Occurrences

Aitareyabrāhmaṇa
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgvidhāna
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Vaiśeṣikasūtra
Abhidharmakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Ratnaṭīkā
Suśrutasaṃhitā
Sūryasiddhānta
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kālikāpurāṇa
Narmamālā
Parāśarasmṛtiṭīkā
Rasārṇava
Rājamārtaṇḍa
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Janmamaraṇavicāra
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 1, 5.0 ete vai yajñasyāntye tanvau yad agniś ca viṣṇuś ca tad yad āgnāvaiṣṇavam puroᄆāśaṃ nirvapanty antata eva tad devān ṛdhnuvanti //
AB, 6, 15, 12.0 airayethām airayethām ity achāvāka ukthye 'bhyasyati sa hi tatrāntyo bhavati //
AB, 6, 15, 13.0 agniṣṭome hotātirātre ca sa hi tatrāntyo bhavati //
AB, 6, 16, 2.0 vikṛtir vai nārāśaṃsaṃ kim iva ca vai kim ivaca reto vikriyate tat tadā vikṛtam prajātam bhavaty athaitan mṛdv iva chandaḥ śithiraṃ yan nārāśaṃsam athaiṣo 'ntyo yad achāvākas tad dṛᄆhatāyai dṛᄆhe pratiṣṭhāsyāma iti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 1, 22.0 auśanakāve antye //
DrāhŚS, 8, 2, 21.0 svārāṇi cārbhavāntyāni //
DrāhŚS, 9, 3, 12.0 dīrghatamaso 'rko 'ntyaḥ sāmarājaṃ vā //
DrāhŚS, 9, 3, 13.0 pṛṣṭhasyottarayor dīrghatamaso 'rko māṇḍavaṃ caiḍaṃ sāmarāje 'ntye //
Gautamadharmasūtra
GautDhS, 1, 4, 23.1 antyaḥ pāpiṣṭhaḥ //
GautDhS, 1, 5, 37.1 antyaṃ śūdrasya //
GautDhS, 2, 5, 41.1 ante tvantyānām //
GautDhS, 2, 7, 39.1 antyām eke //
Gobhilagṛhyasūtra
GobhGS, 1, 1, 7.0 brahmacārī vedam adhītyāntyāṃ samidham abhyādhāsyan //
GobhGS, 1, 1, 20.0 sa yad evāntyāṃ samidham abhyādadhāti jāyāyā vā pāṇiṃ jighṛkṣan juhoti tam abhisaṃyacchet //
Gopathabrāhmaṇa
GB, 2, 6, 16, 25.0 tad yad etaṃ tṛcam aindrābārhaspatyam antyaṃ tṛcam aindrājāgataṃ śaṃsati savanadhāraṇam idaṃ gulmaha iti vadantaḥ //
GB, 2, 6, 16, 28.0 tad yad etaṃ tṛcam aindrābārhaspatyam antyaṃ tṛcam aindrājāgataṃ śaṃsati sva evainaṃ tad āyatane prīṇāti svayor devatayoḥ //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 41.0 bhavadantyayā vaiśyo dehi bhikṣāṃ bhavatīti //
Jaiminīyabrāhmaṇa
JB, 1, 201, 3.0 antyena stotreṇa samastomo bhavati //
JB, 1, 201, 6.0 antyena stotreṇa samastomo bhavaty anākṣittāyai //
JB, 1, 201, 8.0 antyena stotreṇa samastomo bhavaty ajāmitāyai //
JB, 1, 224, 14.0 antyābhyāṃ vāva tau tat sāmabhyām antyaṃ svargaṃ lokam āśnuvātām //
JB, 1, 224, 14.0 antyābhyāṃ vāva tau tat sāmabhyām antyaṃ svargaṃ lokam āśnuvātām //
JB, 1, 224, 15.0 antyābhyām evaitat sāmabhyām antyaṃ svargaṃ lokam aśnute ya evaṃ veda //
JB, 1, 224, 15.0 antyābhyām evaitat sāmabhyām antyaṃ svargaṃ lokam aśnute ya evaṃ veda //
