Occurrences

Atharvaveda (Śaunaka)
Gautamadharmasūtra
Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Madanapālanighaṇṭu
Narmamālā
Nibandhasaṃgraha
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 5, 22, 6.1 takman vyāla vi gada vyaṅga bhūri yāvaya /
Gautamadharmasūtra
GautDhS, 2, 8, 38.1 vyālahatādṛṣṭadoṣavākpraśastān abhyukṣyopayuñjītopayuñjīta //
Arthaśāstra
ArthaŚ, 1, 12, 2.1 ye janapade śūrāstyaktātmāno hastinaṃ vyālaṃ vā dravyahetoḥ pratiyodhayeyuste tīkṣṇāḥ //
ArthaŚ, 1, 21, 22.1 vyālagrāhaviśuddham udyānaṃ gacchet //
ArthaŚ, 1, 21, 23.1 lubdhakaśvagaṇibhir apāstastenavyālaparābādhabhayaṃ calalakṣyaparicayārthaṃ mṛgāraṇyaṃ gacchet //
ArthaŚ, 2, 1, 37.2 stenavyālaviṣagrāhair vyādhibhiśca paśuvrajān //
ArthaŚ, 2, 2, 3.1 tāvanmātram ekadvāraṃ khātaguptaṃ svāduphalagulmaguccham akaṇṭakidrumam uttānatoyāśayaṃ dāntamṛgacatuṣpadaṃ bhagnanakhadaṃṣṭravyālaṃ mārgayukahastihastinīkalabhaṃ mṛgavanaṃ vihārārthaṃ rājñaḥ kārayet //
ArthaŚ, 2, 2, 11.1 yūthacaram ekacaraṃ niryūthaṃ yūthapatiṃ hastinaṃ vyālaṃ mattaṃ potaṃ bandhamuktaṃ ca nibandhena vidyuḥ //
ArthaŚ, 2, 6, 11.1 devapitṛpūjādānārtham svastivācanam antaḥpuram mahānasam dūtaprāvartimam koṣṭhāgāram āyudhāgāram paṇyagṛham kupyagṛham karmānto viṣṭiḥ pattyaśvarathadvipaparigraho gomaṇḍalam paśumṛgapakṣivyālavāṭāḥ kāṣṭhatṛṇavāṭāśceti vyayaśarīram //
ArthaŚ, 2, 15, 42.1 pañcadroṇe śālīnāṃ dvādaśāḍhakaṃ taṇḍulānāṃ kalabhabhojanam ekādaśakaṃ vyālānām daśakam aupavāhyānāṃ navakaṃ sāṃnāhyānām aṣṭakaṃ pattīnām saptakaṃ mukhyānām ṣaṭkaṃ devīkumārāṇām pañcakaṃ rājñām akhaṇḍapariśuddhānāṃ vā taṇḍulānāṃ prasthaḥ //
ArthaŚ, 2, 15, 59.1 śeṣāṇām ato mṛgapaśupakṣivyālānām ekabhaktād anumānaṃ grāhayet //
ArthaŚ, 2, 17, 13.1 godhāserakadvīpyṛkṣaśiṃśumārasiṃhavyāghrahastimahiṣacamarasṛmarakhaḍgagomṛgagavayānāṃ carmāsthipittasnāyvakṣidantaśṛṅgakhurapucchāni anyeṣāṃ vāpi mṛgapaśupakṣivyālānām //
ArthaŚ, 2, 17, 16.1 aṅgāratuṣabhasmāni mṛgapaśupakṣivyālavāṭāḥ kāṣṭhatṛṇavāṭāś ceti //
ArthaŚ, 4, 3, 1.1 daivānyaṣṭau mahābhayāni agnir udakaṃ vyādhir durbhikṣaṃ mūṣikā vyālāḥ sarpā rakṣāṃsīti //
ArthaŚ, 4, 3, 20.1 dhānyaśākamūlaphalāvāpān vā setuṣu kurvīta mṛgapaśupakṣivyālamatsyārambhān vā //
ArthaŚ, 4, 3, 28.1 vyālabhaye madanarasayuktāni paśuśavāni prasṛjenmadanakodravapūrṇānyaudaryāṇi vā //
ArthaŚ, 4, 3, 30.1 āvaraṇinaḥ śastrapāṇayo vyālān abhihanyuḥ //
