Occurrences

Gautamadharmasūtra
Gobhilagṛhyasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Kirātārjunīya
Kūrmapurāṇa
Rājamārtaṇḍa

Gautamadharmasūtra
GautDhS, 2, 7, 39.1 antyām eke //
Gobhilagṛhyasūtra
GobhGS, 1, 1, 7.0 brahmacārī vedam adhītyāntyāṃ samidham abhyādhāsyan //
GobhGS, 1, 1, 20.0 sa yad evāntyāṃ samidham abhyādadhāti jāyāyā vā pāṇiṃ jighṛkṣan juhoti tam abhisaṃyacchet //
Khādiragṛhyasūtra
KhādGS, 1, 5, 2.0 yasminvāntyāṃ samidhamādadhyāt //
Kātyāyanaśrautasūtra
KātyŚS, 20, 8, 7.0 antyāṃ dyāvāpṛthivīyām //
Pāraskaragṛhyasūtra
PārGS, 2, 5, 4.0 bhavadantyāṃ vaiśyaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 11, 70.1 bhavadantyāṃ vaiśyaḥ //
Vārāhagṛhyasūtra
VārGS, 5, 28.4 iti pratigṛhṇāmīti pratigṛhya bhaikṣyacaryaṃ caret bhavati bhikṣāṃ dehīti brāhmaṇaḥ bhavati madhyāṃ kṣatriyaḥ bhavaty antyāṃ vaiśyaḥ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 1, 2.1 abhisamāvartsyamāno yatrāntyāṃ samidham abhyādadhyāt tam agnim indhīta //
ŚāṅkhGS, 1, 20, 3.0 somāṃśuṃ peṣayitvā kuśakaṇṭakaṃ vā nyagrodhasya vā skandhasyāntyāṃ śuṅgāṃ yūpasya vāgniṣṭhām //
Mahābhārata
MBh, 5, 47, 9.2 āśiṣyate duḥkhatarām anarthām antyāṃ śayyāṃ dhārtarāṣṭraḥ parāsuḥ //
MBh, 12, 136, 64.2 tām avasthām avekṣyāntyāṃ sāmnaiva pratyapūjayat //
Kirātārjunīya
Kir, 11, 53.1 soḍhavān no daśām antyāṃ jyāyān eva guṇapriyaḥ /
Kūrmapurāṇa
KūPur, 1, 1, 103.2 samprāpya bhāvanāmantyāṃ brāhmīmakṣarapūrvikām //
Rājamārtaṇḍa
RājMār zu YS, 3, 51.1, 6.0 tatra caturthasya samādheḥ prāptasaptavidhaprāntabhūmiprajñasya antyāṃ madhumatīsaṃjñāṃ bhūmiṃ sākṣātkurvataḥ sthānino devā upanimantrayitāro bhavanti divyastrīrasāyanādikam upaḍhaukayanti //