Occurrences

Baudhāyanaśrautasūtra
Ṛgveda

Baudhāyanaśrautasūtra
BaudhŚS, 18, 14, 6.0 sa sūra ājanayañjyotir indram uta tyad āśvaśviyam iti śukrāmanthinoḥ //
Ṛgveda
ṚV, 1, 34, 5.2 triḥ saubhagatvaṃ trir uta śravāṃsi nas triṣṭhaṃ vāṃ sūre duhitā ruhad ratham //
ṚV, 1, 50, 9.1 ayukta sapta śundhyuvaḥ sūro rathasya naptyaḥ /
ṚV, 1, 66, 1.1 rayir na citrā sūro na saṃdṛg āyur na prāṇo nityo na sūnuḥ //
ṚV, 1, 121, 13.1 tvaṃ sūro harito rāmayo nṝn bharac cakram etaśo nāyam indra /
ṚV, 1, 130, 9.1 sūraś cakram pra vṛhaj jāta ojasā prapitve vācam aruṇo muṣāyatīśāna ā muṣāyati /
ṚV, 1, 174, 5.2 pra sūraś cakraṃ vṛhatād abhīke 'bhi spṛdho yāsiṣad vajrabāhuḥ //
ṚV, 2, 35, 6.1 aśvasyātra janimāsya ca svar druho riṣaḥ saṃpṛcaḥ pāhi sūrīn /
ṚV, 4, 5, 13.2 kadā no devīr amṛtasya patnīḥ sūro varṇena tatanann uṣāsaḥ //
ṚV, 4, 16, 12.2 sadyo dasyūn pra mṛṇa kutsyena pra sūraś cakraṃ vṛhatād abhīke //
ṚV, 4, 16, 14.1 sūra upāke tanvaṃ dadhāno vi yat te cety amṛtasya varpaḥ /
ṚV, 4, 41, 6.1 toke hite tanaya urvarāsu sūro dṛśīke vṛṣaṇaś ca pauṃsye /
ṚV, 5, 31, 11.1 sūraś cid ratham paritakmyāyām pūrvaṃ karad uparaṃ jūjuvāṃsam /
ṚV, 6, 3, 3.1 sūro na yasya dṛśatir arepā bhīmā yad eti śucatas ta ā dhīḥ /
ṚV, 6, 48, 17.2 mota sūro aha evā cana grīvā ādadhate veḥ //
ṚV, 6, 49, 3.1 aruṣasya duhitarā virūpe stṛbhir anyā pipiśe sūro anyā /
ṚV, 6, 56, 3.1 utādaḥ paruṣe gavi sūraś cakraṃ hiraṇyayam /
ṚV, 7, 69, 4.1 yuvoḥ śriyam pari yoṣāvṛṇīta sūro duhitā paritakmyāyām /
ṚV, 8, 1, 11.1 yat tudat sūra etaśaṃ vaṅkū vātasya parṇinā /
ṚV, 8, 6, 25.1 abhi vrajaṃ na tatniṣe sūra upākacakṣasam /
ṚV, 8, 72, 17.1 somasya mitrāvaruṇoditā sūra ā dade /
ṚV, 8, 92, 31.1 mā na indrābhy ādiśaḥ sūro aktuṣv ā yaman /
ṚV, 9, 10, 9.2 sūraḥ paśyati cakṣasā //
ṚV, 9, 63, 8.1 ayukta sūra etaśam pavamāno manāv adhi /
ṚV, 9, 63, 9.1 uta tyā harito daśa sūro ayukta yātave /
ṚV, 9, 66, 18.1 tvaṃ soma sūra eṣas tokasya sātā tanūnām /
ṚV, 10, 8, 3.1 ā yo mūrdhānam pitror arabdha ny adhvare dadhire sūro arṇaḥ /
ṚV, 10, 27, 20.2 āpaś cid asya vi naśanty arthaṃ sūraś ca marka uparo babhūvān //