ArthaŚ, 4, 3, 32.1 sa eva lābho vyālaghātinaḥ //
ArthaŚ, 4, 10, 3.1 pāśajālakūṭāvapāteṣu baddhānāṃ mṛgapaśupakṣivyālamatsyānām ādāne tacca tāvacca daṇḍaḥ //
Aṣṭasāhasrikā
ASāh, 3, 17.7 tasmāttarhi kauśika ye 'pi te vyālasarīsṛpakāntāramadhyagatāḥ teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ vā manuṣyā vā amanuṣyā vā avatāraprekṣiṇo 'vatāragaveṣiṇaḥ te 'pi teṣāṃ kauśika avatāraṃ na lapsyante sthāpayitvā pūrvakarmavipākam //
ASāh, 11, 10.1 punaraparaṃ subhūte dharmabhāṇako yena jantubhayaṃ yena vyālabhayaṃ yenāmanuṣyabhayaṃ tena samprasthito bhaviṣyati /
ASāh, 11, 10.2 sa tena caran viharan yena vyālakāntāraṃ sarīsṛpakāntāraṃ corakāntāraṃ pānīyakāntāraṃ durbhikṣakāntāraṃ tena prakramiṣyati /
ASāh, 11, 10.3 sa tān dhārmaśravaṇikānevaṃ vakṣyati yatkhalu kulaputrā jānīdhvaṃ yasmin pradeśe jantubhayaṃ vyālabhayaṃ kravyādabhayaṃ sarīsṛpakāntāraṃ corakāntāraṃ pānīyakāntāraṃ durbhikṣakāntāraṃ tena vayaṃ samprasthitāḥ /
Buddhacarita
BCar, 13, 22.2 vyālottarāsaṅgabhujāstathaiva praghuṣṭaghaṇṭākulamekhalāśca //
Carakasaṃhitā
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Mahābhārata
MBh, 1, 15, 7.1 vyālair ācaritaṃ ghorair divyauṣadhividīpitam /
MBh, 1, 64, 18.3 tatra vyālamṛgān saumyān paśyan prītim avāpa saḥ //
MBh, 1, 68, 5.3 ṛkṣāṃścāpi dvipān anyān vyālān āśramapīḍakān /
MBh, 1, 68, 9.41 krīḍāṃ vyālamṛgaiḥ sārdhaṃ kariṣye na purā yathā /
MBh, 1, 109, 5.2 rājā pāṇḍur mahāraṇye mṛgavyālaniṣevite /
MBh, 1, 192, 7.110 tad anīkam anādhṛṣyaṃ śastrāgnivyāladīpitam /
MBh, 1, 214, 17.20 vyāladaṃṣṭrigaṇākīrṇaṃ varjitaṃ sarvamānuṣaiḥ /
MBh, 2, 5, 112.1 kaccid agnibhayāccaiva sarpavyālabhayāt tathā /
MBh, 2, 57, 3.1 utsaṅgena vyāla ivāhṛto 'si mārjāravat poṣakaṃ copahaṃsi /
MBh, 3, 2, 3.1 vanaṃ ca doṣabahulaṃ bahuvyālasarīsṛpam /
MBh, 3, 59, 21.2 cariṣyati vane ghore mṛgavyālaniṣevite //
MBh, 3, 155, 88.1 vyālaiś ca vividhākāraiḥ śataśīrṣaiḥ samantataḥ /
MBh, 3, 162, 2.2 pṛthag vyālamṛgāṇāṃ ca pakṣiṇāṃ caiva sarvaśaḥ //
MBh, 3, 186, 33.1 bahuśūnyā janapadā mṛgavyālāvṛtā diśaḥ /
MBh, 3, 243, 21.2 bahuvyālamṛgākīrṇaṃ tyaktuṃ dvaitavanaṃ vanam //
MBh, 3, 253, 2.1 tato mṛgavyālagaṇānukīrṇaṃ mahāvanaṃ tad vihagopaghuṣṭam /
MBh, 3, 253, 22.3 muhur muhur vyālavad ucchvasanto jyāṃ vikṣipantaśca mahādhanurbhyaḥ //
MBh, 4, 3, 5.11 varṣaṃ virāṭanagare bahuvyālasamāvṛte //