JB, 1, 241, 18.0 antye tu sa loky asad yas teṣām eko 'sad ye 'sya lokasya trātāraḥ //
JB, 1, 301, 13.0 yad ṛksame saha kuryāt patnī vāsya pramāyukā syād antyo vā mṛtyur yajamānaṃ hanyāt //
JB, 1, 301, 14.0 eṣa ha vā antyo mṛtyur yad ahaṃnaṃṣṭraḥ //
JB, 1, 309, 10.0 svāram antyaṃ bhavati //
JB, 1, 309, 12.0 prāṇo 'ntyam //
JB, 1, 309, 43.0 svāram antyaṃ bhavati //
JB, 1, 309, 45.0 prāṇo 'ntyam //
JB, 1, 310, 20.0 na vā ṛkto na sāmato 'ntyam ekarcāya tatsthānaṃ nārbhavasya gāyatrī nāgniṣṭomasāma //
Khādiragṛhyasūtra
KhādGS, 1, 5, 2.0 yasminvāntyāṃ samidhamādadhyāt //
Kātyāyanaśrautasūtra
KātyŚS, 5, 2, 13.0 parvasaṃsthāsu vapanaṃ vā prāgantyāt //
KātyŚS, 15, 7, 9.0 ādinaivāntyam //
KātyŚS, 15, 8, 3.0 śālāyāmantyam //
KātyŚS, 15, 9, 3.0 pratidiśam āsādanam āgneyaṃ purastāt pradakṣiṇam itarāṇi madhye 'ntyam //
KātyŚS, 20, 8, 7.0 antyāṃ dyāvāpṛthivīyām //
Kāṭhakasaṃhitā
KS, 10, 8, 19.0 eṣendrasyāntyā tanūr yārkavatī //
KS, 10, 9, 22.0 ete indrasyāntye tanvau ye arkavatī //
KS, 10, 9, 23.0 ye evendrasyāntye tanvau tābhyām eva yajñam ālabhate //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 3, 31.0 svar mūrdhā vaiyaśano vyaśyann āntyo 'ntyo bhauvanaḥ //
Pāraskaragṛhyasūtra
PārGS, 2, 5, 4.0 bhavadantyāṃ vaiśyaḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 10.1 yo 'vareṣāṃ prathamas taṃ manuṣyāḥ yo dvitīyas taṃ gandharvāpsaraso yas tṛtīyas taṃ paśavo yaś caturthas taṃ pitaro ye cāṇḍeṣu śerate yaḥ pañcamas tam asurarakṣāṃsi yo 'ntyas tam oṣadhayo vanaspatayo yac cānyaj jagat /
SVidhB, 1, 4, 18.1 idaṃ viṣṇuḥ prakṣasya vṛṣṇaḥ pra kāvyam uśaneva bruvāṇa iti vārāham antyaṃ puruṣavrate caiṣā vaiṣṇavī nāma saṃhitaitāṃ prayuñjan viṣṇuṃ prīṇāti //
SVidhB, 1, 5, 9.1 upādhyāyaṃ mātaraṃ pitaram ity eteṣu trirātram upavasen netarasyaivāntyam //
SVidhB, 3, 4, 7.1 yaṣṭiṃ vāntyena caturaṅgulaśo nimāyopavāsayet /
SVidhB, 3, 7, 3.1 atha yaḥ kāmayeta piśācān guṇībhūtān paśyeyam iti saṃvatsaram caturthe kāle bhuñjānaḥ kapālena bhaikṣaṃ caran prāṇāḥ śiśur ityantyaṃ sadā sahasrakṛtvaḥ āvartayan paśyati //
Taittirīyasaṃhitā
TS, 2, 2, 7, 5.6 ete vai mahāyajñasyāntye tanū yad arkāśvamedhau /
Vaitānasūtra
VaitS, 4, 2, 6.2 antyaṃ pacchaḥ paryāsaḥ //
VaitS, 6, 2, 14.3 tṛtīyeṣu dvitīyāntyasvarayos tadādyoś ca nyūṅkhaninardān kṛtvā dvayaṃ saṃtanoti //
VaitS, 6, 2, 35.2 aindrābārhaspatyaṃ tṛcam antyam aindrājāgataṃ ca śastvety apare //
VaitS, 8, 4, 7.1 dvādaśāhasya chandomaprathamāntyayos tvaṃ na indrā bhara ya eka id vidayata iti //
Vasiṣṭhadharmasūtra
VasDhS, 11, 70.1 bhavadantyāṃ vaiśyaḥ //
VasDhS, 13, 46.1 pratyabhivādam āmantrite svaro 'ntyaḥ plavate sandhyakṣaram apragṛhyam āyāvabhāvaṃ cāpadyate yathā bho bhāv iti //
