Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kaṭhopaniṣad
Muṇḍakopaniṣad
Vaikhānasaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Vṛddhayamasmṛti
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Tantrākhyāyikā
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mahācīnatantra
Narmamālā
Skandapurāṇa
Smaradīpikā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaprāyaścittāni
AVPr, 5, 3, 3.0 pāthikṛtī syāt patho 'ntikād darbhān āharet //
Atharvaveda (Paippalāda)
AVP, 1, 62, 2.1 yadi kṣitāyur yadi vā pareto yadi mṛtyor antikaṃ nīta eva /
Atharvaveda (Śaunaka)
AVŚ, 3, 11, 2.1 yadi kṣitāyur yadi vā pareto yadi mṛtyor antikaṃ eva /
AVŚ, 4, 16, 1.1 bṛhann eṣām adhiṣṭhātā antikād iva paśyati /
AVŚ, 12, 2, 38.2 kravyād yān agnir antikād anuvidvān vitāvati //
AVŚ, 12, 2, 50.2 kravyād yān agnir antikād aśva ivānuvapate naḍam //
AVŚ, 12, 2, 52.2 kravyād yān agnir antikād anuvidvān vitāvati //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 23.1 athainaṃ sthūṇādeśe nidhāyāntikena pratipadyate //
BaudhGS, 1, 6, 22.1 atha śrīmantamagāraṃ saṃmṛṣṭopaliptaṃ gandhavantaṃ puṣpavantaṃ dhūpavantaṃ dīpavantaṃ talpavantaṃ sādhivāsaṃ dikṣu sarpiḥsūtrendhanapradyotitam udakumbhādarśocchirasaṃ prapādya tasminnenāṃ saṃveśya tasyā antike japati //
Gopathabrāhmaṇa
GB, 2, 2, 4, 5.0 tasmāt srucau cājyaṃ cāntikam āhārṣīt //
GB, 2, 2, 4, 6.0 antikam iva khalu vā asyaitat pracaranti yat tānūnaptreṇa pracaranti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 14, 4.1 hastābhyāṃ spṛśati yad asyāntikam avanenikte /
Kauśikasūtra
KauśS, 14, 5, 40.2 śayānaḥ prauḍhapādo cāgratopasthāntike guroḥ //
Kaṭhopaniṣad
KaṭhUp, 4, 5.1 ya imaṃ madhvadaṃ veda ātmānaṃ jīvam antikāt /
Muṇḍakopaniṣad
MuṇḍU, 3, 1, 7.2 dūrāt sudūre tad ihāntike ca paśyatsvihaiva nihitaṃ guhāyām //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 3, 4.0 iha prajāṃ paśūn dṛṃheti vedyāṃ pratiṣṭhāpya prajāṃ me yacchety antike kṛtvā pratyūḍhaṃ janyaṃ bhayam iti gārhapatye 'ṅgārān dhṛṣṭyā pratyūhati //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 5, 3.2 yajño vai viṣṇustasyeva hyetadantikaṃ tiṣṭhati tasmādāha viṣṇo sthānam asītīta indro vīryamakṛṇodityato hīndrastiṣṭhandakṣiṇato nāṣṭrā rakṣāṃsyapāhaṃs tasmādāheta indro vīryamakṛṇodity ūrdhvo 'dhvara āsthād ity adhvaro vai yajña ūrdhvo yajña āsthādityevaitadāha //
ŚBM, 6, 7, 1, 5.2 etadvai devā abibhayuryadvai na imam iha rakṣāṃsi nāṣṭrā na hanyur iti tasmā etam antikād goptāram akurvann amum evādityam asau vā āditya eṣa rukmas tathaivāsmā ayam etam antikād goptāraṃ karoti //
ŚBM, 6, 7, 1, 5.2 etadvai devā abibhayuryadvai na imam iha rakṣāṃsi nāṣṭrā na hanyur iti tasmā etam antikād goptāram akurvann amum evādityam asau vā āditya eṣa rukmas tathaivāsmā ayam etam antikād goptāraṃ karoti //
ŚBM, 6, 7, 3, 14.1 yad v evopatiṣṭhate etad vai devā abibhayur yad vai no 'yam imāṃllokān antikān na hiṃsyād iti /
ŚBM, 10, 5, 2, 17.1 tad āhur antike mṛtyur dūrā iti /
ŚBM, 10, 5, 2, 17.2 antike ca dūre ceti ha brūyāt /
ŚBM, 10, 5, 2, 17.3 yad ahāyam ihādhyātmaṃ tenāntike /
ŚBM, 13, 8, 1, 16.2 nāśvatthasyāntikaṃ kuryān na vibhītakasya na tilvakasya na sphūrjakasya na haridror na nyagrodhasya ye cānye pāpanāmāno maṅgalopepsayā nāmnām eva parihārāya //
Ṛgveda
ṚV, 9, 78, 5.2 jahi śatrum antike dūrake ca ya urvīṃ gavyūtim abhayaṃ ca nas kṛdhi //
ṚV, 10, 161, 2.1 yadi kṣitāyur yadi vā pareto yadi mṛtyor antikaṃ nīta eva /
Ṛgvedakhilāni
ṚVKh, 4, 5, 14.2 dūrastho vāntikastho vā tasya hṛdyam asṛk piba //
Avadānaśataka
AvŚat, 1, 12.5 ayam asya deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 2, 13.6 ayam asya deyadharmo yo mamāntike cittasyābhiprasāda iti //
AvŚat, 3, 16.6 ayam asya deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 4, 14.6 ayam asya deyadharmo yo mamāntike cittasyābhiprasādaḥ //
AvŚat, 6, 6.1 sa kāyikaṃ prasrabdhisukhaṃ labdhvā bhagavato 'ntike cittaṃ prasādayāmāsa /
AvŚat, 6, 14.6 ayam asya deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 7, 15.6 ayam asya deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 8, 12.6 ayam asya deyadharmo yo mamāntike cittaprasādaḥ //
AvŚat, 9, 6.19 tena ca tīrthyopāsakena tathāgatāntike prasādaḥ pratilabdhaḥ /
AvŚat, 9, 14.6 ayam asya deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 10, 13.6 ayam asya deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 17, 13.6 ayam eṣāṃ deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 20, 9.6 ayam asya deyadharmo yo mamāntike cittaprasādaḥ /
AvŚat, 22, 9.7 ayam asya deyadharmo yo mamāntike cittaprasādaḥ /
AvŚat, 23, 11.6 ayam asya deyadharmo yo mamāntike cittaprasādaḥ iti /
Aṣṭasāhasrikā
ASāh, 1, 34.5 sarvasattvānāmantike mātṛsaṃjñāṃ pitṛsaṃjñāṃ putrasaṃjñāṃ duhitṛsaṃjñāṃ kṛtvā strīpuruṣeṣu /
ASāh, 1, 34.7 tasmānmātṛsaṃjñā pitṛsaṃjñā putrasaṃjñā duhitṛsaṃjñā bodhisattvena mahāsattvena sarvasattvānāmantike yāvadātmasaṃjñā utpādayitavyā /
ASāh, 2, 2.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtiṃ sthavirametadavocat imānyārya subhūte saṃbahulāni devaputrasahasrāṇi asyāṃ parṣadi saṃnipatitāni saṃniṣaṇṇāni āryasya subhūterantikātprajñāpāramitāṃ śrotukāmāni bodhisattvānāṃ mahāsattvānām upadeśam avavādānuśāsanīṃ ca /
ASāh, 2, 3.3 tatkasya hetoḥ paurvakāṇāṃ hi bhagavaṃstathāgatānāmarhatāṃ samyaksaṃbuddhānāmantike 'smadarthe bhagavān yathā brahmacaryaṃ bodhāya caran pūrvaṃ bodhisattvabhūta eva san yaiḥ śrāvakairavavadito 'nuśiṣṭaś ca pāramitāsu tatra bhagavatā caratā anuttaraṃ jñānamutpāditam /
ASāh, 2, 22.2 yadāhaṃ devaputrā dīpaṃkarasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntike dīpavatyāṃ rājadhānyām antarāyaṇamadhyagato 'nayā prajñāpāramitayā avirahito 'bhūvam tadāhaṃ dīpaṃkareṇa tathāgatenārhatāṃ samyaksaṃbuddhena vyākṛto 'nuttarāyāṃ samyaksaṃbodhau bhaviṣyasi tvaṃ māṇava anāgate 'dhvani asaṃkhyeyaiḥ kalpaiḥ śākyamunirnāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyānāṃ ca buddho bhagavāniti /
ASāh, 3, 2.1 punaraparaṃ devaputrāḥ ye devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ yaiś ca devaputrairiyaṃ prajñāpāramitā nodgṛhītā na dhāritā na vācitā na paryavāptā na pravartitā te devaputrāstaṃ kulaputraṃ vā kuladuhitaraṃ vā upasaṃkramitavyaṃ maṃsyante tasya ca kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasyāntikācchroṣyanti śrutvā codgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti /
ASāh, 3, 17.6 tatkasya hetoḥ iyaṃ hi kauśika prajñāpāramitā sarvasattvānāmantike maitropasaṃhāreṇa maitracittatayā karuṇopasaṃhāreṇa karuṇacittatayā pratyupasthitā /
ASāh, 3, 18.3 yannvahaṃ yāvanmātro mayā bhagavato 'ntikādasyāḥ prajñāpāramitāyāḥ pradeśa udgṛhītaḥ tāvanmātraṃ smṛtyā samanvāhareyaṃ svādhyāyeyaṃ pravartayeyam yathaite 'nyatīrthāḥ parivrājakā bhagavantaṃ nopasaṃkrāmeyuḥ /
ASāh, 3, 18.5 atha khalu śakro devānāmindro yāvanmātro bhagavato 'ntikādasyāḥ prajñāpāramitāyāḥ pradeśaḥ udgṛhītaḥ tāvanmātraṃ smṛtyā samanvāharati sma svādhyāyati sma pravartayati sma /
ASāh, 3, 22.2 atha hi mayā yo bhagavato 'ntikādasyāḥ prajñāpāramitāyāḥ pradeśa udgṛhītaḥ sa pravartitaḥ /
ASāh, 7, 10.2 syātkhalu punaḥ subhūte paryāyo yena paryāyeṇa bodhisattvā bahūni buddhaśatāni bahūni buddhasahasrāṇi bahūni buddhaśatasahasrāṇi dṛṣṭvā teṣāmantike brahmacaryaṃ caritvā imāṃ prajñāpāramitāṃ na śraddadhyurnādhimuñceyuḥ /
ASāh, 7, 10.3 tatkasya hetoḥ pūrvam api teṣāṃ buddhānāṃ bhagavatāmantikādasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām agauravatā abhūt /
ASāh, 7, 10.20 te buddhānāṃ bhagavatāmantikādapakrāntā bhaviṣyanti dharmātparimuktā bhaviṣyanti saṃghāt paribāhyā bhaviṣyanti /
ASāh, 10, 1.7 śrutā ceyaṃ paurvakāṇāmapi tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantikāt ya enāṃ prajñāpāramitāmetarhyapi śroṣyanti /
