Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 2, 34.2 svapno mayādya yo dṛṣṭaḥ praśasyaiḥ śrūyatām asau //
BKŚS, 2, 43.1 iti svapno mayā dṛṣṭaḥ kṣaṇadāyāḥ parikṣaye /
BKŚS, 2, 44.1 athāniṣṭaphalaṃ svapnaṃ jānanto 'pi dvijātayaḥ /
BKŚS, 2, 47.1 iti duḥśliṣṭam ākarṇya phalaṃ svapnasya kalpitam /
BKŚS, 2, 49.2 yathāpradhānamilitāḥ pṛṣṭāḥ svapnaṃ dvijātayaḥ //
BKŚS, 2, 52.1 rājñā svapnaphalaṃ pṛṣṭāḥ kiṃ tūṣṇīm āstha kathyatām /
BKŚS, 4, 103.1 māsamātre gate 'paśyat svapnānte madhusūdanam /
BKŚS, 5, 18.2 puraḥ purohitādīnām ācakhyau svapnam ādṛtaḥ //
BKŚS, 5, 19.1 adya paśyāmy ahaṃ svapne vyomni kāmapi devatām /
BKŚS, 5, 46.2 pratibuddha iti svapnam ācaṣṭe sma narādhipaḥ //
BKŚS, 5, 47.2 ādityaśarmā svapnasya dvijaḥ phalam avarṇayat //
BKŚS, 5, 52.1 evaṃ ca sthāpite svapne rājakīye dvijanmanā /
BKŚS, 5, 52.2 svasvapnaḥ kathitas tatra devyā vāsavadattayā //
BKŚS, 5, 54.1 iti śrutavataḥ svapnau tulyāv ādityaśarmaṇaḥ /
BKŚS, 5, 55.2 dṛṣṭaḥ svapno mayā yaḥ sa śravaṇenānugṛhyatām //
BKŚS, 5, 57.1 tatrāham adya paśyāmi svapne garuḍavāhanam /
BKŚS, 5, 60.1 eṣo 'pi sthāpitaḥ svapnaḥ prītenādityaśarmaṇā /
BKŚS, 5, 63.1 athākathayad ātmīyaṃ svapnaṃ yaugandharāyaṇaḥ /
BKŚS, 5, 65.2 bhavato bhavitety evaṃ svapnam āsthāpayad dvijaḥ //
BKŚS, 5, 69.1 sthāpito 'yam iti svapnaḥ putras tava bhaviṣyati /
BKŚS, 5, 70.1 dṛṣṭaṃ vasantakenāpi svapnaṃ kathitam ity atha /
BKŚS, 5, 72.1 iti vyākriyamāṇeṣu svapneṣu ravisāratheḥ /
BKŚS, 5, 162.2 na gantavyaṃ na gantavyaṃ naiṣa svapno nivartyatām //
BKŚS, 5, 163.1 atha vā bhavatu svapnaḥ svapne 'pi na virudhyate /
BKŚS, 5, 163.1 atha vā bhavatu svapnaḥ svapne 'pi na virudhyate /
BKŚS, 5, 163.2 durlabhenāpi hi svapne vallabhena samāgamaḥ //
BKŚS, 5, 322.1 nītaś cāsi mayā svapne tadā dhanapateḥ sabhām /
BKŚS, 6, 9.2 tasmai vitīrṇavān svapne devadevaḥ śaraṃ hariḥ //
BKŚS, 18, 587.2 svapne 'pi na narair dṛṣṭā samṛddhiḥ kaiścid apy asau //
BKŚS, 18, 588.2 gandharvanagaraṃ māyā svapno vāyaṃ bhaved iti //
BKŚS, 18, 593.1 sa ca me svapnam āyādiviṣayaḥ saṃśayas tayā /