VasDhS, 16, 30.1 strīṇāṃ sākṣiṇaḥ striyaḥ kuryād dvijānāṃ sadṛśā dvijāḥ śūdrāṇāṃ santaḥ śūdrāś cāntyānām antyayonayaḥ //
VasDhS, 16, 30.1 strīṇāṃ sākṣiṇaḥ striyaḥ kuryād dvijānāṃ sadṛśā dvijāḥ śūdrāṇāṃ santaḥ śūdrāś cāntyānām antyayonayaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 9, 20.10 antyāya bhauvanāya svāhā /
Vārāhagṛhyasūtra
VārGS, 5, 28.4 iti pratigṛhṇāmīti pratigṛhya bhaikṣyacaryaṃ caret bhavati bhikṣāṃ dehīti brāhmaṇaḥ bhavati madhyāṃ kṣatriyaḥ bhavaty antyāṃ vaiśyaḥ /
Vārāhaśrautasūtra
VārŚS, 2, 2, 4, 5.2 dhenuś cānaḍvāṃś cety uktvāyuryajñena kalpata itiprabhṛtinā svar mūrdhā svāhā vaiyaśanaḥ svāhā vyaśanāntyaḥ svāhāntyo bhauvanaḥ svāhā bhuvanasya pataye 'dhipataye svāheti svar devā agāmāmṛtā abhūma prajāpateḥ prajā abhūma svāhety antena dhārā //
VārŚS, 2, 2, 4, 5.2 dhenuś cānaḍvāṃś cety uktvāyuryajñena kalpata itiprabhṛtinā svar mūrdhā svāhā vaiyaśanaḥ svāhā vyaśanāntyaḥ svāhāntyo bhauvanaḥ svāhā bhuvanasya pataye 'dhipataye svāheti svar devā agāmāmṛtā abhūma prajāpateḥ prajā abhūma svāhety antena dhārā //
Āpastambadharmasūtra
ĀpDhS, 1, 3, 30.0 bhavadantyayā vaiśyaḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 2, 11.1 prakṛtyāntya ūrdhvam paśviḍāyāḥ //
ĀśvŚS, 7, 1, 4.0 prātaranuvākādyudavasānīyāntāny antyāni //
ĀśvŚS, 7, 1, 6.0 drapsaprāśanasakhyavisarjane tv antya eva //
ĀśvŚS, 7, 2, 9.0 antye ca //
ĀśvŚS, 7, 5, 14.1 nārambhaṇīyā na paryāsā antyā aikāhikās tṛcāḥ paryāsasthāneṣu //
ĀśvŚS, 9, 10, 14.1 antyānām aikāhikānām uttamān //
Śatapathabrāhmaṇa
ŚBM, 5, 2, 1, 2.2 āpaye svāhā svāpaye svāhāpijāya svāhā kratave svāhā vasave svāhāharpataye svāhāhne mugdhāya svāhā mugdhāya vainaṃśināya svāhā vinaṃśina āntyāyanāya svāhāntyāya bhauvanāya svāhā bhuvanasya pataye svāhādhipataye svāhetyetā dvādaśāptīrjuhoti dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsyāptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 10, 1, 4, 9.4 tad yad antatas tasmād idam antyam ātmano rūpam /
ŚBM, 10, 1, 4, 9.7 tad yad antatas tasmād idam antyam ātmano rūpam /
ŚBM, 13, 5, 4, 25.0 udayanīyāyāṃ saṃsthitāyām ekaviṃśatim vaśā anūbandhyā ālabhate maitrāvaruṇīrvaiśvadevīrbārhaspatyā etāsāṃ devatānāmāptyai tadyadbārhaspatyāntyā bhavanti brahma vai bṛhaspatis tad u brahmaṇyevāntataḥ pratitiṣṭhati //
ŚBM, 13, 6, 2, 16.0 udayanīyāyāṃ saṃsthitāyām ekādaśa vaśā anūbandhyā ālabhate maitrāvaruṇīr vaiśvadevīr bārhaspatyā etāsāṃ devatānām āptyai tad yad bārhaspatyā antyā bhavanti brahma vai bṛhaspatis tad u brahmaṇy evāntataḥ pratitiṣṭhati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 1, 2.1 abhisamāvartsyamāno yatrāntyāṃ samidham abhyādadhyāt tam agnim indhīta //
