Occurrences

Manusmṛti

Manusmṛti
ManuS, 1, 7.2 sarvabhūtamayo 'cintyaḥ sa eva svayam udbabhau //
ManuS, 1, 9.2 tasmiñ jajñe svayaṃ brahmā sarvalokapitāmahaḥ //
ManuS, 1, 12.2 svayam evātmano dhyānāt tad aṇḍam akarod dvidhā //
ManuS, 1, 28.2 sa tad eva svayaṃ bheje sṛjyamānaḥ punaḥ punaḥ //
ManuS, 1, 29.2 yad yasya so 'dadhāt sarge tat tasya svayam āviśat //
ManuS, 1, 30.1 yathartuliṅgāny ṛtavaḥ svayam evartuparyaye /
ManuS, 1, 33.1 tapas taptvāsṛjad yaṃ tu sa svayaṃ puruṣo virāṭ /
ManuS, 1, 58.1 idaṃ śāstraṃ tu kṛtvāsau mām eva svayam āditaḥ /
ManuS, 3, 27.1 ācchādya cārcayitvā ca śrutaśīlavate svayam /
ManuS, 3, 106.1 na vai svayaṃ tad aśnīyād atithiṃ yan na bhojayet /
ManuS, 3, 222.2 kāmaṃ vā samanujñātaḥ svayam eva samācaret //
ManuS, 3, 224.1 pāṇibhyāṃ tūpasaṃgṛhya svayam annasya vardhitam /
ManuS, 4, 74.1 nākṣair dīvyet kadācit tu svayaṃ nopānahau haret /
ManuS, 4, 251.2 sarvataḥ pratigṛhṇīyān na tu tṛpyet svayaṃ tataḥ //
ManuS, 5, 32.1 krītvā svayaṃ vāpy utpādya paropakṛtam eva vā /
ManuS, 5, 39.1 yajñārthaṃ paśavaḥ sṛṣṭāḥ svayam eva svayaṃbhuvā /
ManuS, 6, 11.1 vāsantaśāradair medhyair munyannaiḥ svayam āhṛtaiḥ /
ManuS, 6, 12.2 śeṣam ātmani yuñjīta lavaṇaṃ ca svayaṃ kṛtam //
ManuS, 6, 21.2 kālapakvaiḥ svayaṃ śīrṇair vaikhānasamate sthitaḥ //
ManuS, 7, 116.1 grāmadoṣān samutpannān grāmikaḥ śanakaiḥ svayam /
ManuS, 7, 117.2 śaṃsed grāmaśateśas tu sahasrapataye svayam //
ManuS, 7, 122.1 sa tān anuparikrāmet sarvān eva sadā svayam /
ManuS, 7, 188.2 padmena caiva vyūhena niviśeta sadā svayam //
ManuS, 8, 9.1 yadā svayaṃ na kuryāt tu nṛpatiḥ kāryadarśanam /
ManuS, 8, 43.1 notpādayet svayaṃ kāryaṃ rājā nāpy asya puruṣaḥ /
ManuS, 8, 50.1 yaḥ svayaṃ sādhayed artham uttamarṇo 'dhamarṇikāt /
ManuS, 8, 173.1 tasmād yama iva svāmī svayaṃ hitvā priyāpriye /
ManuS, 8, 186.1 svayam eva tu yau dadyān mṛtasya pratyanantare /
ManuS, 8, 224.2 tasya kuryān nṛpo daṇḍaṃ svayaṃ ṣaṇṇavatiṃ paṇān //
ManuS, 8, 265.1 sīmāyām aviṣahyāyāṃ svayaṃ rājaiva dharmavit /
ManuS, 9, 90.1 adīyamānā bhartāram adhigacched yadi svayam /
ManuS, 9, 127.2 vivṛddhyarthaṃ svavaṃśasya svayaṃ dakṣaḥ prajāpatiḥ //
ManuS, 9, 137.2 tasmāt putra iti proktaḥ svayam eva svayaṃbhuvā //
ManuS, 9, 164.1 svakṣetre saṃskṛtāyāṃ tu svayam utpādayeddhi yam /
ManuS, 9, 204.2 svayam īhitalabdhaṃ tan nākāmo dātum arhati //
ManuS, 9, 205.2 na tat putrair bhajet sārdham akāmaḥ svayam arjitam //
ManuS, 9, 230.2 tat svayaṃ nṛpatiḥ kuryāt tān sahasraṃ ca daṇḍayet //
ManuS, 10, 2.2 prabrūyād itarebhyaś ca svayaṃ caiva tathā bhavet //
ManuS, 10, 90.1 kāmam utpādya kṛṣyāṃ tu svayam eva kṛṣīvalaḥ /
ManuS, 11, 100.1 gṛhītvā musalaṃ rājā sakṛddhanyāt tu taṃ svayam //
ManuS, 11, 105.1 svayaṃ vā śiśnavṛṣaṇāv utkṛtyādhāya cāñjalau /
ManuS, 11, 145.1 kṛṣṭajānām oṣadhīnāṃ jātānāṃ ca svayaṃ vane /
ManuS, 11, 223.1 mahāvyāhṛtibhir homaḥ kartavyaḥ svayam anvaham /
ManuS, 11, 229.1 yathā yathā naro 'dharmaṃ svayaṃ kṛtvānubhāṣate /