Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 87, 3.2 te krīḍayo dhunayo bhrājadṛṣṭayaḥ svayam mahitvam panayanta dhūtayaḥ //
ṚV, 1, 122, 9.2 svayaṃ sa yakṣmaṃ hṛdaye ni dhatta āpa yad īṃ hotrābhir ṛtāvā //
ṚV, 1, 129, 6.2 svayaṃ so asmad ā nido vadhair ajeta durmatim /
ṚV, 1, 129, 8.2 svayaṃ sā riṣayadhyai yā na upeṣe atraiḥ /
ṚV, 1, 158, 5.2 śiro yad asya traitano vitakṣat svayaṃ dāsa uro aṃsāv api gdha //
ṚV, 2, 35, 14.2 āpo naptre ghṛtam annaṃ vahantīḥ svayam atkaiḥ pari dīyanti yahvīḥ //
ṚV, 4, 18, 5.2 athod asthāt svayam atkaṃ vasāna ā rodasī apṛṇāj jāyamānaḥ //
ṚV, 4, 18, 10.2 arīᄆhaṃ vatsaṃ carathāya mātā svayaṃ gātuṃ tanva icchamānam //
ṚV, 4, 50, 8.2 tasmai viśaḥ svayam evā namante yasmin brahmā rājani pūrva eti //
ṚV, 5, 12, 5.2 adhūrṣata svayam ete vacobhir ṛjūyate vṛjināni bruvantaḥ //
ṚV, 5, 44, 8.2 yādṛśmin dhāyi tam apasyayā vidad ya u svayaṃ vahate so araṃ karat //
ṚV, 5, 46, 1.1 hayo na vidvāṁ ayuji svayaṃ dhuri tāṃ vahāmi prataraṇīm avasyuvam /
ṚV, 5, 55, 2.1 svayaṃ dadhidhve taviṣīṃ yathā vida bṛhan mahānta urviyā vi rājatha /
ṚV, 5, 87, 2.1 pra ye jātā mahinā ye ca nu svayam pra vidmanā bruvata evayāmarut /
ṚV, 6, 51, 7.2 viśvasya hi kṣayatha viśvadevāḥ svayaṃ ripus tanvaṃ rīriṣīṣṭa //
ṚV, 7, 8, 5.2 stutaś cid agne śṛṇviṣe gṛṇānaḥ svayaṃ vardhasva tanvaṃ sujāta //
ṚV, 7, 56, 11.1 svāyudhāsa iṣmiṇaḥ suniṣkā uta svayaṃ tanvaḥ śumbhamānāḥ //
ṚV, 8, 4, 12.1 svayaṃ cit sa manyate dāśurir jano yatrā somasya tṛmpasi /
ṚV, 8, 66, 15.2 aped eṣa dhvasmāyati svayaṃ ghaiṣo apāyati //
ṚV, 9, 21, 2.2 svayaṃ stotre vayaskṛtaḥ //
ṚV, 9, 47, 4.1 svayaṃ kavir vidhartari viprāya ratnam icchati /
ṚV, 10, 7, 6.1 svayaṃ yajasva divi deva devān kiṃ te pākaḥ kṛṇavad apracetāḥ /
ṚV, 10, 27, 12.2 bhadrā vadhūr bhavati yat supeśāḥ svayaṃ sā mitraṃ vanute jane cit //
ṚV, 10, 28, 11.2 sima ukṣṇo 'vasṛṣṭāṁ adanti svayam balāni tanvaḥ śṛṇānāḥ //
ṚV, 10, 50, 6.1 etā viśvā savanā tūtumā kṛṣe svayaṃ sūno sahaso yāni dadhiṣe /
ṚV, 10, 81, 5.2 śikṣā sakhibhyo haviṣi svadhāvaḥ svayaṃ yajasva tanvaṃ vṛdhānaḥ //
ṚV, 10, 81, 6.1 viśvakarman haviṣā vāvṛdhānaḥ svayaṃ yajasva pṛthivīm uta dyām /
ṚV, 10, 91, 5.2 yad oṣadhīr abhisṛṣṭo vanāni ca pari svayaṃ cinuṣe annam āsye //
ṚV, 10, 125, 5.1 aham eva svayam idaṃ vadāmi juṣṭaṃ devebhir uta mānuṣebhiḥ /