ŚāṅkhGS, 1, 20, 3.0 somāṃśuṃ peṣayitvā kuśakaṇṭakaṃ vā nyagrodhasya vā skandhasyāntyāṃ śuṅgāṃ yūpasya vāgniṣṭhām //
ŚāṅkhGS, 4, 5, 17.2 aṣṭakāsu tv ahorātram ṛtvantyāsu ca rātriṣu //
Ṛgvidhāna
ṚgVidh, 1, 5, 4.1 sarasvatyai tathā viṣṇor antyā sauviṣṭakṛty api /
ṚgVidh, 1, 7, 3.2 tryahaṃ copavased antyam atikṛcchraṃ caran dvijaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 47.0 midaco 'ntyātparaḥ //
Aṣṭādhyāyī, 1, 1, 64.0 aco 'ntyādi ṭi //
Aṣṭādhyāyī, 1, 1, 65.0 alo 'ntyātpūrva upadhā //
Aṣṭādhyāyī, 1, 1, 71.0 ādir antyena sahetā //
Aṣṭādhyāyī, 6, 1, 99.0 na āmreḍitasya antyasya tu vā //
Aṣṭādhyāyī, 6, 2, 83.0 antyāt pūrvaṃ bahvacaḥ //
Aṣṭādhyāyī, 6, 2, 174.0 hrasvānte 'ntyāt pūrvam //
Aṣṭādhyāyī, 7, 2, 79.0 liṅaḥ salopo 'nantyasya //
Aṣṭādhyāyī, 7, 2, 106.0 tadoḥ saḥ sāvanantyayoḥ //
Aṣṭādhyāyī, 8, 2, 86.0 guror anṛto 'nantyasya apy ekaikasya prācām //
Aṣṭādhyāyī, 8, 2, 105.0 anantyasya api praśnākhyānayoḥ //
Buddhacarita
BCar, 1, 15.1 bodhāya jāto 'smi jagaddhitārthamantyā bhavotpattiriyaṃ mameti /
Carakasaṃhitā
Ca, Sū., 26, 54.1 madhyo'mlaḥ kaṭukaś cāntyaḥ snigdhānāṃ madhuraḥ paraḥ /
Ca, Sū., 26, 54.2 madhyo'mlo lavaṇaścāntyo rasaḥ snehānnirucyate //
Ca, Indr., 12, 44.2 tantrayantreṣu bhinneṣu tamo 'ntyaṃ pravivikṣatām //
Mahābhārata
MBh, 1, 79, 12.2 piśitāśiṣu cāntyeṣu mūḍha rājā bhaviṣyasi //
MBh, 1, 82, 5.3 madhye pṛthivyāstvaṃ rājā bhrātaro 'ntyādhipāstava /
MBh, 1, 169, 10.2 ṛṣir brahmavidāṃ śreṣṭho maitrāvaruṇir antyadhīḥ /
MBh, 2, 46, 22.2 antyāḥ sarve paryudastā yudhiṣṭhiraniveśane //
MBh, 3, 188, 19.1 antyā madhyā bhaviṣyanti madhyāś cāntāvasāyinaḥ /
MBh, 5, 34, 39.2 antyeṣvapi hi jātānāṃ vṛttam eva viśiṣyate //
MBh, 5, 34, 50.1 avṛttir bhayam antyānāṃ madhyānāṃ maraṇād bhayam /
MBh, 5, 34, 70.2 vāk caiva guptā dānaṃ ca naitānyantyeṣu bhārata //
MBh, 5, 47, 9.2 āśiṣyate duḥkhatarām anarthām antyāṃ śayyāṃ dhārtarāṣṭraḥ parāsuḥ //
MBh, 12, 72, 22.2 antyāyām apyavasthāyāṃ kimu sphītasya bhārata //
MBh, 12, 128, 34.2 avṛttyāntyamanuṣyo 'pi yo vai veda śiber vacaḥ //
MBh, 12, 136, 64.2 tām avasthām avekṣyāntyāṃ sāmnaiva pratyapūjayat //
MBh, 12, 168, 25.1 antyeṣu remire dhīrā na te madhyeṣu remire /
MBh, 12, 168, 25.2 antyaprāptiṃ sukhām āhur duḥkham antaram antayoḥ //
MBh, 12, 192, 6.1 so 'ntyaṃ brāhmaṃ tapastepe saṃhitāṃ saṃyato japan /
Manusmṛti
ManuS, 2, 238.2 antyād api paraṃ dharmaṃ strīratnaṃ duṣkulād api //
ManuS, 3, 9.1 na ṛkṣavṛkṣanadīnāmnīṃ nāntyaparvatanāmikām /
ManuS, 4, 79.2 na mūrkhair nāvaliptaiś ca nāntyair nāntyāvasāyibhiḥ //
ManuS, 8, 66.2 na vṛddho na śiśur naiko nāntyo na vikalendriyaḥ //
