Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Śatakatraya
Hitopadeśa
Madanapālanighaṇṭu
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Skandapurāṇa
Ānandakanda
Āyurvedadīpikā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haṭhayogapradīpikā
Mugdhāvabodhinī
Nāḍīparīkṣā
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 17, 64.2 hṛdayaṃ tāmyati svalpaceṣṭasyāpi rasakṣaye //
Ca, Sū., 27, 74.1 śītāḥ saṃgrāhiṇaścaiva svalpamūtrakarāśca te /
Ca, Sū., 30, 80.2 svalpādhārājñamukharān marṣayenna vivādinaḥ //
Ca, Nid., 3, 16.5 mārute hyupaśānte svalpenāpi prayatnena śakyo 'nyo 'pi doṣo niyantuṃ gulmeṣviti //
Ca, Nid., 5, 7.1 teṣāmimāni pūrvarūpāṇi bhavanti tadyathā asvedanam atisvedanaṃ pāruṣyamatiślakṣṇatā vaivarṇyaṃ kaṇḍūrnistodaḥ suptatā paridāhaḥ pariharṣo lomaharṣaḥ kharatvamūṣmāyaṇaṃ gauravaṃ śvayathur vīsarpāgamanam abhīkṣṇaṃ ca kāye kāyacchidreṣūpadehaḥ pakvadagdhadaṣṭabhagnakṣatopaskhaliteṣvatimātraṃ vedanā svalpānāmapi ca vraṇānāṃ duṣṭir asaṃrohaṇaṃ ceti //
Ca, Vim., 3, 40.3 taddhi teṣāṃ pītaṃ vātam anulomayati agniṃ codaryam udīrayati kṣipraṃ jarāṃ gacchati śleṣmāṇaṃ pariśoṣayati svalpamapi ca pītaṃ tṛṣṇāpraśamanāyopakalpate tathā yuktam api caitannātyarthotsannapitte jvare sadāhabhramapralāpātisāre vā pradeyam uṣṇena hi dāhabhramapralāpātisārā bhūyo'bhivardhante śīte na copaśāmyantīti //
Ca, Cik., 3, 334.2 svalpenāpyapacāreṇa tasya vyāvartate punaḥ //
Mahābhārata
MBh, 1, 101, 24.4 svalpam eva yathā dattaṃ dānaṃ bahuguṇaṃ bhavet /
MBh, 1, 145, 24.5 tad idaṃ jīvitaṃ prāpya svalpakālaṃ mahābhayam /
MBh, 3, 29, 15.1 tathā ca nityam uditā yadi svalpam apīśvarāt /
MBh, 3, 29, 27.2 pāpān svalpe 'pi tān hanyād aparādhe tathānṛjūn //
MBh, 3, 29, 28.2 dvitīye sati vadhyas tu svalpe 'pyapakṛte bhavet //
MBh, 3, 186, 32.1 alpāyuṣaḥ svalpabalā alpatejaḥparākramāḥ /
MBh, 3, 245, 33.1 pātre dānaṃ svalpam api kāle dattaṃ yudhiṣṭhira /
MBh, 6, BhaGī 2, 40.2 svalpamapyasya dharmasya trāyate mahato bhayāt //
Manusmṛti
ManuS, 8, 111.1 na vṛthā śapathaṃ kuryāt svalpe 'py arthe naro budhaḥ /
Liṅgapurāṇa
LiPur, 1, 9, 16.1 svalpaṣaṭsiddhisaṃtyāgātsiddhidāḥ siddhayo muneḥ /
LiPur, 1, 40, 10.2 tadā svalpaphalā bhūmiḥ kvaciccāpi mahāphalā //
LiPur, 1, 95, 8.2 māmevārcaya bhaktyā ca svalpaṃ nārāyaṇaṃ sadā //
Matsyapurāṇa
MPur, 47, 260.2 utpātaduḥkhāḥ svalpārthā bahubādhāśca tāḥ prajāḥ //
MPur, 92, 3.1 bhāreṇa vārdhabhāreṇa kuryādyaḥ svalpavittavān /
MPur, 104, 11.2 svalpamalpataraṃ pāpaṃ yadā te syānnarādhipa /
MPur, 150, 81.2 vittehā svalpasattvasya puruṣasyeva bhāvitā //
MPur, 150, 242.1 tataḥ svalpena kālena ahameva tavāntakaḥ /
MPur, 154, 40.1 mahārthāḥ siddhasarvārthā bhavantaḥ svalpabhāṣiṇaḥ /
MPur, 154, 64.2 jātamātrā tu sā devī svalpasaṃjñā ca bhāminī //
