Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 46.1 ghoṣayātrā tataḥ parva mṛgasvapnabhayaṃ tataḥ /
MBh, 1, 2, 46.7 nalākhyānam ataḥ parva mṛgasvapnam ataḥ param /
MBh, 1, 2, 126.65 dharmarājasya cātraiva mṛgasvapnanidarśanam /
MBh, 1, 92, 24.15 vītaśokabhayābādhāḥ sukhasvapnaprabodhanāḥ /
MBh, 1, 94, 7.1 vītaśokabhayābādhāḥ sukhasvapnavibodhanāḥ /
MBh, 1, 104, 17.6 tataḥ kāle tu kasmiṃścit svapnānte karṇam abravīt /
MBh, 1, 104, 17.18 evam uktvā dvijaḥ svapne tatraivāntaradhīyata /
MBh, 1, 104, 17.19 karṇaḥ prabuddhastaṃ svapnaṃ cintayāno 'bhavat tadā //
MBh, 1, 150, 17.3 tathā hi dṛṣṭaṃ svapnaṃ tu mayā gataniśe mahat /
MBh, 2, 58, 19.1 svapne na tāni paśyanti jāgrato vā yudhiṣṭhira /
MBh, 2, 63, 19.1 svapne yathaitaddhi dhanaṃ jitaṃ syāt tad evaṃ manye yasya dīvyatyanīśaḥ /
MBh, 3, 61, 93.1 kiṃ nu svapno mayā dṛṣṭaḥ ko 'yaṃ vidhir ihābhavat /
MBh, 3, 160, 32.2 prāṇibhiḥ satataṃ svapno hyabhīkṣṇaṃ ca niṣevyate //
MBh, 3, 182, 12.3 anveṣamāṇāḥ savrīḍāḥ svapnavad gatamānasāḥ //
MBh, 3, 203, 5.1 avidyābahulo mūḍhaḥ svapnaśīlo vicetanaḥ /
MBh, 3, 240, 29.2 svapnabhūtam idaṃ sarvam acintayata bhārata /
MBh, 3, 244, 2.3 svapnānte darśayāmāsur bāṣpakaṇṭhā yudhiṣṭhiram //
MBh, 3, 244, 11.1 ukto rātrau mṛgair asmi svapnānte hataśeṣitaiḥ /
MBh, 3, 264, 61.1 svapnā hi sumahāghorā dṛṣṭā me 'niṣṭadarśanāḥ /
MBh, 3, 264, 63.2 mayā vināśaliṅgāni svapne dṛṣṭāni tasya vai //
MBh, 3, 267, 33.1 sāgaras tu tataḥ svapne darśayāmāsa rāghavam /
MBh, 3, 281, 70.2 svapno me yadi vā dṛṣṭo yadi vā satyam eva tat //
MBh, 3, 284, 8.1 svapnānte niśi rājendra darśayāmāsa raśmivān /
MBh, 3, 286, 17.3 tataḥ sūryāya japyānte karṇaḥ svapnaṃ nyavedayat //
MBh, 3, 292, 18.1 ko nu svapnastayā dṛṣṭo yā tvām ādityavarcasam /
MBh, 5, 39, 66.1 na svapnena jayennidrāṃ na kāmena striyaṃ jayet /
MBh, 5, 73, 16.2 svapnānte jāgarānte ca tasmāt praśamam icchasi //
MBh, 5, 141, 5.1 svapnā hi bahavo ghorā dṛśyante madhusūdana /
MBh, 5, 141, 27.1 sahasrapādaṃ prāsādaṃ svapnānte sma yudhiṣṭhiraḥ /
MBh, 5, 141, 29.1 tava cāpi mayā kṛṣṇa svapnānte rudhirāvilā /
MBh, 5, 184, 8.1 ta eva māṃ mahārāja svapnadarśanam etya vai /
MBh, 5, 185, 1.3 taṃ ca saṃcintya vai svapnam avāpaṃ harṣam uttamam //
MBh, 6, BhaGī 6, 16.2 na cātisvapnaśīlasya jāgrato naiva cārjuna //
MBh, 6, BhaGī 6, 17.2 yuktasvapnāvabodhasya yogo bhavati duḥkhahā //
MBh, 6, BhaGī 18, 35.1 yayā svapnaṃ bhayaṃ śokaṃ viṣādaṃ madameva ca /
MBh, 7, 41, 13.2 svapnānte 'pyatha caivāha haraḥ sindhupateḥ sutam /
MBh, 7, 55, 16.1 hā vīra dṛṣṭo naṣṭaśca dhanaṃ svapna ivāsi me /
MBh, 7, 57, 2.1 taṃ tu śokena saṃtaptaṃ svapne kapivaradhvajam /
MBh, 10, 4, 22.2 yasya bhāgaścaturtho me svapnam ahnāya nāśayet //
MBh, 10, 8, 66.1 svapne suptānnayantīṃ tāṃ rātriṣvanyāsu māriṣa /
MBh, 12, 6, 6.2 tathā divākareṇoktaḥ svapnānte mama cāgrataḥ //
MBh, 12, 29, 9.1 svapnalabdhā yathā lābhā vitathāḥ pratibodhane /