ASāh, 10, 22.14 tatkasya hetoḥ evaṃ hi taiḥ kulaputraiḥ kuladuhitṛbhiśca mamāntike saṃmukhaṃ vāgbhāṣitā bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīśatāni bahūni prāṇikoṭīsahasrāṇi bahūni prāṇikoṭīśatasahasrāṇi bahūni prāṇikoṭīniyutaśatasahasrāṇi bodhisattvacaryāṃ caranto vayamanuttarāyāṃ samyaksaṃbodhau prasthāpayiṣyāmaḥ saṃdarśayiṣyāmaḥ samādāpayiṣyāmaḥ samuttejayiṣyāmaḥ saṃpraharṣayiṣyāmaḥ saṃprabhāvayiṣyāmaḥ saṃbodhaye pratiṣṭhāpayiṣyāma iti avinivartanīyān kariṣyāma iti /
ASāh, 10, 22.17 yatra saṃmukhībhūtāstathāgatā arhantaḥ samyaksaṃbuddhā dharmaṃ deśayiṣyanti tatra saṃmukhībhūtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānām antikātpunarevaināṃ gambhīrāṃ prajñāpāramitāṃ vistareṇa śroṣyanti /
ASāh, 11, 1.36 tadyathāpi nāma subhūte kukkuraḥ svāmino 'ntikātpiṇḍāṃśchorayitvā karmakarasyāntikātkavalaṃ paryeṣitavyaṃ manyeta evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvayānikāḥ pudgalāḥ ye imāṃ prajñāpāramitāṃ sarvajñajñānasya mūlaṃ chorayitvā śākhāpatrapalālabhūte śrāvakapratyekabuddhayāne sāraṃ vṛddhatvaṃ paryeṣitavyaṃ maṃsyante /
ASāh, 11, 1.36 tadyathāpi nāma subhūte kukkuraḥ svāmino 'ntikātpiṇḍāṃśchorayitvā karmakarasyāntikātkavalaṃ paryeṣitavyaṃ manyeta evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvayānikāḥ pudgalāḥ ye imāṃ prajñāpāramitāṃ sarvajñajñānasya mūlaṃ chorayitvā śākhāpatrapalālabhūte śrāvakapratyekabuddhayāne sāraṃ vṛddhatvaṃ paryeṣitavyaṃ maṃsyante /
Buddhacarita
BCar, 3, 34.2 śrutvā jarāṃ saṃvivije mahātmā mahāśanerghoṣamivāntike gauḥ //
Carakasaṃhitā
Ca, Indr., 5, 10.1 lākṣāraktāmbarābhaṃ yaḥ paśyatyambaramantikāt /
Lalitavistara
LalVis, 1, 79.2 śriyāvabhāsyeha ca jetasāhvayaṃ vanaṃ mudā me 'ntikamabhyupāgatāḥ //
LalVis, 3, 31.1 atha khalu te bodhisattvāste ca devaputrā bodhisattvasyāntikādimāmevaṃrūpāṃ kulapariśuddhiṃ mātṛpariśuddhiṃ ca śrutvā cintāmanaskārā abhūvan /
LalVis, 4, 1.3 abhiruhya ca sarvān tuṣitakāyikān devaputrānāmantrayate sma saṃnipatantu bhavantaḥ cyutyākāraprayogaṃ nāma dharmānusmṛticaryānuśāsanīṃ paścimaṃ bodhisattvasyāntikāddharmaśravaṇaṃ śroṣyatheti /
LalVis, 4, 9.1 dharmaśca yaḥ śruto 'yaṃ mamāntike gauravamupajanitvā /
LalVis, 5, 12.1 māyā ca devī snātānuliptagātrā vividhābharaṇaviṣkambhitabhujā suślakṣṇasulīlavastravaradhāriṇī prītiprāmodyaprasādapratilabdhā sārdhaṃ daśabhiḥ strīsahasraiḥ parivṛtā puraskṛtā rājñaḥ śuddhodanasya saṃgītiprāsāde sukhopaviṣṭasyāntikamupasaṃkramya dakṣiṇe pārśve ratnajālapratyupte bhadrāsane niṣadya smitamukhī vyapagatabhṛkuṭikā prahasitavadanā rājānaṃ śuddhodanamābhirgāthābhirabhāṣat /
LalVis, 6, 43.2 ratnavyūhaṃ bodhisattvaparibhogaṃ vayaṃ tathāgatasyāntikamupanāmayiṣyāmaḥ /
LalVis, 6, 48.9 sa ca tathāgatasyāntika upanīto 'tīva bhāsate tapati virocate sma /
LalVis, 6, 61.10 na ca bodhisattvamātuḥ kvacit puruṣe rāgacittamutpadyate sma nāpi kasyacitpuruṣasya bodhisattvasya māturantike /
LalVis, 7, 41.17 mamāntikāt khalvapyānanda pūrvaṃ bodhisattvacaryāmeva tāvaccarato ye kecidbhayārditāḥ sattvā āgatya abhayaṃ pratiyācante sma tebhyo 'haṃ sattvebhyo 'bhayaṃ dattavān kimaṅga punaretarhyanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ /
LalVis, 7, 41.27 anuparindiṣyāmo vayamanāgatānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantike te 'smākamapi mitrāṇīti viditvā yathābhiprāyaṃ paripūrayiṣyanti /
LalVis, 7, 93.2 atha khalu rājā śuddhodanaḥ sarvārthasiddhaṃ kumāramubhābhyāṃ pāṇibhyāṃ sādhu ca suṣṭhu cānuparigṛhya asitasya maharṣerantikamupanāmayati sma //
LalVis, 12, 34.1 sā prāha idamahaṃ kumāra tavāntikādarhāmi āha imāni madīyānyābharaṇāni gṛhyatām /
Mahābhārata
MBh, 1, 1, 58.2 śaśāsa śiṣyam āsīnaṃ vaiśampāyanam antike //
MBh, 1, 9, 5.11 devaiḥ sarvair ahaṃ brahman preṣito 'smi tavāntikam /
MBh, 1, 15, 1.3 apaśyatāṃ samāyāntam uccaiḥśravasam antikāt //
MBh, 1, 19, 2.3 jagmatusturagaṃ draṣṭum uccaiḥśravasam antikāt //
MBh, 1, 20, 15.17 mātur antikam āgacchat parayā mudayā yutaḥ /
MBh, 1, 21, 1.3 mātur antikam āgacchat paraṃ tīraṃ mahodadheḥ //
MBh, 1, 25, 26.9 ityukto garuḍaḥ pitrā gatastaṃ hradam antikāt /
MBh, 1, 29, 2.1 sa cakraṃ kṣuraparyantam apaśyad amṛtāntike /
MBh, 1, 30, 15.1 ājagāma tatastūrṇaṃ suparṇo mātur antikam /
MBh, 1, 45, 23.2 kṣudhitaḥ sa mahāraṇye dadarśa munim antike //
MBh, 1, 54, 21.2 śaśāsa śiṣyam āsīnaṃ vaiśampāyanam antike //
MBh, 1, 57, 57.33 apaśyat patamānā sā vimānatrayam antikāt /
MBh, 1, 68, 27.2 yo veditā karmaṇaḥ pāpakasya tasyāntike tvaṃ vṛjinaṃ karoṣi /
MBh, 1, 75, 11.9 devayānyantikaṃ gatvā tam arthaṃ prāha bhārgavaḥ /
MBh, 1, 78, 16.2 nābhyanandata tān rājā devayānyāstadāntike /
MBh, 1, 78, 25.2 acirād iva samprāptā kāvyasyośanaso 'ntikam //
MBh, 1, 94, 25.1 tāṃ śarair āvṛtāṃ dṛṣṭvā nadīṃ gaṅgāṃ tadantike /
MBh, 1, 94, 31.3 sa te 'yaṃ puruṣavyāghra nayasvainaṃ gṛhāntikam /
MBh, 1, 119, 38.88 ājagāma mahābāhur mātur antikam añjasā /
MBh, 1, 121, 7.2 bhrātā bhrātaram antike /
MBh, 1, 123, 18.2 naiṣādiṃ śvā samālakṣya bhaṣaṃstasthau tadantike //
MBh, 1, 123, 31.1 ekalavyastu taṃ dṛṣṭvā droṇam āyāntam antikāt /
MBh, 1, 139, 9.1 hatvaitān mānuṣān sarvān ānayasva mamāntikam /
MBh, 1, 180, 1.3 kopa āsīn mahīpānām ālokyānyonyam antikāt //
MBh, 1, 189, 12.1 tad adbhutaṃ prekṣya vajrī tadānīm apṛcchat tāṃ yoṣitam antikād vai /
MBh, 1, 192, 7.140 jayadrathasutaṃ tatra jaghāna pitur antike /
MBh, 1, 222, 5.2 ahaṃ vai śyenam āyāntam adrākṣaṃ bilam antikāt /
MBh, 1, 222, 18.2 vyathitāḥ karuṇā vācaḥ śrāvayāmāsur antikāt /
MBh, 1, 224, 20.8 gurutvān mandapālasya iti pādāntikaṃ gatāḥ //
MBh, 2, 27, 13.1 vaidehasthastu kaunteya indraparvatam antikāt /
MBh, 2, 50, 24.2 valmīko mūlaja iva grasate vṛkṣam antikāt //
MBh, 3, 12, 24.1 ke yūyam iha samprāptā bhakṣyabhūtā mamāntikam /
MBh, 3, 13, 85.2 abhyagacchan mahāraṇyaṃ hiḍimbavanam antikāt //
MBh, 3, 13, 90.1 kena sārdhaṃ kathayasi ānayainaṃ mamāntikam /
MBh, 3, 21, 15.1 tatrāśrauṣaṃ naravyāghra śālvaṃ nagaram antikāt /
MBh, 3, 44, 20.2 śakraḥ pāṇau gṛhītvainam upāveśayad antike //
MBh, 3, 48, 20.1 paścimāni ca rājyāni śataśaḥ sāgarāntikān /
MBh, 3, 50, 22.1 vidarbhanagarīṃ gatvā damayantyās tadāntike /
MBh, 3, 50, 25.1 damayantī tu yaṃ haṃsaṃ samupādhāvad antike /
MBh, 3, 90, 7.2 tvayābhiguptān kaunteyān nātivarteyur antikāt //
MBh, 3, 106, 4.2 sagarāntikam āgacchat tacca tasmai nyavedayat //
MBh, 3, 112, 17.2 icchāmi tasyāntikam āśu gantuṃ taṃ ceha nityaṃ parivartamānam //
MBh, 3, 112, 18.1 gacchāmi tasyāntikam eva tāta kā nāma sā vratacaryā ca tasya /
MBh, 3, 122, 19.2 khadyotavad abhijñātaṃ tan mayā viddham antikāt //
MBh, 3, 152, 8.2 rākṣasās taṃ na paśyāmi dhaneśvaram ihāntike /
MBh, 3, 155, 16.1 dadṛśuḥ pāṇḍavā rājan gandhamādanam antikāt /
MBh, 3, 162, 9.2 dhanaṃjayam abhiprekṣya vinītaṃ sthitam antike //
MBh, 3, 166, 6.2 apaśyaṃ dānavākīrṇaṃ tad daityapuram antikāt //
MBh, 3, 168, 4.2 dhārābhir akṣamātrābhiḥ prādurāsīn mamāntike //
MBh, 3, 170, 15.1 uvāha māṃ tataḥ śīghraṃ hiraṇyapuram antikāt /
MBh, 3, 182, 4.2 kṛṣṇājinottarāsaṅgaṃ dadarśa munim antike /
MBh, 3, 214, 5.3 tvaccittam iṅgitair jñātvā preṣitāsmi tavāntikam //
MBh, 3, 281, 99.2 mama priyaṃ vā kartavyaṃ gacchasvāśramam antikāt //
MBh, 3, 293, 5.1 sa tām uddhṛtya mañjūṣām utsārya jalam antikāt /
MBh, 3, 294, 18.2 vidito 'haṃ raveḥ pūrvam āyanneva tavāntikam /
MBh, 3, 295, 13.2 nāvidhyan pāṇḍavās tatra paśyanto mṛgam antikāt //
MBh, 3, 296, 6.1 pānīyam antike paśya vṛkṣān vāpyudakāśrayān /
MBh, 4, 1, 14.4 tatra me rocate pārtha matsyarājāntike 'nagha //
MBh, 4, 1, 24.17 matsyarājāntike tāta vīryapūrṇo 'tyamarṣaṇaḥ /
MBh, 4, 5, 24.29 eṣa nyāso mayā dattaḥ sūryasomānilāntike /
MBh, 4, 6, 9.1 ihāham icchāmi tavānaghāntike vastuṃ yathā kāmacarastathā vibho /