ManuS, 8, 68.2 śūdrāś ca santaḥ śūdrāṇām antyānām antyayonayaḥ //
ManuS, 11, 176.1 caṇḍālāntyastriyo gatvā bhuktvā ca pratigṛhya ca /
ManuS, 11, 214.2 tryahaṃ copavased antyam atikṛcchraṃ caran dvijaḥ //
ManuS, 12, 9.2 vācikaiḥ pakṣimṛgatāṃ mānasair antyajātitām //
ManuS, 12, 59.2 parasparādinaḥ stenāḥ pretyāntyastrīniṣeviṇaḥ //
Vaiśeṣikasūtra
VaiśSū, 1, 2, 6.1 anyatrāntyebhyo viśeṣebhyaḥ //
Abhidharmakośa
AbhidhKo, 1, 32.2 antyāstrayastriprakārāḥ śeṣā ubhayavarjitāḥ //
AbhidhKo, 1, 40.1 daśa bhāvanayā heyāḥ pañca ca antyāstrayastridhā /
AbhidhKo, 2, 10.1 vipāko jīvitaṃ dvedhā dvādaśa antyāṣṭakādṛte /
AbhidhKo, 2, 16.2 navāptirantyaphalayoḥ saptāṣṭanavabhirdvayoḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 55.2 śīte varṣāsu cādyāṃs trīn vasante 'ntyān rasān bhajet //
AHS, Sū., 3, 58.1 ṛtvor antyādisaptāhāv ṛtusaṃdhir iti smṛtaḥ /
AHS, Sū., 6, 55.1 ādyāntyā jāṅgalānūpā madhyau sādhāraṇau smṛtau /
AHS, Sū., 12, 60.1 dvidhā svaparatantratvād vyādhayo 'ntyāḥ punar dvidhā /
AHS, Sū., 22, 2.1 antyo vraṇaghnaḥ snigdho 'tra svādvamlapaṭusādhitaiḥ /
AHS, Sū., 24, 20.1 lekhanasnehanāntyeṣu koṣṇau pūrvau himo 'paraḥ /
AHS, Nidānasthāna, 4, 29.2 ādye dve varjayed antye sarvaliṅgāṃ ca veginīm //
AHS, Nidānasthāna, 5, 27.2 kṛcchralakṣyākṣaraścātra sarvairantyaṃ ca varjayet //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 108.2 ekataḥ pūrvajas teṣāṃ madhyamāntyau dvitatritau //
Daśakumāracarita
DKCar, 2, 5, 109.1 duhitaramasmai samarpya vārddhakocitam antyam āśramaṃ saṃkrameyam yadi devaḥ sādhu manyate iti //
Kirātārjunīya
Kir, 11, 53.1 soḍhavān no daśām antyāṃ jyāyān eva guṇapriyaḥ /
Kumārasaṃbhava
KumSaṃ, 4, 22.1 kriyatāṃ katham antyamaṇḍanaṃ paralokāntaritasya te mayā /
Kātyāyanasmṛti
KātySmṛ, 1, 351.2 śūdrāś ca santaḥ śūdrāṇām antyānām antyayonayaḥ //
KātySmṛ, 1, 351.2 śūdrāś ca santaḥ śūdrāṇām antyānām antyayonayaḥ //
Kāvyālaṃkāra
KāvyAl, 4, 6.1 dhīr antyaśabdaviṣayā vṛttavarṇāhitasmṛtiḥ /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 47, 1.3 acāṃ saṃniviṣṭānām antyād acaḥ paro mid bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 47, 1.9 masjer antyāt pūrvaṃ numam icchanty anuṣaṅgasaṃyogādilopārtham /
Kūrmapurāṇa
KūPur, 1, 1, 103.2 samprāpya bhāvanāmantyāṃ brāhmīmakṣarapūrvikām //
KūPur, 2, 14, 20.2 ekāntamaśucistrībhiḥ śūdrāntyairabhibhāṣaṇam //
KūPur, 2, 14, 73.2 aṣṭakāsu tvahorātraṃ ṛtvantyāsu ca rātriṣu //
KūPur, 2, 16, 27.2 na mūrkhairnāvaliptaiśca nāntyairnāntyāvasāyibhiḥ //
KūPur, 2, 33, 70.1 cāṇḍālāntyaśavaṃ spṛṣṭvā kṛcchraṃ kuryād viśuddhaye /
Liṅgapurāṇa
LiPur, 2, 21, 69.1 uttamādyaṃ tathāntyena yonibījena suvrata /
Matsyapurāṇa