MBh, 4, 5, 13.7 utpathe hi vane jātā mṛgavyālaniṣevite /
MBh, 4, 25, 16.1 vyālair vāpi mahāraṇye bhakṣitāḥ śūramāninaḥ /
MBh, 5, 60, 16.1 bhayāni viṣaye rājan vyālādīni na santi me /
MBh, 5, 185, 11.1 sa vakṣasi papātograḥ śaro vyāla iva śvasan /
MBh, 6, 56, 7.1 taṃ vyālanānāvidhagūḍhasāraṃ gajāśvapādātarathaughapakṣam /
MBh, 6, 56, 10.2 taṃ vyūharājaṃ dadṛśustvadīyāś catuścaturvyālasahasrakīrṇam //
MBh, 7, 13, 15.1 śūravyālasamākīrṇāṃ prāṇivāṇijasevitām /
MBh, 9, 39, 8.1 adyaprabhṛti naivātra bhayaṃ vyālād bhaviṣyati /
MBh, 9, 44, 82.1 vyālavaktrāḥ śūlamukhāścaṇḍavaktrāḥ śatānanāḥ /
MBh, 9, 44, 83.2 hrasvagrīvā mahākarṇā nānāvyālavibhūṣitāḥ //
MBh, 9, 44, 86.2 nānāvyālamukhāścānye bahubāhuśirodharāḥ //
MBh, 10, 1, 19.2 nānādrumalatācchannaṃ nānāvyālaniṣevitam //
MBh, 11, 5, 20.1 vyālaiśca vanadurgānte striyā ca paramograyā /
MBh, 11, 6, 6.1 ye ca te kathitā vyālā vyādhayaste prakīrtitāḥ /
MBh, 11, 7, 7.2 pratyakṣāśca parokṣāśca te vyālāḥ kathitā budhaiḥ //
MBh, 11, 7, 8.2 svakarmabhir mahāvyālair nodvijantyalpabuddhayaḥ //
MBh, 12, 15, 21.2 biḍālam atti śvā rājañ śvānaṃ vyālamṛgastathā //
MBh, 12, 29, 49.2 na vyālajaṃ bhayaṃ cāsīd rāme rājyaṃ praśāsati //
MBh, 12, 136, 20.2 vairantyam abhito jātastarur vyālamṛgākulaḥ //
MBh, 12, 174, 5.1 vyālakuñjaradurgeṣu sarpacorabhayeṣu ca /
MBh, 12, 312, 13.2 bahuvyālamṛgākīrṇā vividhāścāṭavīstathā //
MBh, 12, 318, 29.2 vyādhibhiśca vimathyante vyālaiḥ kṣudramṛgā iva //
MBh, 13, 15, 11.2 pinākinaṃ vajriṇaṃ tīkṣṇadaṃṣṭraṃ śubhāṅgadaṃ vyālayajñopavītam //
MBh, 13, 112, 54.2 vyālo bhūtvā tu ṣaṇ māsāṃstato jāyati mānuṣaḥ //
MBh, 13, 112, 66.2 śvā sṛgālastato gṛdhro vyālaḥ kaṅko bakastathā //
MBh, 13, 116, 32.2 udvejanīyā bhūtānāṃ yathā vyālamṛgāstathā //
MBh, 13, 117, 24.1 nainaṃ vyālamṛgā ghnanti na piśācā na rākṣasāḥ /
MBh, 13, 127, 18.2 vyālayajñopavītī ca lohitāṅgadabhūṣaṇaḥ //
MBh, 13, 135, 23.2 ahaḥ saṃvatsaro vyālaḥ pratyayaḥ sarvadarśanaḥ //
MBh, 14, 27, 1.3 mohāndhakāratimiraṃ lobhavyālasarīsṛpam //
Manusmṛti
ManuS, 1, 39.2 paśūn mṛgān manuṣyāṃś ca vyālāṃś cobhayatodataḥ //
ManuS, 1, 43.1 paśavaś ca mṛgāś caiva vyālāś cobhayatodataḥ /
ManuS, 8, 260.2 vyālagrāhān uñchavṛttīn anyāṃś ca vanacāriṇaḥ //
Rāmāyaṇa
Rām, Ay, 50, 21.2 vanottame vyālamṛgānunādite tathā vijahruḥ susukhaṃ jitendriyāḥ //
Rām, Ay, 52, 6.1 vyālair mṛgair ācaritaṃ kṛṣṇasarpaniṣevitam /