MBh, 4, 14, 5.2 tatraināṃ preṣayiṣyāmi surāhārīṃ tavāntikam //
MBh, 4, 15, 4.2 apraiṣīd rājaputrī māṃ surāhārīṃ tavāntikam /
MBh, 4, 15, 26.2 nāham etena yuktā vai hantuṃ matsya tavāntike /
MBh, 4, 16, 12.2 kenāsyarthena samprāptā tvariteva mamāntikam //
MBh, 4, 21, 24.2 upātiṣṭhata kalyāṇī kauravyaṃ patim antikāt //
MBh, 4, 36, 41.3 prahasya puruṣavyāghro rathasyāntikam ānayat //
MBh, 4, 39, 21.2 tataḥ pārthaṃ sa vairāṭir abhyavādayad antikāt /
MBh, 4, 53, 62.2 yugapat prāpataṃstatra droṇasya ratham antikāt //
MBh, 5, 9, 15.2 indreṇa tāstvanujñātā jagmustriśiraso 'ntikam /
MBh, 5, 14, 3.2 upaśrutir ahaṃ devi tavāntikam upāgatā /
MBh, 5, 14, 14.2 etena cāhaṃ saṃtaptā prāptā śakra tavāntikam /
MBh, 5, 64, 15.2 javena samprāpta ihāmaradyute tavāntikaṃ prāpayituṃ vaco mahat //
MBh, 5, 137, 2.1 taṃ vai vimanasaṃ dṛṣṭvā samprekṣyānyonyam antikāt /
MBh, 6, 15, 8.2 kṛtinaṃ taṃ durādharṣaṃ samyag yāsyantam antike /
MBh, 6, 15, 31.1 ke purastād avartanta rakṣanto bhīṣmam antike /
MBh, 6, 19, 33.2 na śekuḥ sarvato yodhāḥ prativīkṣitum antike //
MBh, 6, BhaGī 13, 15.2 sūkṣmatvāttadavijñeyaṃ dūrasthaṃ cāntike ca tat //
MBh, 6, 41, 22.1 vyaktaṃ bhīta ivābhyeti rājāsau bhīṣmam antikāt /
MBh, 6, 55, 98.1 pārthastu viṣṭabhya balena pādau bhīṣmāntikaṃ tūrṇam abhidravantam /
MBh, 6, 75, 43.1 tathā tasmin vartamāne duṣkarṇo bhrātur antike /
MBh, 6, 106, 9.1 dhṛṣṭadyumnaṃ mahārāja bhīṣmāntikam upāgatam /
MBh, 7, 20, 1.2 tato yudhiṣṭhiro droṇaṃ dṛṣṭvāntikam upāgatam /
MBh, 7, 28, 2.3 mṛtyor ivāntikaṃ prāptau sarvabhūtāni menire //
MBh, 7, 76, 35.1 tau tu saindhavam ālokya vartamānam ivāntike /
MBh, 7, 77, 10.1 sa diṣṭyā samanuprāptastava pārtha rathāntikam /
MBh, 7, 81, 31.3 droṇāntikam anuprāptā dīptāsyā pannagī yathā //
MBh, 7, 86, 8.2 hate jayadrathe rājan punar eṣyāmi te 'ntikam //
MBh, 7, 102, 25.2 rathaṃ hemapariṣkāraṃ bhīmāntikam upānayat //
MBh, 7, 122, 82.2 dāruko 'pi yathākāmaṃ prayayau keśavāntikam //
MBh, 7, 142, 42.1 taṃ vijityārjunastūrṇaṃ droṇāntikam upāyayau /
MBh, 7, 144, 16.1 gautamaṃ drutam āyāntaṃ droṇāntikam ariṃdamam /
MBh, 7, 150, 21.1 tataḥ karṇo 'bhyayād enam asyann asyantam antikāt /
MBh, 7, 153, 1.2 samprekṣya samare bhīmaṃ rakṣasā grastam antikāt /
MBh, 7, 153, 2.1 paśya bhīmaṃ mahābāho rakṣasā grastam antikāt /
MBh, 7, 165, 18.2 abravīd abhisamprekṣya droṇam asyantam antikāt //
MBh, 8, 12, 22.1 evam ukto 'vahat pārthaṃ kṛṣṇo droṇātmajāntikam /
MBh, 8, 13, 4.2 vākyānte prāpayat pārthaṃ daṇḍadhārāntikaṃ prati //
MBh, 8, 21, 14.2 sitahayam upayāntam antikaṃ hṛtamanaso dadṛśus tadārayaḥ //
MBh, 8, 57, 61.2 samānayānāv ajitau narottamau śarottamair drauṇir avidhyad antikāt //
MBh, 8, 66, 50.2 prādurāsan mahāvīryāḥ karṇasya ratham antikāt //
MBh, 8, 68, 7.2 duryodhanasyāntikam etya śīghraṃ sambhāṣya duḥkhārtam uvāca vākyam //
MBh, 9, 16, 79.1 tato duryodhano dṛṣṭvā bhagnaṃ svabalam antikāt /
MBh, 9, 20, 32.1 duryodhanastu samprekṣya bhagnaṃ svabalam antikāt /
MBh, 9, 22, 32.1 tato yudhiṣṭhiraḥ prekṣya bhagnaṃ svabalam antikāt /
MBh, 9, 34, 48.1 tāśca sarvābravīd dakṣo gacchadhvaṃ somam antikāt /
MBh, 9, 39, 32.1 yayau rājaṃstato rāmo bakasyāśramam antikāt /
MBh, 9, 42, 32.2 he mitrahan pāpa iti bruvāṇaṃ śakram antikāt //
MBh, 9, 64, 42.2 kalaśaṃ pūrṇam ādāya rājño 'ntikam upāgamat //
MBh, 10, 8, 12.2 pāñcālyaṃ śayane drauṇir apaśyat suptam antikāt //
MBh, 10, 8, 32.2 apaśyacchayane suptam uttamaujasam antike //
MBh, 10, 9, 4.2 śālāvṛkagaṇaiścaiva bhakṣayiṣyadbhir antikāt //
MBh, 10, 13, 14.2 rajasā dhvastakeśāntaṃ dadarśa drauṇim antike //
MBh, 11, 16, 4.1 dadarśa sā buddhimatī dūrād api yathāntike /
MBh, 11, 20, 5.1 tam eṣā hi samāsādya bhāryā bhartāram antike /
MBh, 11, 22, 10.2 bhaṣanto vyapakarṣanti gahanaṃ nimnam antikāt //
MBh, 11, 24, 1.3 vitudyamānaṃ vihagair bahubhir mādhavāntike //
MBh, 12, 2, 19.1 sa kadācit samudrānte vicarann āśramāntike /
MBh, 12, 3, 4.1 tataḥ kadācid rāmastu carann āśramam antikāt /
MBh, 12, 3, 28.2 ato bhārgava ityuktaṃ mayā gotraṃ tavāntike //
MBh, 12, 67, 33.2 devā iva sahasrākṣaṃ prajā rājānam antike //
MBh, 12, 83, 23.3 bhaktyā vṛttiṃ samākhyātuṃ bhavato 'ntikam āgamam //
MBh, 12, 94, 32.2 adṛḍhātmā dṛḍhakrodho nāsyārtho ramate 'ntike //
MBh, 12, 125, 10.2 sa ca rājā balī tūrṇaṃ sasāra mṛgam antikāt //
MBh, 12, 125, 15.2 prakrīḍann iva rājendra punar abhyeti cāntikam //
MBh, 12, 125, 16.2 atītyātītya rājendra punar abhyeti cāntikam //
MBh, 12, 126, 48.2 vipāpmā vigatakrodhaścacāra vanam antikāt //
MBh, 12, 165, 7.2 saṃpreṣitaśca tenāyaṃ kāśyapena mamāntikam //
MBh, 12, 168, 48.3 antike ramaṇaṃ santaṃ nainam adhyagamaṃ purā //
MBh, 12, 192, 16.2 kālo mṛtyur yamaścaiva samāyāsyanti te 'ntikam /
MBh, 12, 200, 43.1 tatastasminmahāghore saṃdhyākāle yugāntike /
MBh, 12, 218, 20.3 na tu me 'tikramaḥ syād vai sadā lakṣmi tavāntike //
MBh, 12, 258, 56.2 cirakāriṃ dadarśātha putraṃ sthitam athāntike //
MBh, 12, 263, 6.1 atha saumyena vapuṣā devānucaram antike /
MBh, 12, 309, 34.2 tadantikāya dāruṇaiḥ prayatnam ārjave kuru //
MBh, 12, 324, 9.2 apṛcchan sahasābhyetya vasuṃ rājānam antikāt //
MBh, 12, 330, 44.2 āvayoḥ sahasāgacchad badaryāśramam antikāt /
MBh, 12, 338, 14.2 svāgataṃ te mahābāho diṣṭyā prāpto 'si me 'ntikam //
MBh, 13, 15, 16.2 brahmā rathantaraṃ sāma īrayanti bhavāntike //
MBh, 13, 20, 10.2 asau vaiśravaṇo rājā svayam āyāti te 'ntikam //
MBh, 13, 28, 9.1 sa bālaṃ gardabhaṃ rājan vahantaṃ mātur antike /
MBh, 13, 107, 23.1 notsṛjeta purīṣaṃ ca kṣetre grāmasya cāntike /
MBh, 13, 126, 36.1 so 'yaṃ vahnir upāgamya pādamūle mamāntikam /
MBh, 13, 128, 3.1 yato yataḥ sā sudatī mām upādhāvad antike /
MBh, 14, 17, 13.1 svadoṣakopanād rogaṃ labhate maraṇāntikam /
MBh, 14, 56, 3.1 diṣṭyā tvam asi kalyāṇa ṣaṣṭhe kāle mamāntikam /
MBh, 14, 59, 5.1 ityuktaḥ puṇḍarīkākṣaḥ pitrā mātustadantike /
MBh, 14, 77, 34.1 tam ādāya naravyāghra samprāptāsmi tavāntikam /
MBh, 15, 45, 22.1 tataḥ sa nṛpatir dṛṣṭvā vahnim āyāntam antikāt /
MBh, 16, 5, 4.1 tato gate dāruke keśavo 'tha dṛṣṭvāntike babhrum uvāca vākyam /
MBh, 18, 4, 16.2 vimānena sadābhyeti pitā tava mamāntikam //
Manusmṛti
ManuS, 2, 197.1 parāṅmukhasyābhimukho dūrasthasyaitya cāntikam /
ManuS, 2, 202.1 dūrastho nārcayed enaṃ na kruddho nāntike striyāḥ /
ManuS, 3, 1.2 tadardhikaṃ pādikaṃ vā grahaṇāntikam eva vā //
ManuS, 3, 218.1 udakaṃ ninayeccheṣaṃ śanaiḥ piṇḍāntike punaḥ /
ManuS, 3, 224.2 viprāntike pitṝn dhyāyan śanakair upanikṣipet //
ManuS, 9, 172.1 krīṇīyād yas tv apatyārthaṃ mātāpitror yam antikāt /
ManuS, 11, 189.2 vastrānnapānaṃ deyaṃ tu vaseyuś ca gṛhāntike //
Rāmāyaṇa
Rām, Bā, 12, 32.1 niryātu ca bhavān yaṣṭuṃ yajñāyatanam antikāt /
Rām, Ay, 3, 16.1 sa prāñjalir abhipretya praṇataḥ pitur antike /
Rām, Ay, 15, 14.1 tataḥ praviṣṭe pitur antikaṃ tadā janaḥ sa sarvo mudito nṛpātmaje /
Rām, Ār, 22, 11.1 kabandhaḥ parighābhāso dṛśyate bhāskarāntike /
Rām, Ār, 50, 5.2 susaṃtrastā samākrandac chṛṇvatāṃ tu yathāntike //
Rām, Ār, 69, 34.2 prasthitau tvaṃ vrajasveti vākyam ūcatur antikāt //
Rām, Ki, 3, 24.2 tam eva kāṅkṣamāṇasya mamāntikam upāgataḥ //
Rām, Ki, 57, 10.2 antike yadi vā dūre yadi jānāsi śaṃsa naḥ //
Rām, Su, 63, 18.1 abhijñānaṃ ca me dattaṃ yathāvṛttaṃ tavāntike /
Rām, Utt, 11, 28.1 evam uktvā dhanādhyakṣo jagāma pitur antikam /
Rām, Utt, 43, 6.1 prayāntaṃ lakṣmaṇaṃ dṛṣṭvā dvāḥstho bharatam antikāt /
Rām, Utt, 86, 3.1 madvaco brūta gacchadhvam iti bhagavato 'ntikam //
Saṅghabhedavastu
SBhedaV, 1, 180.0 tena khalu samayena kāśyapo nāma śāstā loke utpannaḥ tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān yasya antike bodhisattvo bhagavān āyatyāṃ bodhāya praṇidhāya brahmacaryaṃ caritvā tuṣite devanikāye upapannaḥ //