MPur, 18, 19.2 ye samānā iti dvābhyāmantyaṃ tu vibhajettridhā //
Nāradasmṛti
NāSmṛ, 2, 12, 52.2 utpannasāhasānyasmai sāntyā vai svairiṇī smṛtā //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 29.0 prathamā brāhmī madhyamā vaiṣṇavī antyā raudrī //
Suśrutasaṃhitā
Su, Sū., 38, 76.1 antyaḥ prayuktaḥ kṣīreṇa śīghram eva vināśayet //
Su, Sū., 38, 77.1 eṣāṃ vātaharāvādyāvantyaḥ pittavināśanaḥ /
Su, Nid., 8, 6.1 tatra dvāvantyāvasādhyau mūḍhagarbhau śeṣān api viparītendriyārthākṣepakayonibhraṃśasaṃvaraṇamakkallaśvāsakāsabhramanipīḍitān pariharet //
Su, Cik., 15, 9.3 tatra sakthibhyāmāgatamanulomamevāñchet ekasakthnā pratipannasyetarasakthi prasāryāpaharet sphigdeśenāgatasya sphigdeśaṃ prapīḍyordhvam utkṣipya sakthinī prasāryāpaharet tiryagāgatasya parighasyeva tiraścīnasya paścādardham ūrdhvam utkṣipya pūrvārdhamapatyapathaṃ pratyārjavam ānīyāpaharet pārśvāpavṛttaśirasamaṃsaṃ prapīḍyordhvam utkṣipya śiro 'patyapathamānīyāpaharet bāhudvayapratipannasyordhvam utpīḍyāṃsau śiro 'nulomamānīyāpaharet dvāvantyāvasādhyau mūḍhagarbhau evamaśakye śastramavacārayet //
Su, Utt., 1, 15.2 anupūrvaṃ tu te madhyāścatvāro 'ntyā yathottaram //
Su, Utt., 12, 30.1 antyāddviguṇitairebhirañjanaṃ śukranāśanam /
Su, Utt., 50, 15.2 kṣīṇo 'nnadviṭ kāsate yaśca hikkī tau dvāvantyau varjayeddhikkamānau //
Sūryasiddhānta
SūrSiddh, 2, 50.2 taccheṣaṃ vivareṇātha hanyāt trijyāntyakarṇayoḥ //
SūrSiddh, 2, 57.2 vikṣepaghny antyakarṇāptā vikṣepas trijyayā vidhoḥ //
Vaikhānasadharmasūtra
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 8, 1, 5, 1.0 sāmānye sattādau viśeṣeṣu cāntyeṣu taddarśināṃ dravyasannikarṣādeva jñānamutpadyate na sāmānyaviśeṣebhyaḥ teṣu tadabhāvāt /
Viṣṇupurāṇa
ViPur, 4, 13, 88.1 yady antyāyām apyavasthāyāṃ na kasmaicid bhavān kathayiṣyati tad aham etaṃ grahīṣyāmīti //
ViPur, 4, 24, 1.2 yo 'yaṃ ripuñjayo nāma bārhadratho 'ntyaḥ tasyāmātyo muniko nāma bhaviṣyati //
ViPur, 6, 1, 6.2 ādyaṃ kṛtayugaṃ muktvā maitreyāntyaṃ tathā kalim //
Viṣṇusmṛti
ViSmṛ, 5, 43.1 antyāgamane vadhyaḥ //
ViSmṛ, 23, 41.1 rathyākardamatoyāni spṛṣṭāny antyaśvavāyasaiḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 148.2 amedhyaśavaśūdrāntyaśmaśānapatitāntike //
YāSmṛ, 1, 197.1 rathyākardamatoyāni spṛṣṭāny antyaśvavāyasaiḥ /
YāSmṛ, 2, 294.1 antyābhigamane tv aṅkyaḥ kubandhena pravāsayet /
YāSmṛ, 2, 294.2 śūdras tathāntya eva syād antyasyāryāgame vadhaḥ //
YāSmṛ, 2, 294.2 śūdras tathāntya eva syād antyasyāryāgame vadhaḥ //
YāSmṛ, 3, 131.1 antyapakṣisthāvaratāṃ manovākkāyakarmajaiḥ /
Śatakatraya
ŚTr, 3, 108.1 mātar medini tāta māruti sakhe tejaḥ subandho jala bhrātar vyoma nibaddha eṣa bhavatām antyaḥ praṇāmāñjaliḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 6, 1.2 yauvanadurlalitair iva vicakṣaṇo 'ntyeṣu divaseṣu //
