Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 5, 491.1 bhuñjānaḥ pāyasaṃ svapne saghṛtaṃ dhavalāmbaraḥ /
BhāMañj, 7, 232.1 drakṣyāmi kva punaḥ kāntaṃ svapnalabdhamivepsitam /
BhāMañj, 7, 259.1 so 'paśyadvyomagaḥ svapne viṣṇunā saha saṃyutaḥ /
BhāMañj, 7, 265.1 iti rudraḥ stutaḥ svapne mahābhujagavigraham /
BhāMañj, 11, 96.1 svapnamāyāvilasitaiḥ paryante śokamohadaiḥ /
BhāMañj, 13, 927.3 prabuddhāḥ svapnamāyāsu labhante brahmaṇaḥ padam //
BhāMañj, 13, 988.1 tuṣṭe tasmindadarśātha svapne vaiśravaṇālaye /
BhāMañj, 13, 1096.2 ucchvāsaśeṣo vimukhaḥ svapne dhāvasi cānyataḥ //
BhāMañj, 13, 1114.1 hikkāśvāsaviparyasto yāvatsvapnavilocanaḥ /
BhāMañj, 13, 1249.2 svapne jagāda taṃ mahyaṃ kanyaiṣā dīyatāmiti //
BhāMañj, 13, 1469.2 tadyoṣitaḥ svapnasamānaceṣṭaṃ māyāmayaṃ sarvamasatyameva //
BhāMañj, 13, 1549.1 tataḥ svapnotthita iva prāptajīvo muneḥ sutaḥ /
BhāMañj, 13, 1566.2 tuṣṭastadā me janakaḥ svapne provāca māmidam //
BhāMañj, 13, 1660.2 pañcadhā yātamutsṛjya svapnavacceṣṭate naraḥ //
BhāMañj, 18, 18.2 bhramaḥ svapno 'tha māyeyaṃ kimetaditi cintayan //