SBhedaV, 1, 200.0 atha bhagavān āyuṣmato mahāmaudgalyāyanasya kathāparyavasānaṃ viditvā utthāya niṣaṇṇaḥ niṣadyāyuṣmantaṃ mahāmaudgalyāyanam āmantrayate sādhu sādhu maudgalyāyana sādhu sādhu khalu tvaṃ maudgalyāyana yas tvaṃ bhikṣūṇāṃ purastācchākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathayasi punar api tvaṃ maudgalyāyana abhīkṣṇam api tvaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathaya tad eṣāṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāya tatra bhagavān bhikṣūn āmantrayate sma udgṛhṇīta yūyaṃ bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayituṃ tat kasya hetoḥ arthopasaṃhitā bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyā kathā arthopasaṃhitā brahmacaryopasaṃhitā yuktam eva bhikṣavaḥ śraddhayā pravrajitena kulaputreṇa śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayitum atha kāpilavāstavāḥ śākyā bhagavato bhāṣitam abhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 8.1 gaṇḍūṣayen mūtrayed vā nadīdevālayāntike /
Agnipurāṇa
AgniPur, 8, 11.2 dakṣiṇe mārgayāmāsa suprabhāyā guhāntike //
Amaruśataka
AmaruŚ, 1, 15.2 ālāpo'pi na miśritaḥ parijanaṃ vyāpārayantyāntike kāntaṃ pratyupacārataścaturayā kopaḥ kṛtārthīkṛtaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 7.1 jīrṇāntikaṃ cottamayā mātrayā yojanādvayam /
AHS, Cikitsitasthāna, 13, 18.1 harecchṛṅgādibhirasṛk sirayā vā yathāntikam /
AHS, Utt., 12, 3.1 dūrāntikasthaṃ rūpaṃ ca viparyāsena manyate /
AHS, Utt., 12, 5.1 nāntikastham adhaḥsaṃsthe dūragaṃ nopari sthite /
AHS, Utt., 36, 37.1 daṇḍāhatasya no rājī prayātasya yamāntikam /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 7.4 sūkṣmātidūrāntikasthātibhāsvadbhairavāpriyavikṛtādidarśanam /
Bhallaṭaśataka
BhallŚ, 1, 33.2 lajjāmahe vayam upakrama eva yāntas tasyāntikaṃ parigṛhītabṛhatkuṭhārāḥ //
Bodhicaryāvatāra
BoCA, 8, 31.2 śṛgālā api yadgandhān nopasarpeyurantikam //
BoCA, 8, 37.1 na cāntikacarāḥ kecicchocantaḥ kurvate vyathām /
Bṛhatkathāślokasaṃgraha
BKŚS, 6, 18.2 ahaṃ javena mahatā prayātaḥ pitur antikam //
BKŚS, 9, 31.2 strīpuṃsayor adṛśyanta padāni salilāntike //
BKŚS, 10, 131.2 bālikām antikāsīnāṃ dṛṣṭvāpaśyan madantikam //
BKŚS, 10, 131.2 bālikām antikāsīnāṃ dṛṣṭvāpaśyan madantikam //
BKŚS, 10, 233.1 tataḥ saṃbhrāntayā gatvā mayāsyā mātur antikam /
BKŚS, 12, 27.2 viṣādākulito rājā prasthito yuṣmadantikam //
BKŚS, 14, 35.1 bhrātur antikam āyātā sāvegā vegavatyapi /
BKŚS, 14, 81.2 āliṅgyotsaṅgam āropya gamitā mātur antikam //
BKŚS, 16, 6.1 anumāya tatas tena vasantaṃ deśam antike /
BKŚS, 16, 90.1 śreṣṭhinā preṣitāv āvāṃ saṃdeśena tvadantikam /
BKŚS, 19, 50.2 paṭuvegena yānena pakkaṇāntikam āgamam //
BKŚS, 20, 269.2 gacchan puruṣam adrākṣaṃ grāmād āyāntam antike //
BKŚS, 20, 417.2 tantreṇa sāhitān asmān prāhiṇod yuṣmadantikam //
BKŚS, 23, 78.1 athainam aham ādāya gatavān bhavadantikam /
BKŚS, 28, 44.2 cirād āropayāmi sma harmyāgraśayanāntikam //
Daśakumāracarita
DKCar, 1, 1, 57.5 tataḥ svasthībhūya kṣmābharturantikamupatiṣṭhāsurasahāyatayā duhituranabhijñatayā ca vyākulībhavāmītyabhidadhānā ekākinyapi svāminaṃ gamiṣyāmi iti sā tadaiva niragāt //
DKCar, 1, 5, 4.1 bālacandrikayā niḥśaṅkam ita āgamyatām iti hastasaṃjñayā samāhūto nijatejonirjitapuruhūto rājavāhanaḥ kṛśodaryā avantisundaryā antikaṃ samājagāma //
DKCar, 1, 5, 15.4 mātaramanugacchantī avantisundarī rājahaṃsakulatilaka vihāravāñchayā kelivane madantikamāgataṃ bhavantamakāṇḍe eva visṛjya mayā samucitamiti jananyanugamanaṃ kriyate tadanena bhavanmanorāgo 'nyathā mā bhūd iti marālamiva kumāramuddiśya samucitālāpakalāpaṃ vadantī punaḥ punaḥ parivṛttadīnanayanā vadanaṃ vilokayantī nijamandiramagāt //
DKCar, 1, 5, 24.2 paredyuḥ prabhāte vidyeśvaro rasabhāvarītigaticaturastādṛśena mahatā nijaparijanena saha rājabhavanadvārāntikamupetya dauvārikaniveditanijavṛttāntaḥ sahasopagamya sapraṇāmam aindrajālikaḥ samāgataḥ iti dvāḥsthair vijñāpitena taddarśanakutūhalāviṣṭena samutsukāvarodhasahitena mālavendreṇa samāhūyamāno vidyeśvaraḥ kakṣāntaraṃ praviśya savinayam āśiṣaṃ dattvā tadanujñātaḥ parijanatāḍyamāneṣu vādyeṣu nadatsu gāyakīṣu madanakalakokilāmañjuladhvaniṣu samadhikarāgarañjitasāmājikamanovṛttiṣu picchikābhramaṇeṣu saparivāraṃ parivṛttaṃ bhrāmayanmukulitanayanaḥ kṣaṇamatiṣṭhat /
DKCar, 2, 2, 72.1 aprākṣaṃ cāntikopaviṣṭaḥ kva tapaḥ kva ca ruditam //
DKCar, 2, 3, 14.1 sā tvahaṃ mohasuptā kenāpi vṛṣṇipālenopanīya svaṃ kuṭīramāveśya kṛpayopakrāntavraṇā svasthībhūya svabhartur antikam upatiṣṭhāsur asahāyatayā yāvadvyākulībhavāmi tāvanmamaiva duhitā saha yūnā kenāpi tamevoddeśamāgamat //
DKCar, 2, 3, 18.1 saha tena bharturantikamupasṛtya putravṛttāntena śrotramasya devyāḥ priyaṃvadāyāścādahāva //
DKCar, 2, 4, 154.0 atha prasavavedanayā muktajīvitācāravatī patyurantikamagamat //
DKCar, 2, 5, 55.1 haṃsaravaprabodhitaścotthāya kāmapi kvaṇitanūpuramukharābhyāṃ caraṇābhyāṃ madantikam upasarantīṃ yuvatīmadrākṣam //
DKCar, 2, 8, 283.0 ata iyaṃ madbhāryā tvadbhaginī mañjuvādinī kiyantyahāni yuṣmadantikameva tiṣṭhatu //
Divyāvadāna
Divyāv, 1, 216.0 mayā tasyāntikād rātrau śīlasamādānaṃ gṛhītam //
Divyāv, 1, 258.0 sa kathayati bhadramukha divā kiṃ na śīlasamādānaṃ gṛhṇāsi mayā tasyāntike divā śīlasamādānaṃ gṛhītam //
Divyāv, 1, 259.0 yattanmayā āryasya kātyāyanasyāntikād divā śīlasamādānaṃ gṛhītam tasya karmaṇo vipākena divā evaṃvidhaṃ divyasukhaṃ pratyanubhavāmi //
Divyāv, 1, 332.0 sa saṃlakṣayati yadi ahaṃ mātāpitṛbhyāṃ mṛta eva gṛhītaḥ kasmādbhūyo 'haṃ gṛhaṃ praviśāmi gacchāmi āryamahākātyāyanasyāntikāt pravrajāmīti //
Divyāv, 1, 338.0 careyamahaṃ bhavato 'ntike brahmacaryam //
Divyāv, 1, 407.0 tenāyuṣmato mahākātyāyanasyāntikāddharmaṃ śrutvā srotāpattiphalaṃ sākṣātkṛtam mātāpitarau ca śaraṇagamanaśikṣāpadeṣu pratiṣṭhāpitau //
Divyāv, 1, 413.0 ekānte sthitaḥ śroṇaḥ koṭikarṇa āyuṣmantaṃ mahākātyāyanamidamavocat labheyāhamāryamahākātyāyana svākhyāte dharmavinaye pravrajyām yāvaccareyāhaṃ bhagavato 'ntike brahmacaryam //
Divyāv, 1, 485.0 tābhyāṃ kāśyapasya samyaksambuddhasyāntike śaraṇagamanaśikṣāpadāni udgṛhītāni //
Divyāv, 1, 533.0 bhikṣava ūcuḥ kiṃ bhadanta āyuṣmatā śroṇena koṭikarṇena karma kṛtam yasya karmaṇo vipākena dṛṣṭa eva dharme apāyā dṛṣṭā bhagavānāha yadanena māturantike kharavākkarma niścāritam tasya karmaṇo vipākena dṛṣṭa eva dharme apāyā dṛṣṭā iti //
Divyāv, 2, 250.0 kasyāntike pūrṇasya //
Divyāv, 2, 251.0 prabhūtamāsādayiṣyatha pūrṇasyāntikād vikrīya //
Divyāv, 2, 257.0 kasyāntike pūrṇasya //
Divyāv, 2, 258.0 prabhūtamāsādayiṣyanti pūrṇasyāntike vikrīya //
Divyāv, 2, 279.0 yūyameva tasyāntikāt krītvānuprayacchata //
Divyāv, 2, 361.0 ekānte sthita āyuṣmān pūrṇo bhagavantamidamavocat sādhu me bhagavāṃstathā saṃkṣiptena dharmaṃ deśayatu yathāhaṃ bhagavato 'ntikāt saṃkṣiptena dharmaṃ śrutvaiko vyapakṛṣṭo 'pramatta ātāpī prahitātmā vihareyam //
Divyāv, 2, 373.0 santi tu pūrṇa cakṣurvijñeyāni rūpāṇi iṣṭāni kāntāni priyāṇi manaāpāni pūrvavad yāvat śuklapakṣeṇāntike nirvāṇasyeti ucyate //
Divyāv, 2, 388.0 athāyuṣmān pūrṇo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ //
Divyāv, 2, 571.0 carema vayaṃ bhagavato 'ntike brahmacaryam //
Divyāv, 2, 581.0 sahadarśanāccānena bhagavato 'ntike cittamabhiprasāditam //
Divyāv, 3, 207.0 atha dhanasaṃmato rājā ratnaśikhinaḥ samyaksambuddhasya tūṣṇībhāvenādhivāsanaṃ viditvā ratnaśikhinaḥ samyaksambuddhasya pādau śirasā vanditvā ratnaśikhinaḥ samyaksambuddhasyāntikāt prakrāntaḥ //
Divyāv, 4, 6.0 yadi mamāntikātsaktukabhikṣāṃ pratigṛhṇīyāt ahamasmai dadyāmiti //
Divyāv, 6, 7.0 gacchāmi paśyāmi kiṃ mamāntikādabhirūpatara āhosvinneti //
Divyāv, 6, 9.0 dṛṣṭvā ca punarasyaitadabhavat kiṃ cāpi śramaṇo gautamo mamāntikādabhirūpataraḥ noccatara iti //
Divyāv, 7, 11.0 anāthapiṇḍado gṛhapatirbhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrānto yena svaniveśanaṃ tenopasaṃkrāntaḥ //