Bhāgavatapurāṇa
BhāgPur, 1, 18, 22.2 vrajanti tat pāramahaṃsyam antyaṃ yasminn ahiṃsopaśamaḥ svadharmaḥ //
Bhāratamañjarī
BhāMañj, 12, 85.2 yuyutsuśca girā tasya teṣāmantyavidhau yayuḥ //
BhāMañj, 13, 1154.2 antyo 'ntakṛcca bhūtānāṃ ghoro vāyuḥ parāvahaḥ //
Garuḍapurāṇa
GarPur, 1, 4, 31.2 padbhyāṃ caivāntyamātaṅgānmahiṣoṣṭrāvikāṃstathā //
GarPur, 1, 11, 35.1 suramādyaṃ dvitīyaṃ ca upāntyaṃ cāntyameva ca /
GarPur, 1, 49, 18.2 tṛtīyo 'ntyāśramī prokto yogamūrtiṃ samāsthitaḥ //
GarPur, 1, 95, 11.2 rājñastathāsuro vaiśye śūdre cāntyastu garhitaḥ //
GarPur, 1, 96, 51.2 amedhyaśavaśūdrāntyaśmaśānapatitāntike //
Kālikāpurāṇa
KālPur, 55, 103.3 antyasṛṣṭaṃ padā spṛṣṭaṃ yatnena parivarjayet //
Narmamālā
KṣNarm, 1, 132.2 antyāṅgulyā sanirghoṣaṃ lālayotpuṃsitākṣaraḥ //
KṣNarm, 3, 57.2 veśyāyāḥ kṣīṇavitteṣu saṃkoco nāntyajātiṣu //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 32.0 tatrāntyau pakṣau heyau itarāvapi krameṇa mukhyānukalpau draṣṭavyau //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 14.2 viśrāmayenmadhyame bhāge bhāge cāntye yathāsukham //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 319.2 āmam evādadītāntyād avṛttāvaikarātrikam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 476.1 narkṣavṛkṣanadīnāmnīṃ nāntyaparvatanāmikām /
Rasārṇava
RArṇ, 4, 30.2 ādyā śreṣṭhā kaniṣṭhāntyā madhyamā madhyamā matā //
Rājamārtaṇḍa
RājMār zu YS, 3, 51.1, 6.0 tatra caturthasya samādheḥ prāptasaptavidhaprāntabhūmiprajñasya antyāṃ madhumatīsaṃjñāṃ bhūmiṃ sākṣātkurvataḥ sthānino devā upanimantrayitāro bhavanti divyastrīrasāyanādikam upaḍhaukayanti //
Tantrasāra
TantraS, 6, 13.0 tatra dinaṃ kṛṣṇapakṣaḥ rātriḥ śuklaḥ tatra pūrvaṃ tuṭyardham antyaṃ ca tuṭyardhaṃ viśrāntiḥ akālakalitāḥ madhyās tu pañcadaśa tuṭaya eva tithayaḥ tatra prakāśo viśrāntiś ca iti ete eva dinaniśe //
TantraS, 9, 35.0 atha ekasmin pramātari prāṇapratiṣṭhitatayā bhedanirūpaṇam iha nīlaṃ gṛhṇataḥ prāṇaḥ tuṭiṣoḍaśakātmā vedyāveśaparyantam udeti tatra ādyā tuṭir avibhāgaikarūpā dvitīyā grāhakollāsarūpā antyā tu grāhyābhinnā tanmayī upāntyā tu sphuṭībhūtagrāhakarūpā madhye tu yat tuṭidvādaśakaṃ tanmadhyāt ādyaṃ ṣaṭkaṃ nirvikalpasvabhāvaṃ vikalpācchādakaṃ ṣaṭtvaṃ ca asya svarūpeṇa ekā tuṭiḥ ācchādanīye ca vikalpe pañcarūpatvam unmimiṣā unmiṣattā sā ca iyaṃ sphuṭakriyārūpatvāt tuṭidvayātmikā spandanasya ekakṣaṇarūpatvābhāvāt unmiṣitatā svakāryakartṛtvaṃ ca ity evam ācchādanīyavikalpapāñcavidhyāt svarūpāc ca ṣaṭ kṣaṇā nirvikalpakāḥ tato 'pi nirvikalpasya dhvaṃsamānatā dhvaṃso vikalpasya unmimiṣā unmiṣattā tuṭidvayātmikā unmiṣitatā ca iti ṣaṭ tuṭayaḥ //
