Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 2, 27.3 nārāyaṇa iti khyātaḥ sa ekaḥ svayam udbabhau //
MPur, 2, 30.1 praviśyāntar mahātejāḥ svayam evātmasambhavaḥ /
MPur, 7, 19.1 brāhmaṇānbhojayedbhaktyā svayaṃ ca lavaṇādṛte /
MPur, 20, 9.1 tathaikamatithiṃ kṛtvā śrāddhadaḥ svayameva tu /
MPur, 22, 4.2 yatrāste devadeveśaḥ svayameva pitāmahaḥ //
MPur, 22, 17.1 yatrāste nārasiṃhastu svayameva janārdanaḥ /
MPur, 22, 39.2 tīrthaṃ meghakaraṃ nāma svayameva janārdanaḥ //
MPur, 22, 46.2 yatrāste bhagavānīśaḥ svayameva trilocanaḥ //
MPur, 23, 21.1 brahmatvamagamattasya upadraṣṭā hariḥ svayam /
MPur, 23, 25.1 prabhā prabhākaraṃ tyaktvā haviṣmantaṃ kuhūḥ svayam /
MPur, 25, 25.3 ādiṣṭaṃ kaviputreṇa śukreṇośanasā svayam //
MPur, 25, 61.2 kāvyaḥ svayaṃ vākyamidaṃ jagāda surāpānaṃ pratyasau jātaśaṅkaḥ //
MPur, 29, 15.3 nābhijānāmi tatte'haṃ rājā vadatu māṃ svayam //
MPur, 30, 22.2 gṛhītamṛṣiputreṇa svayaṃ vāpyṛṣiṇā tvayā //
MPur, 34, 24.2 śukreṇa ca varo dattaḥ kāvyenośanasā svayam //
MPur, 43, 44.3 varaścaiva tu rājarṣeḥ svayameva vṛtaḥ purā //
MPur, 46, 18.2 vṛkadevyāṃ svayaṃ jajñe nandako nāma nāmataḥ //
MPur, 47, 218.1 evaṃ kila mithaḥ proktaḥ pautraste viṣṇunā svayam /
MPur, 47, 251.2 śūdrān saṃśodhayitvā tu samudrāntaṃ ca vai svayam //
MPur, 47, 253.2 prajāstaṃ sādhayitvā tu samṛddhāstena vai svayam //
MPur, 48, 90.2 kṛtārthaḥ so 'pi dharmātmā yogamāyāvṛtaḥ svayam //
MPur, 49, 18.2 evamuktābravīdenaṃ svayameva bṛhaspatim //
MPur, 49, 20.1 evamukto'bravīdenāṃ svayameva bṛhaspatiḥ /
MPur, 53, 38.1 kalpānte laiṅgamityuktaṃ purāṇaṃ brahmaṇā svayam /
MPur, 54, 29.1 iti nakṣatrapuruṣamupāsya vidhivatsvayam /
MPur, 62, 35.2 yadyaśuddhā tadānyena vārayetprayatā svayam //
MPur, 69, 1.3 mandarastho mahādevaḥ pinākī brahmaṇā svayam //
MPur, 77, 8.2 bhuñjītātailalavaṇaṃ svayamapyatha vāgyataḥ //
MPur, 109, 25.3 niruktaṃ tu pravakṣyāmi yathāha svayamaṃśumān //
MPur, 112, 8.2 svayaṃ prāpsyasi rājendra svargalokaṃ na saṃśayaḥ //
MPur, 118, 62.1 śailānitambadeśeṣu nyavasacca svayaṃ nṛpaḥ /
MPur, 118, 74.2 kṛtaṃ svayaṃ ruciramathātriṇā śubhaṃ śubhāvahaṃ ca hi dadṛśe sa madrarāṭ //
MPur, 120, 8.1 uccīya svayam udgrathya kāntena kṛtaśekharā /
MPur, 120, 27.1 pāyayāmāsa ramaṇaṃ svayaṃ kācidvarāṅganā /
MPur, 122, 62.2 tatra ratnānyanekāni svayaṃ rakṣati vāsavaḥ //
MPur, 122, 63.1 prajāpatimupādāya prajābhyo vidadhatsvayam /
MPur, 122, 97.2 tatra ratnānyanekāni svayaṃ rakṣati vāsavaḥ //
MPur, 122, 98.1 prajāpatimupādāya prasanno vidadhatsvayam /
MPur, 123, 32.1 udayātpayasāṃ yogāt puṣpanty āpo yathā svayam /
