Occurrences

Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kālikāpurāṇa
Mātṛkābhedatantra
Spandakārikā
Tantrāloka
Toḍalatantra
Śivasūtravārtika
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 3, 75, 18.1 svarūpiṇaṃ tu bhartāraṃ dṛṣṭvā bhīmasutā tadā /
MBh, 5, 179, 22.2 mātā svarūpiṇī rājan kim idaṃ te cikīrṣitam //
MBh, 5, 193, 62.2 striyāṃ strīpūrvake cāpi strīnāmni strīsvarūpiṇi //
MBh, 12, 218, 1.3 svarūpiṇīṃ śarīrāddhi tadā niṣkrāmatīṃ śriyam //
MBh, 12, 311, 12.2 svarūpiṇī tadābhyetya snāpayāmāsa vāriṇā //
MBh, 12, 337, 23.1 svarūpiṇī tato buddhir upatasthe hariṃ prabhum /
MBh, 13, 94, 44.1 sā tatheti pratiśrutya yātudhānī svarūpiṇī /
MBh, 14, 16, 9.2 dharmaṃ svarūpiṇaṃ pārtha sarvalokāṃśca śāśvatān //
MBh, 17, 3, 16.2 tad dharmarājasya vaco niśamya dharmasvarūpī bhagavān uvāca /
Kūrmapurāṇa
KūPur, 1, 1, 126.1 idaṃ purāṇaṃ paramaṃ kaurmaṃ kūrmasvarūpiṇā /
KūPur, 1, 6, 4.2 brahmasvarūpiṇaṃ devaṃ jagataḥ prabhavāpyayam //
KūPur, 1, 11, 180.1 śivākhyā cittanilayā śivajñānasvarūpiṇī /
KūPur, 2, 11, 66.3 cintayet svātmanīśānaṃ paraṃ jyotiḥ svarūpiṇam //
KūPur, 2, 33, 122.1 prapadye tvāṃ virūpākṣaṃ bhur bhuvaḥ svaḥ svarūpiṇam /
KūPur, 2, 44, 57.1 oṃ namo jñānarūpāya paramātmasvarūpiṇe /
KūPur, 2, 44, 58.2 puruṣāya purāṇāya sattāmātrasvarūpiṇe //
Liṅgapurāṇa
LiPur, 1, 3, 13.2 janitrīmanuśete sma juṣamāṇaḥ svarūpiṇīm //
LiPur, 1, 70, 307.2 mahārūpānvirūpāṃś ca viśvarūpān svarūpiṇaḥ //
LiPur, 1, 72, 124.2 aghorāṣṭakatattvāya dvādaśātmasvarūpiṇe //
LiPur, 1, 77, 60.1 yaḥ prātardevadeveśaṃ śivaṃ liṅgasvarūpiṇam /
LiPur, 1, 95, 4.1 tamādipuruṣaṃ bhaktyā parabrahmasvarūpiṇam /
LiPur, 1, 104, 20.1 bhānusomāgninetrāya paramātmasvarūpiṇe /
LiPur, 2, 12, 12.2 sarveśvarasya devasya saptasaptisvarūpiṇaḥ //
LiPur, 2, 15, 18.2 vidyāvidyāsvarūpī ca śaṅkaraḥ kaiściducyate //
LiPur, 2, 16, 9.1 piṇḍajātisvarūpī tu kathyate kaiścid īśvaraḥ /
Matsyapurāṇa
MPur, 154, 367.1 tatra kṣayādiyogāttu nānāścaryasvarūpiṇi /
Narasiṃhapurāṇa
NarasiṃPur, 1, 32.1 tathaiva līyate cānte harau jyotiḥsvarūpiṇi /
Viṣṇupurāṇa
ViPur, 1, 4, 4.2 brahmasvarūpī bhagavān anādiḥ sarvasaṃbhavaḥ //
ViPur, 1, 4, 5.2 brahmasvarūpiṇaṃ devaṃ jagataḥ prabhavāpyayam //
ViPur, 1, 8, 21.1 sāmasvarūpī bhagavān udgītiḥ kamalālayā /
ViPur, 1, 8, 31.1 nadasvarūpī bhagavāñ śrīr nadīrūpasaṃsthitā /
ViPur, 1, 20, 32.1 pitaryuparatiṃ nīte narasiṃhasvarūpiṇā /
ViPur, 1, 22, 26.2 rudrasvarūpī bhagavān ekāṃśena bhavatyajaḥ //
ViPur, 2, 8, 23.1 tejasī bhāskarāgneye prakāśoṣṇasvarūpiṇī /
ViPur, 3, 2, 59.2 kalkisvarūpī durvṛttān mārge sthāpayati prabhuḥ //
ViPur, 3, 3, 28.2 yadrūpaṃ vāsudevasya paramātmasvarūpiṇaḥ //
ViPur, 3, 15, 23.2 bhramanti pṛthivīmetāmavijñātasvarūpiṇaḥ //
ViPur, 4, 1, 14.1 jāte ca tasmin amitatejobhiḥ paramarṣibhirṛṅmayo yajurmayaḥ sāmamayo 'tharvamayaḥ sarvamayo manomayo jñānamayo nakiṃcinmayo bhagavān yajñapuruṣasvarūpī sudyumnasya puṃstvamabhilaṣadbhiryathāvadiṣṭastatprasādāccāsāvilā punarapi sudyumno 'bhavat //