Rām, Ay, 53, 5.1 na ca sarpanti sattvāni vyālā na prasaranti ca /
Rām, Ay, 89, 15.1 tvaṃ paurajanavad vyālān ayodhyām iva parvatam /
Rām, Ay, 92, 10.1 kṛtakāryam idaṃ durgaṃ vanaṃ vyālaniṣevitam /
Rām, Ār, 14, 1.1 tataḥ pañcavaṭīṃ gatvā nānāvyālamṛgāyutām /
Rām, Ār, 47, 14.2 asmin vyālānucarite vane vasati durmatiḥ //
Rām, Ki, 4, 4.2 āgataḥ sānujo durgaṃ nānāvyālamṛgāyutam //
Rām, Su, 39, 16.1 latāgṛhaiścitragṛhaiśca nāśitair mahoragair vyālamṛgaiśca nirdhutaiḥ /
Rām, Su, 44, 35.1 samutpāṭya gireḥ śṛṅgaṃ samṛgavyālapādapam /
Rām, Su, 46, 16.1 sa pakṣirājopamatulyavegair vyālaiścaturbhiḥ sitatīkṣṇadaṃṣṭraiḥ /
Rām, Su, 47, 6.2 nānāvyālasamākīrṇaiḥ śikharair iva mandaram //
Rām, Yu, 26, 24.1 vyālā gomāyavo gṛdhrā vāśanti ca subhairavam /
Rām, Yu, 116, 84.1 na paryadevan vidhavā na ca vyālakṛtaṃ bhayam /
Rām, Utt, 16, 20.2 tolayāmāsa taṃ śailaṃ samṛgavyālapādapam //
Rām, Utt, 78, 15.1 sa dṛṣṭvā strīkṛtaṃ sarvaṃ savyālamṛgapakṣiṇam /
Saundarānanda
SaundĀ, 1, 38.2 paśyanto manyunā taptā vyālā iva niśaśvasuḥ //
SaundĀ, 14, 29.1 doṣavyālānatikramya vyālān gṛhagatāniva /
SaundĀ, 14, 29.1 doṣavyālānatikramya vyālān gṛhagatāniva /
Amarakośa
AKośa, 1, 249.2 āśīviṣo viṣadharaścakrī vyālaḥ sarīsṛpaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 41.2 kūlacchāyāṃ nṛpadviṣṭaṃ vyāladaṃṣṭriviṣāṇinaḥ //
AHS, Sū., 6, 140.2 himānaloṣṇadurvātavyālalālādidūṣitam //
AHS, Nidānasthāna, 6, 5.2 niraṅkuśa iva vyālo na kiṃcin nācarej jaḍaḥ //
AHS, Kalpasiddhisthāna, 5, 14.1 keśeṣūtkṣipya dhunvīta bhīṣayed vyāladaṃṣṭribhiḥ /
AHS, Utt., 35, 52.2 svapne gomāyumārjāranakulavyālavānarān //
AHS, Utt., 38, 11.2 anenānye 'pi boddhavyā vyālā daṃṣṭrāprahāriṇaḥ //
AHS, Utt., 39, 7.1 dhūmātaparajovyālastrīmūrkhādyavilaṅghitām /
Bhallaṭaśataka
BhallŚ, 1, 80.2 vyālās te 'pi dadhaty amī sadasator mūḍhā maṇīn mūrdhabhir naucityād guṇaśalināṃ kvacid api bhraṃśo 'styalaṃ cintayā //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 30.1 kva saṃghamardano vyālaḥ kva ca taddantalambanam /
BKŚS, 5, 151.1 dāntavyālagajārūḍhaḥ siṃhādivyālavellitaḥ /
BKŚS, 5, 151.1 dāntavyālagajārūḍhaḥ siṃhādivyālavellitaḥ /
BKŚS, 5, 316.2 pūrṇabhadro 'pi tasyaiva nāgo vyālo nalāgiriḥ //
BKŚS, 19, 99.1 athaikadā madeneva mahāvyālo mataṅgajaḥ /
Daśakumāracarita