MBh, 12, 35, 26.1 nāvartate vrataṃ svapne śukramokṣe kathaṃcana /
MBh, 12, 105, 8.2 mama hyarthāḥ subahavo naṣṭāḥ svapna ivāgatāḥ //
MBh, 12, 152, 19.1 darpaḥ krodho madaḥ svapno harṣaḥ śoko 'timānitā /
MBh, 12, 187, 35.1 abhimānastathā mohaḥ pramādaḥ svapnatandritā /
MBh, 12, 195, 14.1 yathātmano 'ṅgaṃ patitaṃ pṛthivyāṃ svapnāntare paśyati cātmano 'nyat /
MBh, 12, 197, 1.2 yathā vyaktam idaṃ śete svapne carati cetanam /
MBh, 12, 203, 41.1 svapnayoge yathaivātmā pañcendriyasamāgataḥ /
MBh, 12, 206, 14.1 ramatyayaṃ yathā svapne manasā dehavān iva /
MBh, 12, 207, 13.2 magnaḥ svapne ca manasā trir japed aghamarṣaṇam //
MBh, 12, 207, 22.1 svapne 'pyevaṃ yathābhyeti manaḥsaṃkalpajaṃ rajaḥ /
MBh, 12, 209, 1.3 nidrā sarvātmanā tyājyā svapnadoṣān avekṣatā //
MBh, 12, 209, 2.1 svapne hi rajasā dehī tamasā cābhibhūyate /
MBh, 12, 209, 4.1 atrāha ko nvayaṃ bhāvaḥ svapne viṣayavān iva /
MBh, 12, 209, 6.1 indriyāṇāṃ śramāt svapnam āhuḥ sarvagataṃ budhāḥ /
MBh, 12, 209, 7.2 yadvanmanorathaiśvaryaṃ svapne tadvanmanogatam //
MBh, 12, 209, 12.2 tat tat svapne 'pyuparate manodṛṣṭir nirīkṣate //
MBh, 12, 212, 28.1 avivekastathā mohaḥ pramādaḥ svapnatandritā /
MBh, 12, 214, 6.1 kuṭumbiko dharmakāmaḥ sadāsvapnaśca bhārata /
MBh, 12, 224, 14.2 rātriḥ svapnāya bhūtānāṃ ceṣṭāyai karmaṇām ahaḥ //
MBh, 12, 224, 15.2 kṛṣṇo 'haḥ karmaceṣṭāyāṃ śuklaḥ svapnāya śarvarī //
MBh, 12, 232, 4.2 kāmaṃ krodhaṃ ca lobhaṃ ca bhayaṃ svapnaṃ ca pañcamam //
MBh, 12, 245, 8.2 svapneṣvapi bhavatyeṣa vijñātā sukhaduḥkhayoḥ //
MBh, 12, 263, 13.1 tataḥ sa brāhmaṇaḥ svapne kuṇḍadhārasya tejasā /
MBh, 12, 266, 14.1 kāmaṃ krodhaṃ ca lobhaṃ ca bhayaṃ svapnaṃ ca pañcamam /
MBh, 12, 267, 24.2 sevate viṣayān eva tad vidyāt svapnadarśanam //
MBh, 12, 300, 3.1 ahaḥkṣayam atho buddhvā niśi svapnamanāstathā /
MBh, 13, 54, 15.2 svapno 'yaṃ cittavibhraṃśa utāho satyam eva tu //
MBh, 13, 70, 11.2 divyair gandhaiḥ samādigdhaṃ kṣīṇasvapnam ivotthitam //
MBh, 13, 72, 4.2 svapnabhūtāṃśca tāṃllokān paśyantīhāpi suvratāḥ //
MBh, 13, 77, 17.2 aniṣṭaṃ svapnam ālakṣya gāṃ naraḥ saṃprakīrtayet //
MBh, 13, 83, 21.2 tato māṃ darśayāmāsuḥ svapnānte pitarastadā //
MBh, 13, 93, 6.2 kuṭumbiko dharmakāmaḥ sadāsvapnaśca bhārata //
MBh, 13, 93, 12.2 dānaṃ dadat pavitrī syād asvapnaśca divāsvapan //
MBh, 14, 1, 9.2 putrair vihīno rājyena svapnalabdhadhano yathā //
MBh, 14, 19, 20.1 yathā hi puruṣaḥ svapne dṛṣṭvā paśyatyasāviti /
MBh, 14, 22, 25.2 anāgatān atītāṃśca svapne jāgaraṇe tathā //
MBh, 14, 22, 27.1 bahūn api hi saṃkalpānmatvā svapnān upāsya ca /
MBh, 14, 31, 2.2 svapnastandrī ca mohaśca trayaste tāmasā guṇāḥ //
MBh, 14, 36, 12.2 svapnaḥ stambho bhayaṃ lobhaḥ śokaḥ sukṛtadūṣaṇam //
MBh, 14, 50, 35.2 lakṣaṇaṃ hi prasādasya yathā syāt svapnadarśanam //
MBh, 16, 4, 1.3 striyaḥ svapneṣu muṣṇantī dvārakāṃ paridhāvati //