Occurrences

Vaitānasūtra
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Suśrutasaṃhitā
Viṣṇupurāṇa
Ṭikanikayātrā
Rasārṇava

Vaitānasūtra
VaitS, 3, 2, 7.2 svapneṣūktam /
Mahābhārata
MBh, 12, 245, 8.2 svapneṣvapi bhavatyeṣa vijñātā sukhaduḥkhayoḥ //
MBh, 16, 4, 1.3 striyaḥ svapneṣu muṣṇantī dvārakāṃ paridhāvati //
Rāmāyaṇa
Rām, Ay, 110, 39.2 tan na śaktā namayituṃ svapneṣv api narādhipāḥ //
Rām, Yu, 26, 25.2 striyaḥ svapneṣu muṣṇantyo gṛhāṇi pratibhāṣya ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 72.1 iti vyākriyamāṇeṣu svapneṣu ravisāratheḥ /
Kāmasūtra
KāSū, 2, 7, 30.1 svapneṣvapi na dṛśyante te bhāvāste ca vibhramāḥ /
Suśrutasaṃhitā
Su, Śār., 3, 34.0 tatra yasyā dakṣiṇe stane prāk payodarśanaṃ bhavati dakṣiṇākṣimahattvaṃ ca pūrvaṃ ca dakṣiṇaṃ sakthy utkarṣati bāhulyāc ca puṃnāmadheyeṣu dravyeṣu daurhṛdamabhidhyāyati svapneṣu copalabhate padmotpalakumudāmrātakādīni puṃnāmanyeva prasannamukhavarṇā ca bhavati tāṃ brūyāt putramiyaṃ janayiṣyatīti tadviparyaye kanyāṃ yasyāḥ pārśvadvayamunnataṃ purastānnirgatamudaraṃ prāgabhihitalakṣaṇaṃ ca tasyā napuṃsakamiti vidyāt yasyā madhye nimnaṃ droṇībhūtamudaraṃ sā yugmaṃ prasūyata iti //
Su, Utt., 41, 30.1 svapneṣu kākaśukaśallakinīlakaṇṭhagṛdhrās tathaiva kapayaḥ kṛkalāsakāśca /
Viṣṇupurāṇa
ViPur, 2, 6, 29.1 divā svapneṣu skandante ye narā brahmacāriṇaḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 17.2 svapneṣv api tāni śubhāśubhāni viḍlepanaṃ dhanyam //
Rasārṇava
RArṇ, 18, 106.1 asthimāṃsāni khādanti svapneṣu surasundari /