TantraS, 19, 1.0 atha adharaśāsanasthānāṃ gurvantānām api maraṇasamanantaraṃ mṛtoddhāroditaśaktipātayogād eva antyasaṃskārākhyāṃ dīkṣāṃ kuryāt ūrdhvaśāsanasthānām api luptasamayānām akṛtaprāyaścittānām iti parameśvarājñā //
TantraS, Viṃśam āhnikam, 2.0 tatra nityaṃ naimittikaṃ kāmyam iti trividhaṃ śeṣavartanam antyaṃ ca sādhakasyaiva tat na iha niścetavyam //
TantraS, Viṃśam āhnikam, 34.0 tatra guruḥ tadvargyaḥ sasaṃtānaḥ tattvavit kanyā antyā veśyā aruṇā tattvavedinī vā iti cakrayāge mukhyapūjyāḥ viśeṣāt sāmastyena //
Tantrāloka
TĀ, 1, 317.2 caturviṃśe 'ntyayāgākhye vaktavyaṃ paricarcyate //
TĀ, 3, 130.1 matāntyakṣaṇavandhyāpi na pākatvaṃ prapadyate /
TĀ, 4, 96.2 svapūrvapūrvopāyatvād antyatarkopayogataḥ //
TĀ, 6, 112.1 antyāyāṃ pūrṇamastuṭyāṃ pūrvavatpakṣasandhitā /
TĀ, 7, 66.2 citspandaprāṇavṛttīnāmantyā yā sthūlatā suṣiḥ //
TĀ, 8, 369.2 sakalākalaśūnyaiḥ saha kalāḍhyakham alaṃkṛte kṣapaṇamantyam //
TĀ, 11, 68.1 saṃketā yānti cette 'pi yāntyasaṃketavṛttitām /
TĀ, 19, 6.2 antyāngurustadā kuryāt sadya utkrāntidīkṣaṇam //
Ānandakanda
ĀK, 1, 2, 71.1 raṃ bījaṃ laṃ bhavet kīlam antyārṇaḥ śaktirīritaḥ /
ĀK, 1, 19, 180.1 ekasyāntyaṃ ca saptāhamanyasya dinasaptakam /
ĀK, 1, 21, 31.1 āgneyādidaleṣvantyamakṣaraṃ kramaśo likhet /
ĀK, 1, 21, 68.1 antyākṣare cāntyadale mātṛkāmanulomataḥ /
ĀK, 1, 21, 68.1 antyākṣare cāntyadale mātṛkāmanulomataḥ /
ĀK, 1, 26, 187.1 ādyā śreṣṭhā kaniṣṭhāntyā madhyame madhyame mate /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 8.5, 5.0 tantraṃ śarīraṃ yad uktaṃ tantrayantreṣu bhinneṣu tamo'ntyaṃ pravivikṣatām iti tadeva yantraṃ yadi vā tantrasya yantraṃ saṃdhayaḥ //
ĀVDīp zu Ca, Sū., 26, 57.1, 3.0 kaṭukaścāntya iti avara ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 57.1, 4.0 evaṃ lavaṇaścāntya iti avara ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 66.2, 3.0 karmaniṣṭhayeti karmaṇo niṣṭhā niṣpattiḥ karmaniṣṭhā kriyāparisamāptiḥ rasopayoge sati yo 'ntyāhārapariṇāmakṛtaḥ karmaviśeṣaḥ kaphaśukrābhivṛddhyādilakṣaṇaḥ tena vipāko niścīyate //
Janmamaraṇavicāra
JanMVic, 1, 108.3 vitathābhiniveśī ca jāyate 'ntyāsu yoniṣu //
Rasakāmadhenu
RKDh, 1, 1, 199.2 ādyā śreṣṭhā kaniṣṭhāntyā madhyamā madhyamā matā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 3.2 asyāntyasya ca kalpasya vyavasthāṃ kathaya prabho /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 22.2 anyatrāpākajaṃ nityam antyaṃ ca /
Tarkasaṃgraha, 1, 48.8 śabdatvaṃ sarvebhyo nityebhyo'ntyebhyaś ca vyāvṛttaṃ śabdamātravṛtti /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 20, 5.0 antyasyātirātrabhāvaḥ //