Divyāv, 7, 37.0 yadi āryo mahākāśyapo mamāntikādanukampāmupādāya ācāmaṃ pratigṛhṇīyāt ahamasmai dadyāmiti //
Divyāv, 7, 92.0 atha rājā prasenajit kauśalo bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavato 'ntikāt prakrāntaḥ //
Divyāv, 7, 99.0 tato bhagavatā abhihitaḥ mahārāja kasya nāmnā dakṣiṇāmādiśāmi kiṃ tava āhosvidyena tavāntikāt prabhūtataraṃ puṇyaṃ prasūtamiti rājā saṃlakṣayati māṃ bhagavān piṇḍapātaṃ paribhuṅkte //
Divyāv, 7, 100.0 ko 'nyo mamāntikāt prabhūtataraṃ puṇyaṃ prasaviṣyatīti viditvā kathayati bhagavan yena mamāntikāt prabhūtataraṃ puṇyaṃ prasūtaṃ tasya bhagavān nāmnā dakṣiṇāmādiśatu iti //
Divyāv, 7, 100.0 ko 'nyo mamāntikāt prabhūtataraṃ puṇyaṃ prasaviṣyatīti viditvā kathayati bhagavan yena mamāntikāt prabhūtataraṃ puṇyaṃ prasūtaṃ tasya bhagavān nāmnā dakṣiṇāmādiśatu iti //
Divyāv, 7, 161.0 yadyayaṃ mamāntikād alavaṇikāṃ kulmāṣapiṇḍikāṃ pratigṛhṇīyāt ahamasmai dadyāmiti //
Divyāv, 8, 7.0 atha saṃbahulāḥ śrāvastīnivāsino vaṇijo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ yenāyuṣmānānandastenopasaṃkrāntāḥ //
Divyāv, 8, 33.0 atha saṃbahulāḥ śrāvastīnivāsino vaṇijo bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavato 'ntikāt prakrāntāḥ //
Divyāv, 8, 78.0 atha caurasahasraṃ bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavato'ntikāt prakrāntam //
Divyāv, 8, 88.0 carema vayaṃ bhagavato 'ntike brahmacaryam //
Divyāv, 8, 366.0 api tu mayā śrutaṃ paurāṇānāṃ mahāsārthavāhānām antikājjīrṇānāṃ vṛddhānāṃ mahallakānām ito jalamapahāya paścimāṃ diśaṃ sthalena gamyate //
Divyāv, 8, 367.0 tena caivamabhihitam maraṇāntikāccāsya vedanāḥ prādurbhūtāḥ //
Divyāv, 8, 368.0 tataḥ supriyāya mahāsārthavāhāya kathayati maraṇāntikā me vedanāḥ prādurbhūtāḥ //
Divyāv, 8, 424.0 evaṃ dvitīyaṃ kinnaranagaramanuprāptasyāṣṭau kinnarakanyā nirgamiṣyanti tāsāṃ pūrvikānāmantikādabhirūpatarāśca //
Divyāv, 8, 426.0 yāvaccaturthakinnaranagaraprāptasya te dvātriṃśat kinnarakanyā nirgamiṣyanti tāsāṃ pūrvikānāmantikādabhirūpatarāśca darśanīyatarāśca prāsādikatarāścāpsarasaḥ pratispardhinyaḥ //
Divyāv, 8, 456.0 tatrāpi supriyeṇa sārthavāhena trikoṭite dvāre ṣoḍaśa kinnarakanyā nirgatāḥ tāsāṃ pūrvikānāmantikādabhirūpatarāśca prāsādikatarāśca //
Divyāv, 8, 462.0 tataḥ supriyeṇa sārthavāhena trirākoṭite dvāre dvātriṃśat kinnarakanyā nirgatāḥ tāsāṃ pūrvikāṇāmantikādabhirūpatarāśca darśanīyatarāścāpsarasaḥ pratispardhinyaḥ śatasahasraśobhitāḥ //
Divyāv, 9, 101.0 tato meṇḍhako gṛhapatirbhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ //
Divyāv, 10, 1.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta meṇḍhakena meṇḍhakapatnyā meṇḍhakaputreṇa meṇḍhakasnuṣayā meṇḍhakadāsena meṇḍhakadāsyā karma kṛtam yena ṣaḍabhijñātā mahāpuṇyāḥ saṃvṛttāḥ bhagavato 'ntike satyāni dṛṣṭāni bhagavāṃścaibhirārāgito na virāgita iti bhagavānāha ebhireva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 10, 75.1 yadebhiḥ pratyekabuddhe kārān kṛtvā praṇidhānaṃ kṛtam tasya karmaṇo vipākena ṣaḍ mahāpuṇyā jātāḥ mamāntike dṛṣṭasatyāni //
Divyāv, 11, 11.1 sahadarśanaiścāsya bhagavato 'ntike cittamabhiprasannam //
Divyāv, 11, 69.1 eṣa ānanda govṛṣastathāgatasyāntike prasannacittaḥ saptame divase kālaṃ kṛtvā cāturmahārājikeṣu deveṣūpapatsyate //
Divyāv, 11, 106.1 yatpunaridānīṃ mamāntike cittaṃ prasāditam tasya karmaṇo vipākena divyaṃ mānuṣaṃ sukhamanubhūya pratyekāṃ bodhimadhigamiṣyati //
Divyāv, 12, 65.1 atha rājā māgadhaḥ śreṇyo bimbisāro bhadraṃ yānamabhiruhya rājagṛhānniryāti bhagavato 'ntikaṃ bhagavantaṃ darśanāyopasaṃkramituṃ paryupāsanāya //
Divyāv, 12, 72.1 atha rājā māgadhaḥ śreṇyo bimbisāro bhagavantamabhyānandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ //
Divyāv, 12, 101.1 atha rājā prasenajit kauśalo bhadraṃ yānamabhiruhya śrāvastyā niryāti bhagavato 'ntikaṃ bhagavantaṃ darśanāya upasaṃkramituṃ paryupāsanāya //
Divyāv, 12, 124.1 atha rājā prasenajit kauśalo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ //
Divyāv, 12, 283.1 carema vayaṃ bhagavato 'ntike pravrajya brahmacaryam //
Divyāv, 13, 330.1 atha śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
Divyāv, 13, 398.1 sa kathayati bhadanta svāgata ājñāpayatu kiṃ mayā karaṇīyam bhadramukha bhagavato 'ntikaṃ gatvā śaraṇagamanaśikṣāpadāni gṛhāṇeti //
Divyāv, 13, 407.1 bhagavānāha mamāntikāccharaṇaśikṣāpadāni gṛhāṇa śuśumāragirīyakānāṃ ca brāhmaṇagṛhapatīnāmabhayamanuprayaccheti //
Divyāv, 13, 419.1 atha śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavatastūṣṇībhāvenādhivāsanāṃ viditvā bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
Divyāv, 13, 443.1 athānāthapiṇḍado gṛhapatir bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ //
Divyāv, 13, 507.1 yasya bhikṣorantike pravrajitaḥ sa bhagavatā kāśyapena samyaksambuddhenābhīkṣṇaṃ tejodhātuṃ samāpadyamānānāmagro nirdiṣṭaḥ //
Divyāv, 15, 14.0 āyuṣmānupālī buddhaṃ bhagavantaṃ papraccha yaduktaṃ bhagavatā asya bhikṣoriyatpuṇyaskandha iti kutra bhadanteyatpuṇyaskandhastanutvaṃ parikṣayaṃ paryādānaṃ gamiṣyati nāhamupālinn ito bahiḥ samanupaśyāmyeva kṣatiṃ copahatiṃ ca yathā sabrahmacārī sabrahmacāriṇo 'ntike //
Divyāv, 17, 46.1 samanantarotsṛṣṭeṣvāyuḥsaṃskāreṣu ṣaṭ kāmāvacarā devāḥ kriyākāraṃ kṛtvā bhagavato 'ntikaṃ prakrāntā darśanāya vandanāya //
Divyāv, 17, 93.1 saṃmukhaṃ me bhadanta bhagavato 'ntikācchrutaṃ saṃmukhamudgṛhītam yasya kasyaciccatvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ ākāṅkṣamāṇastathāgataḥ kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā //
Divyāv, 17, 201.1 tato rājñā abhihitam evaṃvidhā api ṛṣayo bhavanti yeṣāṃ sattvānāmantike nāstyanukampā tato rājñā amātyāḥ saṃdiṣṭā gacchantu bhavantaḥ ṛṣīṇāmevaṃ vadantu tatra gacchata yatrāhaṃ na vasayāmīti //
Divyāv, 17, 466.1 yatastena rājñā tasya janasya tāvadevaṃvidhā dharmadeśanā kṛtā kāmeṣvādīnavakathā gṛhāśramapadasyādīnavo bhāṣitas tathā kāmo jugupsito yathā anekāni prāṇiśatasahasrāṇi ṛṣīṇāmantike pravrajya gṛhāśramapadānyapahāya vanaṃ saṃśritā ṛṣibhiḥ pravrajitvā catvāri brahmavihārān bhāvayitvā kāmeṣu kāmacchandaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Divyāv, 18, 87.1 yadvayametāni ratnāni tyaktvā bhagavato 'ntike pravrajema iti //
Divyāv, 18, 111.1 yatastena tiraḥprātiveśyasuhṛtsvajanādibhyo 'ntikādannapānamanviṣya tasyā anupradattam //
Divyāv, 18, 166.1 teṣāmantikāllabhamāno naiva tṛptimupayāti //
Divyāv, 18, 240.1 yato 'sau bhagavato 'ntikaṃ gatvā bhagavantaṃ pṛcchati kiṃ tadbhagavan nāhaṃ tasya vyaktimupalabhāmi //
Divyāv, 18, 490.1 yatastasya sumatiḥ kathayaty āgacchasva buddhasya bhagavato 'ntike pravrajāvaḥ //
Divyāv, 19, 31.1 yadā asya na bhaktaṃ na vastram tadā niścayena śramaṇasya gautamasyāntike pravrajiṣyati //
Divyāv, 19, 440.1 careyamahaṃ bhagavato 'ntike brahmacaryamiti //
Divyāv, 19, 570.1 tasyāntike tvayā kharavākkarma niścāritam //
Divyāv, 19, 579.1 yadanena bandhumato rājño dṛṣṭasatyasyāntike kharā vāṅniścāritā tasya karmaṇo vipākena pañcaśatāni samātṛkaścitāyāmāropya dhmāpitaḥ //
Divyāv, 20, 88.1 atha bhagavān pratyekabuddho rājñaḥ kanakavarṇasyāntikāt piṇḍapātramādāya tat eva ṛddhyā uparivihāyasā prakrāntaḥ //
Harivaṃśa
HV, 9, 8.2 gatvāntikaṃ varārohā prāñjalir vākyam abravīt /
HV, 9, 13.1 nivṛttā sā tu tac chrutvā gacchantī pitur antikam /
HV, 9, 25.1 sa kanyāsahitaḥ śrutvā gāndharvaṃ brahmaṇo 'ntike /
HV, 9, 94.1 sa tu satyavratas tāta śvapākāvasathāntike /
HV, 27, 13.1 yathaivāgre śrutaṃ dūrād apaśyāma tathāntikāt /
Harṣacarita
Harṣacarita, 1, 130.1 kālena copārūḍhayauvanamimamālokyāhamivāsāvapyanubhavatu mukhakamalāvalokanānandamasyeti mātāmahaḥ kathaṃ katham apyenaṃ piturantikamadhunā vyasarjayat //