MPur, 123, 44.2 bhojanaṃ cāprayatnena sadā svayamupasthitam //
MPur, 125, 3.1 kaśca bhrāmayate tāni bhramanti yadi vā svayam /
MPur, 125, 16.1 samutpannaścaturvaktraḥ svayaṃ prabhuḥ /
MPur, 130, 9.2 svayameva mayastatra gatastadadhipaḥ prabhuḥ //
MPur, 130, 13.1 praśastāstatra tatraiva vāruṇyāmālayāḥ svayam /
MPur, 131, 10.2 arthe dharme ca kāme ca nidadhuste matīḥ svayam //
MPur, 133, 46.2 uvāca sendrānamarānamarādhipatiḥ svayam //
MPur, 135, 1.3 āgatya caiva tripurātsabhāyāmāsthitaḥ svayam //
MPur, 135, 70.2 svayaṃ ca śakraḥ sitanāgavāhanaḥ kulīśapāṇiḥ suralokapuṃgavaḥ //
MPur, 139, 28.2 svayaṃ drutaṃ yānti madābhibhūtāḥ kṣapā yathā cārkadināvasāne //
MPur, 142, 45.2 ādikalpe tu devānāṃ prādurbhūtāstu te svayam //
MPur, 145, 82.2 yasmādeṣa svayaṃbhūtastasmācca ṛṣitā matā //
MPur, 145, 83.1 seśvarāḥ svayamudbhūtā brahmaṇo mānasāḥ sutāḥ /
MPur, 146, 32.1 svayaṃ suṣvāpāniyatā bhāvino'rthasya gauravāt /
MPur, 148, 84.1 bhujagendrasamārūḍho jaleśo bhagavānsvayam /
MPur, 150, 50.1 svayaṃ sainyaṃ samāsādya tasthau giririvācalaḥ /
MPur, 150, 165.1 mumoca cāpi daityendraḥ sa svayaṃ surakaṇṭakaḥ /
MPur, 150, 166.2 saṃcarāstraṃ ca saṃśāntaṃ svayamāyodhane babhau //
MPur, 150, 214.1 divyanānāstratīkṣṇārcir āruhyāgāt surānsvayam /
MPur, 153, 86.1 vyākulo'pi svayaṃ daityaḥ sahasrākṣāstrapīḍitaḥ /
MPur, 153, 187.1 kṣaṇāllabdhacittāḥ svayaṃ viṣṇuśakrānalādyāḥ susaṃhatya tīkṣṇaiḥ pṛṣatkaiḥ /
MPur, 154, 109.2 himaśailasutā devī svayaṃpūrvikayā tataḥ //
MPur, 154, 121.2 nivedite svayaṃ haime himaśaile na vistṛte //
MPur, 154, 201.2 munīnāṃ devatānāṃ ca svayaṃkartāpi kalmaṣam //
MPur, 154, 429.2 harmyeṣu śrīḥ svayaṃ devī kṛtanānāprasādhanā //
MPur, 154, 444.2 karṇottaṃsaṃ cakāreśo vāsukiṃ takṣakaṃ svayam //
MPur, 154, 473.1 dagdhamanobhava eva pinākī kāmayate svayameva vihartum /
MPur, 154, 473.2 kācidapi svayameva patantī prāha parāṃ virahaskhalitāṅgīm //
MPur, 154, 475.1 eṣa sa yatra sahasramakhādyā nākasadāmadhipāḥ svayamuktaiḥ /
MPur, 154, 556.0 mūrdhnyupāghrāya saṃmārjya gātrāṇi bhūṣayāmāsa divyaiḥ svayaṃ bhūṣaṇaiḥ kiṅkiṇīmekhalānūpurair māṇikyakeyūrahārorumūlaguṇaiḥ //
MPur, 154, 564.0 eṣa mātrā svayaṃ me kṛtabhūṣaṇo'tra eṣa paṭaḥ pāṭalairbindubhiḥ sinduvārasya puṣpairiyaṃ mālatīmiśritā mālikā me śirasyāhitā //
MPur, 161, 5.1 tataḥ svayaṃbhūrbhagavānsvayamāgamya tatra ha /
MPur, 161, 20.1 bhagavansarvabhūtānāmādikartā svayaṃ prabhuḥ /
MPur, 162, 18.1 sabhāyāṃ bhajyamānāyāṃ hiraṇyakaśipuḥ svayam /
MPur, 174, 18.2 ukṣāṇamāsthitaḥ saṃkhye sākṣādiva śivaḥ svayam //