DKCar, 2, 4, 104.0 ahaṃ ca bhīto nāmāvaplutya tatraiva janād anulīnaḥ kruddhavyāladaṣṭasya tātasya vihitajīvarakṣo viṣakṣaṇādastambhayam //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
Divyāvadāna
Divyāv, 19, 258.1 sa vyālayakṣeṣūpapannaḥ //
Harṣacarita
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Kirātārjunīya
Kir, 13, 4.1 iha vītabhayās tapo'nubhāvājjahati vyālamṛgāḥ pareṣu vṛttim /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 212.1 nivṛttavyālasaṃsargo nisargamadhurāśayaḥ /
Kāvyālaṃkāra
KāvyAl, 3, 18.1 chāyāvanto gatavyālāḥ svārohāḥ phaladāyinaḥ /
Kūrmapurāṇa
KūPur, 1, 18, 15.1 pulahasya mṛgāḥ putrāḥ sarve vyālāśca daṃṣṭriṇaḥ /
KūPur, 1, 25, 90.2 vyālayajñopavītaśca meghadundubhiniḥsvanaḥ //
KūPur, 2, 16, 81.2 parasparaṃ paśūn vyālān pakṣiṇo nāvabodhayet //
Liṅgapurāṇa
LiPur, 1, 21, 63.2 jaṭine muṇḍine caiva vyālayajñopavītine //
LiPur, 1, 33, 17.2 kṛṣṇājinottarīyāya vyālayajñopavītine //
LiPur, 1, 65, 85.1 vyālarūpī bilāvāsī guhāvāsī taraṃgavit /
LiPur, 1, 70, 231.1 vyālātmānaḥ smṛtā vālā hīnatvādahayaḥ smṛtāḥ /
LiPur, 1, 98, 103.1 vyālakalpo mahākalpo mahāvṛkṣaḥ kalādharaḥ /
Matsyapurāṇa
MPur, 133, 63.2 draviṇādhipatirvyālaṃ surāṇāmadhipo dvipam //
MPur, 147, 23.1 jepurjapyaṃ munivarā nedurvyālamṛgā api /
MPur, 153, 16.2 vyālabhogāṅgasaṃnaddhā balino nīlakaṃdharāḥ //
MPur, 154, 10.1 vyālāḥ keśāḥ śrotrarandhrā diśaste pādau bhūmirnābhirandhre samudrāḥ /
MPur, 154, 534.2 anekakusumāpīḍā nānāvyālavibhūṣaṇāḥ //
MPur, 154, 559.0 gaccha gacchādhunā krīḍa sārdhaṃ gaṇairapramatto nage śvabhravarja śanairvyālamālākulāḥ śailasānudrumadantibhir bhinnasārāḥ pare saṅginaḥ //
MPur, 155, 22.1 vyālebhyo 'nekajihvatvaṃ bhasmanā snehabandhanam /
Nāṭyaśāstra
NāṭŚ, 2, 80.1 nānāsaṃjavanopetaṃ bahuvyālopaśobhitam /
Suśrutasaṃhitā
Su, Sū., 1, 30.2 tatra paśumanuṣyavyālādayo jarāyujāḥ khagasarpasarīsṛpaprabhṛtayo 'ṇḍajāḥ kṛmikīṭapipīlikāprabhṛtayaḥ svedajāḥ indragopamaṇḍūkaprabhṛtaya udbhijjāḥ //
Su, Sū., 7, 8.1 tatra nānāprakārāṇāṃ vyālānāṃ mṛgapakṣiṇāṃ mukhair mukhāni yantrāṇāṃ prāyaśaḥ sadṛśāni tasmāt tatsārūpyād āgamād upadeśād anyayantradarśanād yuktitaśca kārayet //
Su, Sū., 24, 6.1 saṃghātabalapravṛttā ya āgantavo durbalasya balavadvigrahāt te 'pi dvividhāḥ śastrakṛtā vyālakṛtāś ca /
Su, Sū., 26, 7.2 sa dvividhaḥ karṇī ślakṣṇaś ca prāyeṇa vividhavṛkṣapatrapuṣpaphalatulyākṛtayo vyākhyātā vyālamṛgapakṣivaktrasadṛśāś ca //
Su, Sū., 29, 55.2 snehābhyaktaśarīrastu karabhavyālagardabhaiḥ //