Harṣacarita, 1, 249.1 ātmanāpy āṣāḍhī kṛṣṇājinī akṣavalayī valkalī mekhalī jaṭī ca bhūtvā tapasyato janayitureva jagāmāntikam //
Harṣacarita, 2, 15.1 tathābhūte ca tasminnatyugre grīṣmasamaye kadācidasya svagṛhāvasthitasya bhuktavato 'parāhṇasamaye bhrātrā pāraśavaścandrasenanāmā praviśyākathayad eṣa khalu devasya catuḥsamudrādhipateḥ sakalarājacakracūḍāmaṇiśreṇīśāṇakoṇakaṣaṇanirmalīkṛtacaraṇanakhamaṇeḥ sarvacakravartināṃ dhaureyasya mahārājādhirājaparameśvaraśrīharṣadevasya bhrātrā kṛṣṇanāmnā bhavatāmantikaṃ prajñātatamo dīrghādhvagaḥ prahito dvāramadhyāsta iti //
Kirātārjunīya
Kir, 4, 18.1 papāta pūrvāṃ jahato vijihmatāṃ vṛṣopabhuktāntikasasyasampadaḥ /
Kir, 9, 14.1 yacchati pratimukhaṃ dayitāyai vācam antikagate 'pi śakuntau /
Kir, 9, 18.1 ujhatī śucam ivāśu tamisrām antikaṃ vrajati tārakarāje /
Kir, 9, 21.1 antikāntikagatenduvisṛṣṭe jihmatāṃ jahati dīdhitijāle /
Kir, 9, 21.1 antikāntikagatenduvisṛṣṭe jihmatāṃ jahati dīdhitijāle /
Kir, 13, 23.1 apayan dhanuṣaḥ śivāntikasthair vivaresadbhir abhikhyayā jihānaḥ /
Kir, 18, 41.1 aṇīyase viśvavidhāriṇe namo namo 'ntikasthāya namo davīyase /
Kumārasaṃbhava
KumSaṃ, 4, 32.2 vidhurāṃ jvalanātisarjanān nanu māṃ prāpaya patyur antikam //
Kūrmapurāṇa
KūPur, 1, 15, 208.2 sakeśavaḥ sahāndhako jagāma śaṅkarāntikam //
KūPur, 1, 20, 42.1 samāśvāsya tadā sītāṃ dṛṣṭvā rāmasya cāntikam /
KūPur, 1, 25, 27.2 varāsanasthaṃ govindaṃ devadevāntike harim //
KūPur, 1, 28, 28.2 vṛthā dharmaṃ cariṣyanti kalau tasmin yugāntike //
KūPur, 1, 29, 66.1 tasmānmumukṣurniyato vased vai maraṇāntikam /
KūPur, 1, 30, 16.1 asmin sthāne purā daityo hastī bhūtvā bhavāntikam /
KūPur, 1, 32, 1.2 uṣitvā tatra bhagavān kapardeśāntike punaḥ /
KūPur, 1, 32, 32.1 evamuktvā mahāyogī madhyameśāntike prabhuḥ /
KūPur, 1, 38, 25.1 plakṣadvīpādiṣu jñeyaḥ śākadvīpāntikeṣu vai /
KūPur, 2, 14, 7.1 dūrastho nārcayedenaṃ na kruddho nāntike striyāḥ /
KūPur, 2, 22, 48.2 mahādevāntike vātha goṣṭhe vā susamāhitaḥ //
KūPur, 2, 22, 53.1 udakaṃ ninayeccheṣaṃ śanaiḥ piṇḍāntike punaḥ /
KūPur, 2, 44, 44.2 tādṛśaṃ rūpamāsthāya samāyātyantikaṃ śivam //
KūPur, 2, 44, 50.3 eṣa eva vidhirbrāhme bhāvane cāntike mataḥ //
Liṅgapurāṇa
LiPur, 1, 21, 92.1 śrāddhe vā daivike kārye yajñe vāvabhṛthāntike /
LiPur, 1, 21, 92.2 kīrtayedvā satāṃ madhye sa yāti brahmaṇo'ntikam //
LiPur, 1, 24, 36.2 tadāpyahaṃ bhaviṣyāmi kalau tasmin yugāntike //
LiPur, 1, 24, 56.1 tadāpyahaṃ bhaviṣyāmi kalāviha yugāntike /
LiPur, 1, 24, 63.2 tatrāpi punarevāhaṃ bhaviṣyāmi yugāntike //
LiPur, 1, 46, 46.1 plakṣadvīpādivarṣeṣu śākadvīpāntikeṣu vai /
LiPur, 1, 62, 29.2 āyayau bhagavānviṣṇuḥ dhruvāntikam arātihā //
LiPur, 1, 64, 27.1 tavāntikaṃ gamiṣyāmi tava mātrā na saṃśayaḥ /
LiPur, 1, 66, 6.2 sa tu satyavrato dhīmāñchvapākāvasathāntike //
LiPur, 1, 69, 6.2 yathaiva śṛṇumo dūrāt saṃpaśyāmastathāntikāt //
LiPur, 1, 80, 4.1 jagāma devatābhir vai devadevāntikaṃ hariḥ /
LiPur, 1, 91, 76.1 seveta satataṃ dhīmān viśeṣānmaraṇāntike //
LiPur, 1, 101, 34.1 smṛto yadbhavatā jīva samprāpto'haṃ tavāntikam /
Matsyapurāṇa
MPur, 12, 1.3 ikṣvākupramukhā jagmustadā śaravaṇāntikam //
MPur, 13, 21.1 prasāde lokasṛṣṭyarthaṃ tapaḥ kāryaṃ mamāntike /
MPur, 15, 33.1 ajākarṇe 'śvakarṇe vā goṣṭhe vā salilāntike /
MPur, 32, 17.1 nābhyanandata tānrājā devayānyās tadāntike /
MPur, 32, 26.2 acirādeva samprāptā kāvyasyośanaso 'ntikam //
MPur, 44, 58.1 yathaiva śṛṇumo dūrād apaśyāmas tathāntikāt /
MPur, 102, 4.2 pāhi nas tvenasas tasmād ājanmamaraṇāntikāt //
MPur, 138, 43.2 rudrāntike susaṃruddho nandinā kulanandinā //
MPur, 144, 50.1 evaṃ saṃdhyāṃśake kāle samprāpte tu yugāntike /
MPur, 144, 65.1 tataḥ saṃdhyāṃśake kāle samprāpte ca yugāntike /
MPur, 146, 47.2 māturantikamāgacchadvyāghraḥ kṣudramṛgaṃ yathā //
MPur, 150, 108.3 dhanādhipo vai vinikīrṇamūrdhajo jagāma dīnaḥ surabharturantikam //
MPur, 154, 234.1 dadarśa śaṃkaraṃ kāmaḥ kramaprāptāntikaṃ śanaiḥ /
MPur, 154, 248.1 tadantikasthe madane vyasphārayata dhūrjaṭiḥ /
MPur, 155, 32.1 yathā na kācit praviśed yoṣidatra harāntikam /
MPur, 156, 27.1 kṛtvomārūpasaṃsthānaṃ gato daityo harāntikam /
MPur, 156, 32.3 ratiśca tatra me nābhūttataḥ prāptā tvadantikam //
MPur, 157, 19.2 umāpi prāptasaṃkalpā jagāma giriśāntikam //
MPur, 167, 37.1 mā bhairvatsa na bhetavyamihaivāyāhi me'ntikam /
Nāradasmṛti
NāSmṛ, 2, 14, 23.1 pade pramūḍhe bhagne vā viṣamatvāj janāntike /
Tantrākhyāyikā
TAkhy, 1, 33.1 tatra ca kasmiṃścid vanoddeśe nadītīre mātrāntika āṣāḍhabhūtim avasthāpyaikāntam udakagrahaṇārthaṃ gataḥ //
TAkhy, 1, 152.1 kulīrako 'pi gṛhītvā bakagrīvām utpalanālavad ākāśagamanaprasādhitacihnamārgo matsyāntikam eva prāyāt //
TAkhy, 1, 336.1 siṃhāntikaṃ gatair yuṣmābhir evaṃ vaktavyam iti //
TAkhy, 1, 354.1 tata utthāya siṃhāntikam upagamyābravīt //
TAkhy, 2, 56.1 prasahya paśyāmy aham asya niścayaṃ yamena nūnaṃ prahito mamāntikam //
TAkhy, 2, 207.1 punar api cirād baddhāśaḥ samāśvasya dīnārāntikam upaśliṣṭas tena nirdayenaivaṃ śirasy abhihataḥ yenādyāpi svapnagatānām api tādṛśānām udvije //
TAkhy, 2, 221.1 iti ca taṃ mokṣayitvānena laghupatanakenāhaṃ bhavadantikaṃ prāpitaḥ //
Varāhapurāṇa
VarPur, 27, 15.1 nīlanāmā ca daityendro hastī bhūtvā bhavāntikam /
Viṣṇupurāṇa
ViPur, 1, 11, 32.3 jātaṃ sunītyāṃ nirvedād yuṣmākaṃ prāptam antikam //
ViPur, 1, 15, 34.2 vadiṣyāmyanṛtaṃ brahman katham atra tavāntike /
ViPur, 2, 4, 14.2 plakṣadvīpādiṣu brahmañśākadvīpāntikeṣu vai //
ViPur, 4, 1, 46.1 tāvacca brahmaṇo 'ntike hāhāhūhūsaṃjñābhyāṃ gandharvābhyām atitānaṃ nāma divyaṃ gāndharvam agīyata //
ViPur, 4, 13, 5.1 yathaiva śṛṇumo dūrāt saṃpaśyāmastathāntikāt /
ViPur, 5, 13, 39.1 nūnamuktā tvarāmīti punareṣyāmi te 'ntikam /
ViPur, 5, 37, 27.3 maitreya divyayā gatyā devarājāntikaṃ yayau //
Viṣṇusmṛti
ViSmṛ, 28, 21.1 dūrasthasyāntikam upetya //
ViSmṛ, 97, 18.2 sūkṣmatvāt tadavijñeyaṃ dūrasthaṃ cāntike ca tat //
Yājñavalkyasmṛti
YāSmṛ, 1, 36.2 grahaṇāntikam ity eke keśāntaś caiva ṣoḍaśe //
YāSmṛ, 1, 148.2 amedhyaśavaśūdrāntyaśmaśānapatitāntike //
YāSmṛ, 2, 183.1 pravrajyāvasito rājño dāsa ā maraṇāntikam /
Bhāgavatapurāṇa
BhāgPur, 2, 2, 37.2 punanti te viṣayavidūṣitāśayaṃ vrajanti taccaraṇasaroruhāntikam //
BhāgPur, 3, 4, 26.2 nanu te tattvasaṃrādhya ṛṣiḥ kauṣāravo 'ntike /
BhāgPur, 3, 16, 12.2 bhūyo mamāntikam itāṃ tad anugraho me yat kalpatām acirato bhṛtayor vivāsaḥ //
BhāgPur, 10, 1, 18.2 upasthitāntike tasmai vyasanaṃ samavocata //
BhāgPur, 11, 3, 42.1 evaṃ praśnam ṛṣīn pūrvam apṛcchaṃ pitur antike /
BhāgPur, 11, 5, 5.1 vipro rājanyavaiśyau vā hareḥ prāptāḥ padāntikam /
BhāgPur, 11, 7, 63.2 jagṛhe jālam ātatya carataḥ svālayāntike //
BhāgPur, 11, 10, 20.1 ko 'nv arthaḥ sukhayaty enaṃ kāmo vā mṛtyur antike /
Bhāratamañjarī
BhāMañj, 1, 114.2 stūyamānaḥ suraiḥ sarvaiḥ sa yayau māturantikam //
BhāMañj, 1, 485.1 tapasyato muneḥ pūrvaṃ māṇḍavyasyāntike dhanam /
BhāMañj, 1, 486.2 tadā taṃ caurasahitaṃ te ninyuḥ pārthivāntikam //
BhāMañj, 1, 1056.2 ahaṃpūrvikayā sarve sasṛpurdhanuṣo 'ntikam //
BhāMañj, 1, 1300.2 yudhiṣṭhirāntikaṃ prāyātsotkaṇṭhaḥ śvetavāhanaḥ //
BhāMañj, 5, 58.2 yudhiṣṭhirāntikaṃ prāyādalpaśīghrapadānugaḥ //
BhāMañj, 6, 265.2 anayatphalguṇarathaṃ gāṅgeyāntikamacyutaḥ //
BhāMañj, 7, 396.2 vihāya samaraṃ tūrṇaṃ bhāradvājāntikaṃ yayau //
BhāMañj, 8, 125.2 nināya śakratanayaṃ bhīmasenarathāntikam //
BhāMañj, 11, 56.2 matsyasṛñjayapāñcālāḥ kālaṃ dadṛśurantike //
BhāMañj, 12, 47.2 virāṭapatnyo yāntyetā rudantyaḥ patyurantikam //
BhāMañj, 13, 104.2 chinnahastaḥ sa ca yayau prahṛṣṭo bhrāturantikam //
BhāMañj, 13, 621.2 vahniṃ so 'pi khagastūrṇaṃ mānināya divo 'ntikam //
BhāMañj, 13, 910.2 surāṇāṃ sadma sādhūnāṃ samprāptā tava cāntikam //
BhāMañj, 13, 919.2 tyaktvāntikamavāptā tvāṃ satyaśīle mama sthitiḥ //
BhāMañj, 13, 1131.1 visṛṣṭo 'haṃ bhagavatā pitrā vyāsena te 'ntikam /
