Occurrences

Bṛhadāraṇyakopaniṣad
Mānavagṛhyasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Garuḍapurāṇa
Kathāsaritsāgara
Spandakārikānirṇaya
Āryāsaptaśatī

Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 11.2 svapnena śārīram abhiprahatyāsuptaḥ suptān abhicākaśīti /
Mānavagṛhyasūtra
MānGS, 2, 18, 2.8 yas tvā svapnena tamasā mohayitvā nipadyate /
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 8, 4.0 sa īṃ mahīṃ dhunim etor aramṇāt svapnena abhyupyā cumuriṃ dhuniṃ ceti sūktamukhīye //
Ṛgveda
ṚV, 2, 15, 9.1 svapnenābhyupyā cumuriṃ dhuniṃ ca jaghantha dasyum pra dabhītim āvaḥ /
ṚV, 10, 162, 6.1 yas tvā svapnena tamasā mohayitvā nipadyate /
Mahābhārata
MBh, 5, 39, 66.1 na svapnena jayennidrāṃ na kāmena striyaṃ jayet /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 23, 19.1 svapnena rātrau kālasya saumyatvena ca tarpitā /
Daśakumāracarita
DKCar, 2, 6, 76.1 talpagataṃ ca svapnenānubhūyamānapriyādarśanāliṅganasukham āyasena nigaḍenātibalavadbahupuruṣaiḥ pīvarabhujadaṇḍoparuddhamabandhayanmām //
Garuḍapurāṇa
GarPur, 1, 109, 34.1 na svapnena jayennidrāṃ na kāmena striyaṃ jayet /
GarPur, 1, 155, 13.1 svapnenevābhibhavati na coktaśca sa bhāṣate /
Kathāsaritsāgara
KSS, 3, 5, 9.1 ānandayacca sacivān prātaḥ svapnena tena saḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 8.0 svapnena sauṣuptam apyupalakṣitam //
Āryāsaptaśatī
Āsapt, 2, 483.2 svapneneva hi vihito nayanamanohāriṇā tena //