Su, Sū., 45, 112.1 tailaṃ tvāgneyam uṣṇaṃ tīkṣṇaṃ madhuraṃ madhuravipākaṃ bṛṃhaṇaṃ prīṇanaṃ vyavāyi sūkṣmaṃ viśadaṃ guru saraṃ vikāsi vṛṣyaṃ tvakprasādanaṃ śodhanaṃ medhāmārdavamāṃsasthairyavarṇabalakaraṃ cakṣuṣyaṃ baddhamūtraṃ lekhanaṃ tiktakaṣāyānurasaṃ pācanam anilabalāsakṣayakaraṃ krimighnam aśitapittajananaṃ yoniśiraḥkarṇaśūlapraśamanaṃ garbhāśayaśodhanaṃ ca tathā chinnabhinnaviddhotpiṣṭacyutamathitakṣatapiccitabhagnasphuṭitakṣārāgnidagdhaviśliṣṭadāritābhihatadurbhagnamṛgavyālavidaṣṭaprabhṛtiṣu ca pariṣekābhyaṅgāvagāhādiṣu tilatailaṃ praśasyate //
Su, Nid., 15, 3.1 patanapīḍanaprahārakṣepaṇavyālamṛgadaśanaprabhṛtibhir abhighātaviśeṣair anekavidhamasthnāṃ bhaṅgam upadiśanti //
Su, Śār., 3, 24.3 darśane vyālajātīnāṃ hiṃsāśīlaṃ prasūyate //
Su, Cik., 24, 76.2 śunaḥ sarīsṛpavyālaviṣāṇibhyo bhayāpaham //
Su, Cik., 24, 91.1 vṛkṣaparvataprapātaviṣamavalmīkaduṣṭavājikuñjarādyadhirohaṇāni pariharet pūrṇanadīsamudrāviditapalvalaśvabhrakūpāvataraṇāni bhinnaśūnyāgāraśmaśānavijanāraṇyavāsāgnisaṃbhramavyālabhujaṅgakīṭasevāśca grāmāghātakalahaśastrasannipātavyālasarīsṛpaśṛṅgisannikarṣāṃśca //
Su, Cik., 24, 91.1 vṛkṣaparvataprapātaviṣamavalmīkaduṣṭavājikuñjarādyadhirohaṇāni pariharet pūrṇanadīsamudrāviditapalvalaśvabhrakūpāvataraṇāni bhinnaśūnyāgāraśmaśānavijanāraṇyavāsāgnisaṃbhramavyālabhujaṅgakīṭasevāśca grāmāghātakalahaśastrasannipātavyālasarīsṛpaśṛṅgisannikarṣāṃśca //
Su, Ka., 7, 63.2 śvādayo 'bhihitā vyālā ye 'tra daṃṣṭrāviṣā mayā //
Su, Ka., 7, 65.1 nakhadantakṣataṃ vyālair yatkṛtaṃ tad vimardayet /
Su, Utt., 41, 36.1 kākānulūkānnakulān biḍālān gaṇḍūpadān vyālabileśayākhūn /
Su, Utt., 62, 17.2 bhīmākārair narair nāgair dāntair vyālaiśca nirviṣaiḥ //
Viṣṇupurāṇa
ViPur, 3, 12, 16.2 upasarpeta na vyālāṃściraṃ tiṣṭhenna cotthitaḥ //
ViPur, 4, 13, 26.1 tatprabhāvāc ca sakalasyaiva rāṣṭrasyopasargānāvṛṣṭivyālāgnito yad durbhikṣādibhayaṃ na bhavati //
ViPur, 4, 13, 111.1 tadapakrāntidinād ārabhya tatropasargadurbhikṣavyālānāvṛṣṭimārikādyupadravā babhūvuḥ //
ViPur, 4, 13, 129.1 tatra cāgatamātra eva tasya syamantakamaṇeḥ prabhāvād anāvṛṣṭimārikādurbhikṣavyālādyupadravopaśamā babhūvuḥ //
Śatakatraya
ŚTr, 1, 6.1 vyālaṃ bālamṛṇālatantubhir asau roddhuṃ samujjṛmbhate chettuṃ vajramaṇiṃ śirīṣakusumaprāntena saṃnahyati /
