṭāntīkṛtadṛṣṭakartṛkaghaṭādivyatiriktās trailokyodaravartinas tanukaraṇabhuvanādayo bhāvā dharmiṇaḥ kartṛpūrvakāḥ kāryatvād upalabhyamānakartṛkaghaṭādivad ityanumāne kriyamāṇe kim anyad avaśiṣyate yatra kāryatvasya vyāptirna siddhā syāt //
Tantrasāra
TantraS, 9, 48.0 etad eva avasthācatuṣṭayaṃ piṇḍasthapadastharūpastharūpātītaśabdair yogino vyavaharanti prasaṃkhyānadhanās tu sarvatobhadraṃ vyāptiḥ mahāvyāptiḥ pracaya iti śabdaiḥ //
TantraS, 12, 6.0 sa ca aṣṭadhā kṣitijalapavanahutāśanākāśasomasūryātmarūpāsu aṣṭāsu mūrtiṣu mantranyāsamahimnā parameśvararūpatayā bhāvitāsu tādātmyena ca dehe parameśvarasamāviṣṭe śarīrādivibhāgavṛtteḥ caitanyasyāpi parameśvarasamāveśaprāptiḥ kasyāpi tu snānavastrādituṣṭijanakatvāt parameśopāyatām etīti uktaṃ ca śrīmadānandādau dhṛtiḥ āpyāyo vīryaṃ maladāho vyāptiḥ sṛṣṭisāmarthyaṃ sthitisāmarthyam abhedaś ca ity etāni teṣu mukhyaphalāni teṣu teṣu upāhitasya mantrasya tattadrūpadhāritvāt //
Tantrāloka
TĀ, 6, 206.2 vyāptau viṣer yato vṛttiḥ sāmyaṃ ca vyāptirucyate //
Ānandakanda
ĀK, 1, 26, 220.2 puṭādrāgo laghutvaṃ ca śīghraṃ vyāptiśca dīpanam //
Mugdhāvabodhinī
MuA zu RHT, 17, 5.2, 3.0 etat śreṣṭhaṃ sarvottamaṃ krāmaṇaṃ anena sūtaḥ krāmati viśati loheṣviti vyāptiḥ tatkrāmaṇaṃ kathitam //
MuA zu RHT, 19, 38.2, 6.3 asya prabhāvādvegena vyāptirbhavati niścitam /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 88.2, 8.0 pāradasya tāmradalādau śarīrasthadhātvādiṣu ca sarvato vyāptiḥ //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 39.6 yatra yatra dhūmas tatrāgnir iti sāhacaryaniyamo vyāptiḥ /
Tarkasaṃgraha, 1, 43.6 yatra vahnir nāsti tatra dhūmo'pi nāsti yathā mahāhrada iti vyatirekavyāptiḥ /
Tarkasaṃgraha, 1, 43.8 atra prameyatvābhidhyatvayor vyatirekavyāptir nāsti sarvasyāpi prameyatvād abhidheyatvāc ca /