BhāMañj, 13, 1262.1 sā bhartrā sahasāhūtā na ca prāptā dvijāntikam /
BhāMañj, 13, 1394.2 muneḥ śayyāntikaṃ prāyānnibhṛtā brahmacāriṇaḥ //
BhāMañj, 15, 50.2 nivedya tasthau nirduḥkhaḥ sānujo māturantike //
Garuḍapurāṇa
GarPur, 1, 48, 9.2 dvārāṇi caiva catvāri kṛtvā vai toraṇāntike //
GarPur, 1, 48, 19.1 kalaśau tu tato dvau dvau niveśyau toraṇāntike /
GarPur, 1, 81, 20.1 kṛte śauce muktidaṃ ca śārṅgadhārī tadantike /
GarPur, 1, 94, 22.1 grahaṇāntikamityeke keśāntaścaiva ṣoḍaśe /
GarPur, 1, 96, 51.2 amedhyaśavaśūdrāntyaśmaśānapatitāntike //
GarPur, 1, 105, 49.1 eṣa grahāntike doṣaḥ tasmāttāṃ dūtaras tyajet /
GarPur, 1, 133, 6.2 dīrghākārādimātrābhirnava devyo namo'ntikāḥ //
Hitopadeśa
Hitop, 1, 46.2 vinā vartanam evaite na tyajanti mamāntikam /
Hitop, 1, 200.9 tataḥ kacchapaṃ jalasamīpe nidhāya kartarikām ādāya prahṛṣṭamanā mṛgāntikaṃ calitaḥ /
Hitop, 3, 16.4 bhagavatā candreṇa bhavadantikaṃ preṣitaḥ /
Hitop, 4, 63.1 iti saṃcintya sarve siṃhāntikaṃ jagmuḥ /
Hitop, 4, 65.4 tato 'sau labdhāvakāśaḥ kūṭaṃ kṛtvā sarvān ādāya siṃhāntikaṃ gataḥ /
Kathāsaritsāgara
KSS, 1, 5, 64.2 sāmantasyāntikaṃ sakhyuḥ prāhiṇodbhogavarmaṇaḥ //
KSS, 1, 5, 93.1 athāhaṃ śakaṭālena yoganandāntikaṃ haṭhāt /
KSS, 1, 5, 129.1 tvaṃ ca saṃprati tiṣṭheha yāvadāyāti te 'ntikam /
KSS, 1, 6, 81.2 putra siddho 'si mātmānaṃ vadhīstiṣṭha mamāntike //
KSS, 1, 6, 159.2 prāpa svāmikumārasya śarvavarmāntikaṃ kramāt //
KSS, 1, 7, 1.1 tato gṛhītamauno 'haṃ rājāntikamupāgamam /
KSS, 1, 8, 11.1 evamastviti tau śiṣyāvantikaṃ tasya bhūpateḥ /
KSS, 1, 8, 27.2 svayaṃ sa kautukādrājā guṇāḍhyasyāntikaṃ yayau //
KSS, 2, 1, 15.2 śakrāntikaṃ śatānīkaḥ saha mātalinā yayau //
KSS, 2, 2, 36.1 śrīdatto 'pi sa tatraiva niṣasāda tadantike /
KSS, 2, 2, 66.2 tadehi tāvad gacchāvas tatraiva suhṛdantikam //
KSS, 2, 2, 102.2 aṅgulīyārpaṇavyājāttasyāntikamupāyayau //
KSS, 2, 2, 119.2 asmākamantike mā sthāḥ sarvathābhyadhikā ca sā //
KSS, 2, 2, 122.2 apaśyacca yayau cāsya kṣatrayūno 'ntikaṃ kramāt //
KSS, 2, 3, 62.2 agādasurakanyā sā prasuptasyāntikaṃ pituḥ //
KSS, 2, 4, 22.2 ninyurvatseśvaraṃ caṇḍamahāsenāntikaṃ ca tam //
KSS, 2, 4, 65.2 dvāri sthito 'nyarūpeṇa taṃ kuruṣvāntike dvijam //
KSS, 2, 4, 71.2 nivārayāmi mā rodīstiṣṭhehaiva mamāntike //
KSS, 2, 4, 128.1 vibhīṣaṇāntikaṃ gaccha madbhaktaḥ sa hi te dhanam /
KSS, 2, 5, 12.2 atha vāsavadattā sā tasyāntikamupāyayau //
KSS, 2, 5, 44.1 prātaḥ senāpatiś cāsya rumaṇvān prāpadantikam /
KSS, 2, 5, 48.2 preṣitaśca pratīhārasteneha bhavadantikam //
KSS, 2, 5, 127.1 sāpi pravrājikā tasmin kṣaṇe devasmitāntikam /
KSS, 3, 1, 47.1 dadṛśustāṃ ca mañjūṣāṃ gṛhītvā tasya cāntikam /
KSS, 3, 1, 139.1 tau cāsurau jagṛhatustāṃ dṛṣṭvaivāntikāgatām /
KSS, 3, 1, 143.1 jyeṣṭhāntikagatā mātā mantavyeyaṃ kanīyasā /
KSS, 3, 1, 143.2 jyeṣṭhena ca snuṣā jñeyā kaniṣṭhāntikavartinī //
KSS, 3, 2, 19.2 ānāyayad rājakanyā brāhmaṇākṛtimantikam //
KSS, 3, 3, 63.2 vasantako 'ntikaprāptaḥ kathāmitthamavarṇayat //
KSS, 3, 3, 101.1 tatrānyavipravadbhuktvā guhacandrāntike ca saḥ /
KSS, 3, 4, 141.1 iti cakradhareṇoktānviprāṃstānantikasthitaḥ /
KSS, 3, 4, 223.1 utthāya cāntikaṃ mātuḥ praskhaladbhiḥ padairyayau /
KSS, 3, 6, 194.1 ya eṣa phalabhūtyākhyaḥ sthito vipras tavāntike /
KSS, 4, 1, 89.1 tacca bandhād vinirmocya bhūṣaṇaṃ śvaśurāntikam /
KSS, 4, 1, 121.1 tadādeśena ca prāptaṃ mayā tvaccaraṇāntikam /
KSS, 4, 2, 64.2 prabhoḥ pulindakākhyasya devīṃ pūjayato 'ntikam //
KSS, 4, 2, 86.1 taṃ ca dṛṣṭvāntikaprāptaṃ śabaraṃ sā kṛtānatim /
KSS, 5, 1, 64.2 tenāpi satkṛtya tato rājāntikam anīyata //
KSS, 5, 1, 67.1 tayā ca sa pratīhāramukhājjñātvāntikāgataḥ /
KSS, 5, 1, 144.1 ityuktastena ca yayau sa śivasyāntikaṃ tataḥ /
KSS, 5, 1, 162.2 nināya vyājamandasya mādhavasya tato 'ntikam //
KSS, 5, 1, 169.2 iti cāntikam āyāntaṃ praśaśaṃsa purohitam //
KSS, 5, 2, 29.2 ṛṣiṇā sūryatapasā preṣito 'smi tavāntikam //
KSS, 5, 2, 50.2 tadaiva dhīvarāstasya nijasya svāmino 'ntikam //
KSS, 5, 2, 129.1 kṛtārcanastato naktaṃ śmaśānasyāntikena saḥ /
KSS, 5, 3, 73.1 ityuktvā sā yuvānaṃ taṃ nyastacittā tadantike /
KSS, 5, 3, 192.1 jātodvegaśca nirgatya bindurekhāntikaṃ yayau /
KSS, 5, 3, 229.2 jagāma jālapādasya tasya sa vratino 'ntikam //
KSS, 5, 3, 278.1 tad idānīm ehi kṛtinn asmatpiturantikaṃ sahāsmābhiḥ /
KSS, 6, 1, 47.2 purīṃ tām abhito bhrāntvā kṛcchrād āgānnṛpāntikam //
KSS, 6, 1, 118.2 jagmurādāya taccheṣam upādhyāyasya cāntikam //
Mahācīnatantra
Mahācīnatantra, 7, 18.1 atha praṇamya śakras tam samāyāto mamāntikam /
Mahācīnatantra, 7, 25.2 niṣevyatām iyaṃ saṃvit sthīyatām ca mamāntike //
Narmamālā
KṣNarm, 1, 50.1 dṛṣṭvā piśunamāyāntaṃ taṃ bhāgavatamantike /
KṣNarm, 1, 126.1 daṇḍatyājanalekhāṃśca sa prāptānsvāmino 'ntikāt /
KṣNarm, 2, 97.1 pādāntike ca prahitaṃ tasya pradhanapatrakam /
Skandapurāṇa
SkPur, 4, 3.2 tejasā jagadāviśya ājagāma tadantikam /
SkPur, 11, 41.1 sa devadevaḥ parameśvareśvaraḥ svayaṃ tavāyāsyati lokapo 'ntikam /
SkPur, 18, 16.2 praṇamya śirasā bhīto jagāma kuśikāntikam //
Smaradīpikā
Smaradīpikā, 1, 56.1 nātihrasvaṃ nātidīrghaṃ sthūlaṃ sthūlāntikaṃ varam /
Tantrasāra
TantraS, Dvāviṃśam āhnikam, 18.2 kᄆptāvato mitho 'bhyarcya tarpyānandāntikatvataḥ //
Tantrāloka
TĀ, 1, 207.2 ākṣiped dhavatāsattvanyāyād dūrāntikatvataḥ //
TĀ, 1, 209.2 śaktīḥ samākṣipeyustadupāsāntikadūrataḥ //
TĀ, 3, 41.1 ato 'ntikasthasvakatādṛgindriyaprayojanāntaḥkaraṇairyadā kṛtā /
TĀ, 5, 6.2 aṇuśabdena te coktā dūrāntikavibhedataḥ //
TĀ, 6, 119.2 catuṣkaṃ kila mīnādyamantikaṃ cottarottaram //
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 37.1 mūlādhārācca deveśi dve'ṅgulī cāntike sthite /
Ānandakanda
ĀK, 1, 12, 130.2 tataḥ sainaṃ samāgamya prārthayettvaṃ mamāntikam //
ĀK, 1, 14, 8.2 mamāntikaṃ samājagmuḥ stuvanto dīnamānasāḥ //
ĀK, 1, 22, 88.2 vaśyaṃ karoti sāścaryam ā janmamaraṇāntikam //
Āryāsaptaśatī
Āsapt, 1, 21.1 kaṇṭhocito 'pi huṅkṛtimātranirastaḥ padāntike patitaḥ /
Āsapt, 2, 528.1 vakrāḥ kapaṭasnigdhāḥ malināḥ karṇāntike prasajantaḥ /
Śukasaptati
Śusa, 2, 5.1 buddhirasti yadaiṣā te vraja subhru parāntikam /
Śusa, 11, 9.1 tataḥ sa tadantikamāgatya jagāda bhadre kiṃ vidheyam sāha tvayā mama pṛṣṭhalagnena asmadgṛhaṃ samāgantavyaṃ mama patyuśca namaskāro vidheyaḥ /
Śusa, 11, 23.5 evaṃ sthite sā dugdhasahitaṃ bhaktamaḍhaṇḍholayat antike jvalinamajvālayat /
Śusa, 20, 2.5 tadāsaktā ca rātrau prātiveśikādūtikāsāhāyyānnadīṃ tīrtvā tadantikaṃ prāpnoti /
Gheraṇḍasaṃhitā
GherS, 5, 3.1 dūradeśe tathāraṇye rājadhānyāṃ janāntike /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 2.1 kopena mahatā viṣṭo liṅgasyāntikam āyayau /
GokPurS, 2, 23.2 stutvaivaṃ sa gajāsyasyāntikam etya tam āśliṣan //
GokPurS, 3, 53.2 militās tatra baddhvā tvāṃ ninyū rājāntikaṃ carāḥ //
GokPurS, 10, 6.2 liṅgamūlam adṛṣṭvaiva harasyāntikam āyayau //
GokPurS, 10, 94.1 tadā tatratya ṛṣibhir bodhito 'gāt tadantikam /
GokPurS, 12, 3.2 yātrāṃ kṛtvā vidhānena kṣipraṃ yāsyāma te 'ntikam //
GokPurS, 12, 4.2 śīghraṃ gacchata gokarṇaṃ dṛṣṭvāyāta madantikam /
GokPurS, 12, 72.2 baddhvā rājāntikaṃ dūtā ninyus taṃ vai dvijādhamam //
GokPurS, 12, 88.1 vivṛddhim agaman sarve te bālāḥ piturantike /
Haribhaktivilāsa
HBhVil, 2, 118.2 nidhāya kalasaṃ tasyāntike vādyādinā nayet //
HBhVil, 3, 274.3 trāhi nas tvenasas tasmād ā janmamaraṇāntikāt //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 129.1 sā ca sarvāvatī parṣadekāsane niṣaṇṇā tān ṣaṣṭyantarakalpāṃstasya bhagavato 'ntikāddharmaṃ śṛṇoti sma //
SDhPS, 2, 40.1 na ca me bhagavato 'ntikādevaṃrūpo dharmaparyāyaḥ śrutapūrvaḥ //
SDhPS, 2, 104.1 yairapi śāriputra sattvaisteṣāmatītānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantikāt saddharmaḥ śrutas te 'pi sarve 'nuttarāyāḥ samyaksaṃbodherlābhino 'bhūvan //