ŚTr, 1, 108.2 vyālo mālyaguṇāyate viṣarasaḥ pīyūṣavarṣāyate yasyāṅge 'khilalokavallabhatamaṃ śīlaṃ samunmīlati //
ŚTr, 3, 33.2 lokair matsaribhir guṇā vanabhuvo vyālair nṛpā durjanairasthairyeṇa vibhūtayo 'pyapahatā grastaṃ na kiṃ kena vā //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 360.2 āśīviṣo viṣadharaścakrī vyālaḥ sarīsṛpaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 6, 14.2 ghoraṃ pratibhayākāraṃ vyālolūkaśivājiram //
BhāgPur, 4, 7, 28.2 utpattyadhvany aśaraṇa urukleśadurge 'ntakogravyālānviṣṭe viṣayamṛgatṛṣy ātmagehorubhāraḥ /
BhāgPur, 4, 22, 11.1 vyālālayadrumā vai teṣvariktākhilasampadaḥ /
BhāgPur, 10, 3, 27.1 martyo mṛtyuvyālabhītaḥ palāyanlokānsarvānnirbhayaṃ nādhyagacchat /
Bhāratamañjarī
BhāMañj, 1, 637.2 vyālaṃ vyalokayanbāṇaiḥ saptabhiḥ pūritānanam //
BhāMañj, 5, 527.2 bhūpīḍitā iva vyālāḥ pātālavivarotthitāḥ //
BhāMañj, 7, 263.2 vyālākulāya sevyāya niṣkalāya kalābhṛte //
BhāMañj, 8, 194.2 vyālaṃ dṛṣṭvā hariścakre vapurmandaragauravam //
BhāMañj, 13, 1111.2 kālavyālasamākṛṣṭā hanta gacchanti jantavaḥ //
Garuḍapurāṇa
GarPur, 1, 68, 8.1 teṣu rakṣoviṣavyālavyādhighnāny aghahāni ca /
GarPur, 1, 68, 33.1 vyālavahniviṣavyāghrataskarāmbubhayāni ca /
GarPur, 1, 75, 3.2 trāsavraṇavyālavivarjitāśca karketanāste paramaṃ pavitrāḥ //
GarPur, 1, 155, 6.1 niraṅkuśa iva vyālo na kiṃcinnācarettataḥ /
Gītagovinda
GītGov, 4, 2.2 vyālanilayamilanena garalam iva kalayati malayasamīram //
Hitopadeśa
Hitop, 3, 30.2 vyālagrāhī yathā vyālaṃ balād uddharate bilāt /
Hitop, 3, 30.2 vyālagrāhī yathā vyālaṃ balād uddharate bilāt /
Madanapālanighaṇṭu
MPālNigh, 2, 19.1 citrako hutabhugvyālo dāruṇo dahano 'ruṇaḥ /
Narmamālā
KṣNarm, 2, 72.1 sa vaidyaḥ kālakūṭo vā vyālo vetāla eva vā /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 26.1, 4.0 ā anyaistu āgantuprabhṛtayaḥ atividdhe sūkṣmaṃ durviddhe vyālakṛtā sarvābādhāśca ke etenaitaduktaṃ anye anye prakope apare saṃkhyayā pṛthagvidhā amaravaraṃ anye avivarṇamiti tasya tejobhūta annapānarasaḥ yāvatā ārtavamāgneyaṃ anudhāvati atra tatra etena hi upakaraṇāni liṅgaṃ hṛllāso atra ātmajānīti sakthisadanam yasyā anye tejaḥ ojo'śeṣadhātudhāma dukūlapaṭṭaḥ nanu alabdhadaurhṛdā śītaḥ ekīyamatam nanu anyaistu āgantuprabhṛtayaḥ etenaitaduktaṃ vyālakṛtā sarvābādhāśca amaravaraṃ annapānarasaḥ tejobhūta ārtavamāgneyaṃ avivarṇamiti ojo'śeṣadhātudhāma alabdhadaurhṛdā ekīyamatam ātmajānīti dukūlapaṭṭaḥ sarvābādhāśca etenaitaduktaṃ annapānarasaḥ ojo'śeṣadhātudhāma ātmajānīti ojo'śeṣadhātudhāma pūrvaṃ hṛdayameva nātimahāmukhaśastrakṛtam //
