Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 5, 64.2 sāmantasyāntikaṃ sakhyuḥ prāhiṇodbhogavarmaṇaḥ //
KSS, 1, 5, 93.1 athāhaṃ śakaṭālena yoganandāntikaṃ haṭhāt /
KSS, 1, 5, 129.1 tvaṃ ca saṃprati tiṣṭheha yāvadāyāti te 'ntikam /
KSS, 1, 6, 81.2 putra siddho 'si mātmānaṃ vadhīstiṣṭha mamāntike //
KSS, 1, 6, 159.2 prāpa svāmikumārasya śarvavarmāntikaṃ kramāt //
KSS, 1, 7, 1.1 tato gṛhītamauno 'haṃ rājāntikamupāgamam /
KSS, 1, 8, 11.1 evamastviti tau śiṣyāvantikaṃ tasya bhūpateḥ /
KSS, 1, 8, 27.2 svayaṃ sa kautukādrājā guṇāḍhyasyāntikaṃ yayau //
KSS, 2, 1, 15.2 śakrāntikaṃ śatānīkaḥ saha mātalinā yayau //
KSS, 2, 2, 36.1 śrīdatto 'pi sa tatraiva niṣasāda tadantike /
KSS, 2, 2, 66.2 tadehi tāvad gacchāvas tatraiva suhṛdantikam //
KSS, 2, 2, 102.2 aṅgulīyārpaṇavyājāttasyāntikamupāyayau //
KSS, 2, 2, 119.2 asmākamantike mā sthāḥ sarvathābhyadhikā ca sā //
KSS, 2, 2, 122.2 apaśyacca yayau cāsya kṣatrayūno 'ntikaṃ kramāt //
KSS, 2, 3, 62.2 agādasurakanyā sā prasuptasyāntikaṃ pituḥ //
KSS, 2, 4, 22.2 ninyurvatseśvaraṃ caṇḍamahāsenāntikaṃ ca tam //
KSS, 2, 4, 65.2 dvāri sthito 'nyarūpeṇa taṃ kuruṣvāntike dvijam //
KSS, 2, 4, 71.2 nivārayāmi mā rodīstiṣṭhehaiva mamāntike //
KSS, 2, 4, 128.1 vibhīṣaṇāntikaṃ gaccha madbhaktaḥ sa hi te dhanam /
KSS, 2, 5, 12.2 atha vāsavadattā sā tasyāntikamupāyayau //
KSS, 2, 5, 44.1 prātaḥ senāpatiś cāsya rumaṇvān prāpadantikam /
KSS, 2, 5, 48.2 preṣitaśca pratīhārasteneha bhavadantikam //
KSS, 2, 5, 127.1 sāpi pravrājikā tasmin kṣaṇe devasmitāntikam /
KSS, 3, 1, 47.1 dadṛśustāṃ ca mañjūṣāṃ gṛhītvā tasya cāntikam /
KSS, 3, 1, 139.1 tau cāsurau jagṛhatustāṃ dṛṣṭvaivāntikāgatām /
KSS, 3, 1, 143.1 jyeṣṭhāntikagatā mātā mantavyeyaṃ kanīyasā /
KSS, 3, 1, 143.2 jyeṣṭhena ca snuṣā jñeyā kaniṣṭhāntikavartinī //
KSS, 3, 2, 19.2 ānāyayad rājakanyā brāhmaṇākṛtimantikam //
KSS, 3, 3, 63.2 vasantako 'ntikaprāptaḥ kathāmitthamavarṇayat //
KSS, 3, 3, 101.1 tatrānyavipravadbhuktvā guhacandrāntike ca saḥ /
KSS, 3, 4, 141.1 iti cakradhareṇoktānviprāṃstānantikasthitaḥ /
KSS, 3, 4, 223.1 utthāya cāntikaṃ mātuḥ praskhaladbhiḥ padairyayau /
KSS, 3, 6, 194.1 ya eṣa phalabhūtyākhyaḥ sthito vipras tavāntike /
KSS, 4, 1, 89.1 tacca bandhād vinirmocya bhūṣaṇaṃ śvaśurāntikam /
KSS, 4, 1, 121.1 tadādeśena ca prāptaṃ mayā tvaccaraṇāntikam /
KSS, 4, 2, 64.2 prabhoḥ pulindakākhyasya devīṃ pūjayato 'ntikam //
KSS, 4, 2, 86.1 taṃ ca dṛṣṭvāntikaprāptaṃ śabaraṃ sā kṛtānatim /
KSS, 5, 1, 64.2 tenāpi satkṛtya tato rājāntikam anīyata //
KSS, 5, 1, 67.1 tayā ca sa pratīhāramukhājjñātvāntikāgataḥ /
KSS, 5, 1, 144.1 ityuktastena ca yayau sa śivasyāntikaṃ tataḥ /
KSS, 5, 1, 162.2 nināya vyājamandasya mādhavasya tato 'ntikam //
KSS, 5, 1, 169.2 iti cāntikam āyāntaṃ praśaśaṃsa purohitam //
KSS, 5, 2, 29.2 ṛṣiṇā sūryatapasā preṣito 'smi tavāntikam //
KSS, 5, 2, 50.2 tadaiva dhīvarāstasya nijasya svāmino 'ntikam //
KSS, 5, 2, 129.1 kṛtārcanastato naktaṃ śmaśānasyāntikena saḥ /
KSS, 5, 3, 73.1 ityuktvā sā yuvānaṃ taṃ nyastacittā tadantike /
KSS, 5, 3, 192.1 jātodvegaśca nirgatya bindurekhāntikaṃ yayau /
KSS, 5, 3, 229.2 jagāma jālapādasya tasya sa vratino 'ntikam //
KSS, 5, 3, 278.1 tad idānīm ehi kṛtinn asmatpiturantikaṃ sahāsmābhiḥ /
KSS, 6, 1, 47.2 purīṃ tām abhito bhrāntvā kṛcchrād āgānnṛpāntikam //
KSS, 6, 1, 118.2 jagmurādāya taccheṣam upādhyāyasya cāntikam //