ViPur, 4, 1, 63.1 madrūpam āsthāya sṛjaty ajo yaḥ sthitau ca yo 'sau puruṣasvarūpī /
ViPur, 4, 1, 65.1 ceṣṭāṃ karoti śvasanasvarūpī lokasya tṛptiṃ ca jalānnarūpī /
ViPur, 4, 1, 65.2 dadāti viśvasthitisaṃsthitas tu sarvāvakāśaṃ ca nabhaḥsvarūpī //
ViPur, 5, 13, 22.1 cintayantī jagatsūtiṃ parabrahmasvarūpiṇam /
ViPur, 6, 4, 35.1 ity eṣā prakṛtiḥ sarvā vyaktāvyaktasvarūpiṇī /
ViPur, 6, 4, 39.1 prakṛtir yā mayā khyātā vyaktāvyaktasvarūpiṇī /
Bhāgavatapurāṇa
BhāgPur, 11, 4, 17.1 haṃsasvarūpy avadad acyuta ātmayogaṃ dattaḥ kumāra ṛṣabho bhagavān pitā naḥ /
Bhāratamañjarī
BhāMañj, 6, 43.1 ādimadhyāvasāneṣu vyaktāvyaktasvarūpiṇaḥ /
Garuḍapurāṇa
GarPur, 1, 31, 23.2 pūjayitvā mahātmānaṃ viṣṇuṃ brahmasvarūpiṇam //
GarPur, 1, 32, 36.2 sarvakāmapradāyaiva parabrahmasvarūpiṇe //
GarPur, 1, 34, 54.1 triguṇāyāguṇāyaiva brahmaviṣṇusvarūpiṇe /
GarPur, 1, 89, 59.2 jagatsvarūpiṇaścaiva tathā brahmasvarūpiṇaḥ //
GarPur, 1, 89, 59.2 jagatsvarūpiṇaścaiva tathā brahmasvarūpiṇaḥ //
GarPur, 1, 160, 38.2 sparśopalabhyaṃ gulmotthamuṣṇaṃ granthisvarūpiṇam //
Kālikāpurāṇa
KālPur, 55, 14.2 kṛṣṇaṃ pinākapāṇiṃ ca kālarātrisvarūpiṇam //
KālPur, 55, 35.1 oṃ māle māle mahāmāye sarvaśaktisvarūpiṇi /
Mātṛkābhedatantra
MBhT, 7, 19.1 sahasrāre mahāpadme sadānandasvarūpiṇī /
MBhT, 7, 20.1 brahmaviṣṇusvarūpā ca mahārudrasvarūpiṇī /
Spandakārikā
SpandaKār, 1, 18.1 jñānajñeyasvarūpiṇyā śaktyā paramayā yutaḥ /
Tantrāloka
TĀ, 1, 72.2 śaktistadapi devyevaṃ bhāntyapyanyasvarūpiṇī //
TĀ, 1, 277.2 uddeśāditrayaprāṇā sarvaśāstrasvarūpiṇī //
TĀ, 3, 15.2 na tvasya spṛśyabhinnasya vedyaikāntasvarūpiṇaḥ //
TĀ, 3, 199.2 prāgvannavatayāmarśāt pṛthagvargasvarūpiṇī //
TĀ, 3, 204.2 anuttarādyā prasṛtir hāntā śaktisvarūpiṇī //
TĀ, 4, 123.1 svātantryādvartamānaiva parāmarśasvarūpiṇī /
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 21.2 yā cādyā parameśāni svayaṃ kālasvarūpiṇī /
ToḍalT, Prathamaḥ paṭalaḥ, 22.2 saṃhārarūpiṇī kālī yadā vyaktasvarūpiṇī //
ToḍalT, Aṣṭamaḥ paṭalaḥ, 16.2 sahasrāradarśanāya sadā jāgratsvarūpiṇī //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 3.1, 3.0 tasya sattā samastādhvapūrṇāhaṃtāsvarūpiṇī //
ŚSūtraV zu ŚSūtra, 2, 4.1, 3.0 saivāviśiṣṭā vidyeti kiṃcijjñatvasvarūpiṇī //
ŚSūtraV zu ŚSūtra, 2, 5.1, 7.0 vyajyate yogino viśvag viśvottīrṇasvarūpiṇaḥ //
ŚSūtraV zu ŚSūtra, 3, 1.1, 7.0 ātmanaś cātanaṃ nāsti saṃvidekasvarūpiṇaḥ //
ŚSūtraV zu ŚSūtra, 3, 14.1, 3.0 sphuṭībhavati yuktasya pūrṇāhaṃtāsvarūpiṇī //
ŚSūtraV zu ŚSūtra, 3, 41.1, 1.0 tad ityuktacare dhāmni saṃvettṛtvasvarūpiṇi //
Haribhaktivilāsa
HBhVil, 3, 119.2 samastajagadādhāraṃ paramārthasvarūpiṇam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 194, 25.1 mūlaśrīḥ procyate brāhmī brahmacaryasvarūpiṇī /
Sātvatatantra
SātT, 1, 21.1 rājasād viṣayagrāhajñānakarmasvarūpiṇaḥ /
SātT, 1, 51.1 ya īśa eko bhagavān ananto brahmasvarūpī puruṣo 'dhiyajñaḥ /
SātT, 3, 26.2 nirvikalpasya satyasya parabrahmasvarūpiṇaḥ //
SātT, 3, 35.2 nārāyaṇasya vā saumya hy avatārisvarūpiṇaḥ //