NiSaṃ zu Su, Sū., 14, 21.2, 4.0 prākkila iti ityāha vyālā caiva vayaḥsthāpanaṃ mānasāḥ punarbhāvaśabdam śiṣyasyaivedaṃ pūrvajanmanyamṛtoddharaṇāt videhādhipaproktayā ityādi //
NiSaṃ zu Su, Utt., 1, 8.1, 14.0 ke ākāśaśabdenākāśastho etenātaḥ anye yuktārthāḥ tathāhi tasya askandi antarāgāre nanu asthidoṣānabhidhāya ākasmikā kaiḥ vyālā ākāśaśabdenākāśastho etenātaḥ yuktārthāḥ tathāhi asthidoṣānabhidhāya ākāśaśabdenākāśastho asthidoṣānabhidhāya ākāśaśabdenākāśastho punasta megha śalyatantropadeśakāmitād pramāṇopapannārthāḥ //
Rājanighaṇṭu
RājNigh, Pipp., 43.2 kṛśānur dahano vyālo jyotiṣkaḥ pālakas tathā //
RājNigh, Pipp., 46.1 kālo vyālaḥ kālamūlo 'tidīpyo mārjāro 'gnir dāhakaḥ pāvakaś ca /
RājNigh, Siṃhādivarga, 3.1 vyāghraḥ pañcanakho vyālaḥ śārdūlo'tha guhāśayaḥ /
RājNigh, Siṃhādivarga, 16.1 sa bālaḥ kalabho jñeyo durdānto vyāla ucyate /
Skandapurāṇa
SkPur, 9, 4.2 vyālayajñopavītāya kuṇḍalābharaṇāya ca //
Ānandakanda
ĀK, 1, 2, 25.1 savyālapaśupakṣyādisaṃbādhaparivarjite /
ĀK, 1, 10, 50.2 vyālavyāghragajādīnāṃ rājñāṃ vaśyaṃ striyāmapi //
ĀK, 1, 21, 57.2 vyālāricorakṣudrāpasmārabhūtagrahāpaham //
ĀK, 2, 8, 2.1 teṣu rakṣoviṣavyālavyādhidoṣaharāṇi ca /
Bhāvaprakāśa
BhPr, 6, 2, 71.1 citrako 'nalanāmā ca pīṭho vyālas tathoṣaṇaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 11, 83.2 vyālo bhūtvā tato mukto gokarṇe tapa ācarat //
Haribhaktivilāsa
HBhVil, 5, 304.2 tathā vyālamukhī bhagnā viṣayā baddhacakrikā /
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 33.1 vyālagrāhī yathā vyālaṃ balād uddharate bilāt /
ParDhSmṛti, 4, 33.1 vyālagrāhī yathā vyālaṃ balād uddharate bilāt /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 10.1 vimalāmbarasaṃvītāṃ vyālayajñopavītinīm /
SkPur (Rkh), Revākhaṇḍa, 13, 23.1 vidyutpuṃjasamābhāsā vyālayajñopavītinī /
SkPur (Rkh), Revākhaṇḍa, 13, 31.2 karāttaśūlā sā devī vyālayajñopavītinī //
SkPur (Rkh), Revākhaṇḍa, 14, 35.2 vyāghracarmāmbaradharā vyālayajñopavītinī //
SkPur (Rkh), Revākhaṇḍa, 83, 20.2 jaṭāmukuṭasaṃyuktaṃ vyālayajñopavītinam //
SkPur (Rkh), Revākhaṇḍa, 99, 5.1 mandākinī tataḥ kruddhā vyālasyopari bhārata /
SkPur (Rkh), Revākhaṇḍa, 209, 72.1 tīkṣṇadaṃṣṭrā mahāvyālā vyāghrā yatra mahāvṛkāḥ /