SDhPS, 2, 106.1 ye 'pi te śāriputra sattvās teṣām anāgatānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantikāt taṃ dharmaṃ śroṣyanti te 'pi sarve 'nuttarāyāḥ samyaksaṃbodherlābhino bhaviṣyanti //
SDhPS, 2, 108.1 ye 'pi te śāriputra sattvāsteṣāṃ pratyutpannānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantikāt taṃ dharmaṃ śṛṇvanti te 'pi sarve 'nuttarāyāḥ samyaksaṃbodherlābhino bhaviṣyanti //
SDhPS, 3, 1.2 āścaryādbhutaprāpto 'smi bhagavan audbilyaprāptaḥ idamevaṃrūpaṃ bhagavato 'ntikād ghoṣaṃ śrutvā //
SDhPS, 3, 2.2 aśrutvaiva tāvadahaṃ bhagavan idamevaṃrūpaṃ bhagavato 'ntikād dharmaṃ tadanyān bodhisattvān dṛṣṭvā bodhisattvānāṃ ca anāgate 'dhvani buddhanāma śrutvā atīva śocāmi atīva saṃtapye bhraṣṭo 'smyevaṃrūpāt tathāgatajñānagocarājjñānadarśanāt //
SDhPS, 3, 13.1 apagataparidāho 'smyadya bhagavan imamevaṃrūpamadbhutadharmam aśrutapūrvaṃ bhagavato 'ntikād ghoṣaṃ śrutvā //
SDhPS, 3, 38.1 mayā tvaṃ śāriputra viṃśatīnāṃ buddhakoṭīnayutaśatasahasrāṇāmantike paripācito 'nuttarāyāṃ samyaksaṃbodhau //
SDhPS, 3, 76.1 atha khalu tāścatasraḥ parṣado bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyā āyuṣmataḥ śāriputrasyedaṃ vyākaraṇamanuttarāyāṃ samyaksaṃbodhau bhagavato 'ntikāt saṃmukhaṃ śrutvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātāḥ svakasvakaiścīvarairbhagavantam abhicchādayāmāsuḥ //
SDhPS, 3, 90.2 niṣkāṅkṣo 'smi bhagavan vigatakathaṃkatho bhagavato 'ntikāt saṃmukhamidamātmano vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau //
SDhPS, 3, 92.2 te bhagavato 'ntikādimamevaṃrūpam aśrutapūrvaṃ dharmaṃ śrutvā kathaṃkathāmāpannāḥ //
SDhPS, 4, 1.1 atha khalvāyuṣmān subhūtirāyuṣmāṃśca mahākātyāyanaḥ āyuṣmāṃśca mahākāśyapaḥ āyuṣmāṃśca mahāmaudgalyāyanaḥ imamevaṃrūpam aśrutapūrvaṃ dharmaṃ śrutvā bhagavato 'ntikāt saṃmukhamāyuṣmataśca śāriputrasya vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau āścaryaprāptā adbhutaprāptā audbilyaprāptāstasyāṃ velāyāmutthāyāsanebhyo yena bhagavāṃstenopasaṃkrāman //
SDhPS, 4, 8.1 te vayaṃ bhagavannetarhi bhagavato 'ntikācchrāvakāṇāmapi vyākaraṇamanuttarāyāṃ samyaksaṃbodhau bhavatīti śrutvā āścaryādbhutaprāptā mahālābhaprāptāḥ smaḥ //
SDhPS, 4, 13.1 tadyathāpi nāma bhagavan kaścideva puruṣaḥ piturantikādapakrāmet //
SDhPS, 4, 75.1 atha khalu tau dvau puruṣau sa ca daridrapuruṣo vetanaṃ gṛhītvā tasya mahādhanasya puruṣasyāntikāttasminneva niveśane saṃkāradhānaṃ śodhayeyuḥ //
SDhPS, 4, 97.1 sa ca daridrapuruṣastasya gṛhapaterantike pitṛsaṃjñāmutpādayet //
SDhPS, 4, 132.1 bahu ca labdham iti manyāmahe tathāgatasyāntikāt eṣu dharmeṣvabhiyuktā ghaṭitvā vyāyamitvā //
SDhPS, 4, 136.2 etadevāsmākaṃ bahukaraṃ yadvayaṃ tathāgatasyāntikāddivasamudrāmiva nirvāṇaṃ pratilabhāmahe //
SDhPS, 6, 2.1 ayaṃ mama śrāvakaḥ kāśyapo bhikṣustriṃśato buddhakoṭīsahasrāṇāmantike satkāraṃ kariṣyati /
SDhPS, 6, 55.1 ayaṃ mama śrāvakaḥ sthaviro mahākātyāyano 'ṣṭānāṃ buddhakoṭīśatasahasrāṇāmantike satkāraṃ kariṣyati gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kariṣyati //
SDhPS, 6, 59.1 tataśca bhūyaḥ pareṇa paratareṇa punar viṃśatīnāṃ buddhakoṭīnāmantike evaṃrūpameva satkāraṃ kariṣyati gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kariṣyati //
SDhPS, 7, 223.1 tānyeva samanupaśyantasteṣāmevāntikāddharmamaśrauṣuḥ //
SDhPS, 8, 1.1 atha khalvāyuṣmān pūrṇo maitrāyaṇīputro bhagavato 'ntikādidamevaṃrūpamupāyakauśalyajñānadarśanaṃ saṃdhābhāṣitanirdeśaṃ śrutvā eṣāṃ ca mahāśrāvakāṇāṃ vyākaraṇaṃ śrutvā imāṃ ca pūrvayogapratisaṃyuktāṃ kathāṃ śrutvā imāṃ ca bhagavato vṛṣabhatāṃ śrutvā āścaryaprāpto 'bhūdadbhutaprāpto 'bhūnnirāmiṣeṇa ca cittena prītiprāmodyena sphuṭo 'bhūt //
SDhPS, 9, 29.1 atha khalvāyuṣmānānando bhagavato 'ntikādātmano vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhāv ātmanaśca buddhakṣetraguṇavyūhān śrutvā pūrvapraṇidhānacaryāṃ ca śrutvā tuṣṭa udagra āttamanaskaḥ pramuditaḥ prītisaumanasyajāto 'bhūt //
SDhPS, 9, 59.1 atha khalu te śaikṣāśaikṣāḥ śrāvakā bhagavato 'ntikāt saṃmukhaṃ svāni svāni vyākaraṇāni śrutvā tuṣṭā udagrā āttamanaskāḥ pramuditāḥ prītisaumanasyajātā bhagavantaṃ gāthābhyāmadhyabhāṣanta //
SDhPS, 11, 26.2 yadā khalvanyeṣu buddhakṣetreṣu buddhā bhagavanta imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ bhāṣeyus tadāyaṃ mamātmabhāvavigrahastūpo 'sya saddharmapuṇḍarīkasya dharmaparyāyasya śravaṇāya gacchet tathāgatānāmantikam //
SDhPS, 11, 45.2 gantavyaṃ khalu punaḥ kulaputrā bhaviṣyati asmābhiḥ sahāṃ lokadhātuṃ bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasyāntikaṃ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasya śarīrastūpavandanāya //
SDhPS, 11, 74.1 atha khalu te tathāgatāḥ sveṣu sveṣu siṃhāsaneṣūpaviṣṭāḥ svān svānupasthāyakān saṃpreṣayanti sma bhagavataḥ śākyamunerantikam //
SDhPS, 11, 193.1 atha khalu tasyāṃ velāyāṃ mañjuśrīḥ kumārabhūtaḥ sahasrapatre padme śakaṭacakrapramāṇamātre niṣaṇṇo 'nekabodhisattvaparivṛtaḥ puraskṛtaḥ samudramadhyāt sāgaranāgarājabhavanādabhyudgamya upari vaihāyasaṃ khagapathena gṛdhrakūṭe parvate bhagavato 'ntikamupasaṃkrāntaḥ //
SDhPS, 12, 13.1 api tu khalu punastvaṃ gautami ita upādāya aṣṭātriṃśatāṃ buddhakoṭīniyutaśatasahasrāṇāmantike satkāraṃ gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kṛtvā bodhisattvo mahāsattvo dharmabhāṇako bhaviṣyasi //
SDhPS, 12, 14.1 imānyapi ṣaḍ bhikṣuṇīsahasrāṇi śaikṣāśaikṣāṇāṃ bhikṣuṇīnāṃ tvayaiva sārdhaṃ teṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantike bodhisattvā dharmabhāṇakā bhaviṣyanti //
SDhPS, 12, 19.1 tvamapi daśānāṃ buddhakoṭīsahasrāṇāmantike satkāraṃ gurukāraṃ mānanāṃ pūjanām arcanāmapacāyanāṃ kṛtvā bodhisattvo dharmabhāṇako bhaviṣyasi //
SDhPS, 12, 22.1 atha khalu mahāprajāpatī gautamī bhikṣuṇī ṣaḍbhikṣuṇīsahasraparivārā yaśodharā ca bhikṣuṇī caturbhikṣuṇīsahasraparivārā bhagavato 'ntikāt svakaṃ vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau āścaryaprāptā adbhutaprāptāśca tasyāṃ velāyāmimāṃ gāthāmabhāṣanta //
SDhPS, 13, 55.1 pareṣāṃ ca deśayamāno nādhimātramupālambhajātīyo bhavati na cānyān dharmabhāṇakān bhikṣūn parivadati na cāvarṇaṃ bhāṣate na cāvarṇaṃ niścārayati na cānyeṣāṃ śrāvakayānīyānāṃ bhikṣūṇāṃ nāma gṛhītvāvarṇaṃ bhāṣate na cāvarṇaṃ cārayati na ca teṣāmantike pratyarthikasaṃjñī bhavati //
SDhPS, 13, 79.1 na ca dharmavivādābhirato bhavati na ca dharmavivādaṃ karoti sarvasattvānāṃ cāntike maitrībalaṃ na vijahāti //
SDhPS, 13, 80.1 sarvatathāgatānāṃ cāntike pitṛsaṃjñāmutpādayati sarvabodhisattvānāṃ cāntike śāstṛsaṃjñāmutpādayati //
SDhPS, 13, 80.1 sarvatathāgatānāṃ cāntike pitṛsaṃjñāmutpādayati sarvabodhisattvānāṃ cāntike śāstṛsaṃjñāmutpādayati //
SDhPS, 13, 94.1 punaraparaṃ mañjuśrīrbodhisattvo mahāsattvastathāgatasya parinirvṛtasya saddharmapratikṣayāntakāle vartamāne imaṃ dharmaparyāyaṃ dhārayitukāmastena bhikṣuṇā gṛhasthapravrajitānāmantikād dūreṇa dūraṃ vihartavyaṃ maitrīvihāreṇa ca vihartavyam //
SDhPS, 13, 95.1 ye ca sattvā bodhāya samprasthitā bhavanti teṣāṃ sarveṣāmantike spṛhotpādayitavyā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 31.2 tām evāhaṃ tadātyantamīśvarāntikamāsthitām //
SkPur (Rkh), Revākhaṇḍa, 83, 53.3 piturvākyena sā bālottamā hyāgatāntikam //
SkPur (Rkh), Revākhaṇḍa, 84, 38.2 tāvat tad akṣayaṃ dānaṃ revākumbheśvarāntike //
SkPur (Rkh), Revākhaṇḍa, 136, 9.2 ahalyāṃ ramayāmāsa viśvastāṃ mandirāntike //
SkPur (Rkh), Revākhaṇḍa, 218, 27.2 ākrandamānāṃ jananīṃ dadarśa piturantike //
SkPur (Rkh), Revākhaṇḍa, 221, 9.2 tena smṛto 'pi bhavatā nāvrajaṃ bhavadantike //
Sātvatatantra
SātT, 2, 14.1 dhātrantike susanakādibhir īryamāṇe cetoguṇān vigalituṃ bhagavān sa haṃsaḥ /
SātT, 8, 32.2 vinā vairāgyajñānābhyāṃ yato viṣṇus tadantike //
SātT, 9, 28.2 saṃlikhaty apramatto 'sau gaṇeśo matsuto 'ntike //