Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 2.2 ekaikasya ṛṣeḥ svapne darśanaṃ cāruhāsinī //
SkPur (Rkh), Revākhaṇḍa, 13, 6.1 evamuktvā tadā devī svapnānte tānmahāmunīn /
SkPur (Rkh), Revākhaṇḍa, 13, 7.2 tathā dṛṣṭā mayā dṛṣṭā svapne devī sudarśanā //
SkPur (Rkh), Revākhaṇḍa, 28, 27.3 svapne paśyanti cātmānaṃ raktāmbaravibhūṣitam //
SkPur (Rkh), Revākhaṇḍa, 28, 125.2 rātrau svapne tadā paśyedvimānasthaṃ tataḥ kṣipet //
SkPur (Rkh), Revākhaṇḍa, 33, 31.1 tataḥ svapne mahātejā hutabhugbrāhmaṇāṃstadā /
SkPur (Rkh), Revākhaṇḍa, 34, 6.2 prasthito devadevena svapnānte vāritaḥ kila //
SkPur (Rkh), Revākhaṇḍa, 42, 10.1 svapnaṃ dṛṣṭvātyajacchukraṃ kaupīne raktabinduvat /
SkPur (Rkh), Revākhaṇḍa, 42, 14.2 apavitro mayā bhadre svapno dṛṣṭo 'dya vai niśi /
SkPur (Rkh), Revākhaṇḍa, 45, 24.2 svapne 'pi tridaśāḥ sarve na yoddhavyāḥ kadācana /
SkPur (Rkh), Revākhaṇḍa, 169, 19.1 darśayanti sadātmānaṃ svapne kṣutpīḍitaṃ mama /
SkPur (Rkh), Revākhaṇḍa, 172, 29.1 tasyāstadvacanaṃ śrutvā svapnāvasthākṛto hṛṣiḥ /