MPur, 154, 66.1 tatastābhyāṃ tu janitaḥ svalpo vākkalaho bhavet /
MPur, 154, 132.1 anuyātā duhitrā tu svalpāliparicārikā /
MPur, 154, 365.1 śatāyuḥ puruṣo yastu so'nantaḥ svalpajanmanaḥ /
MPur, 154, 367.2 tasmāddivaścarānsarvānmalinānsvalpabhūtikān //
MPur, 154, 409.3 ūcurmunivarāḥ prītāḥ svalpavarṇaṃ tvarānvitāḥ //
MPur, 154, 567.0 putralubdho janastatra ko mohamāyāti na svalpacetā jaḍo māṃsaviṇmūtrasaṃghātadehaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 276.0 svalpamapi anupāyato'rjitamalaghu prabhūtamapi upāyato'rjitaṃ laghveva draṣṭavyam //
Suśrutasaṃhitā
Su, Sū., 28, 15.2 svalpām api na kurvanti rujaṃ tān parivarjayet //
Su, Sū., 46, 117.2 mahāhradeṣu balinaḥ svalpe 'mbhasyabalāḥ smṛtāḥ //
Su, Sū., 46, 513.1 svalpaṃ yadā doṣavibaddham āmaṃ līnaṃ na tejaḥpatham āvṛṇoti /
Su, Cik., 31, 40.1 sarpiṣmatī payaḥsiddhā yavāgūḥ svalpataṇḍulā /
Su, Cik., 39, 7.2 prasthe parisrute deyā yavāgūḥ svalpataṇḍulā //
Su, Utt., 39, 51.2 doṣaḥ svalpo 'pi saṃvṛddho dehināmanileritaḥ //
Su, Utt., 39, 163.1 jvare pramoho bhavati svalpair apyavaceṣṭitaiḥ /
Su, Utt., 45, 14.1 laṅghitasya tataḥ peyāṃ vidadhyāt svalpataṇḍulām /
Śatakatraya
ŚTr, 3, 26.2 vīkṣyante yan mukhāni prasabham apagatapraśrayāṇāṃ khalānāṃ duḥkhāptasvalpavittasmayapavanavaśānartitabhrūlatāni //
Hitopadeśa
Hitop, 1, 117.3 vīṇākarṇo nāgadantam avalokyāha katham ayaṃ mūṣikaḥ svalpabalo 'py etāvad dūram utpatati tad atra kenāpi kāraṇena bhavitavyam /
Hitop, 1, 165.2 na svalpam apy adhyavasāyabhīroḥ karoti vijñānavidhir guṇaṃ hi /
Hitop, 2, 6.2 sampadā susthitaṃmanyo bhavati svalpayāpi yaḥ /
Hitop, 2, 9.4 avardhamānaś cārthaḥ kāle svalpavyayo 'py añjanavat kṣayam eti /
Hitop, 2, 41.1 tathā hi svalpam apy atiricyate /
Hitop, 2, 41.2 svalpasnāyuvasāvaśeṣamalinaṃ nirmāṃsam apy asthikaṃ śvā labdhvā paritoṣam eti na bhavet tasya kṣudhaḥ śāntaye /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 16.2 sthūlatvak sarasā svalpabījā gurvī harītakī //
Rasahṛdayatantra
RHT, 4, 11.1 sūryātapapītarasāḥ svalpaṃ muñcanti dhātavaḥ satvam /
Rasaprakāśasudhākara
RPSudh, 5, 81.2 guṇālpakaṃ bhavatyetat svalpaṃ sattvaṃ vimuñcati //
RPSudh, 7, 65.3 tāsāṃ madhye durlabhābhradrutiśca svalpaṃ bhāgyaṃ bhūridaurbhāgyabhājām //
RPSudh, 11, 111.2 govaraiḥ pācayetsvalpameva dvādaśayāmakam //
Rasaratnasamuccaya
RRS, 3, 72.1 niṣpattraṃ piṇḍasadṛśam svalpasattvaṃ tathāguru /
RRS, 5, 160.2 svalpasvalpālakaṃ dattvā bhāradvājasya kāṣṭhataḥ /
RRS, 5, 160.2 svalpasvalpālakaṃ dattvā bhāradvājasya kāṣṭhataḥ /
RRS, 8, 40.1 svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam /
RRS, 9, 45.1 pūrvapātropari nyasya svalpapātre parikṣipet /
RRS, 12, 11.2 prasvedaḥ svalpadāhaśca śleṣmajajvaralakṣaṇam //
RRS, 16, 76.2 pathyamatra pradātavyaṃ svalpājyaṃ dadhitakrayuk //
RRS, 16, 80.1 ebhiḥ kajjalikāṃ kṛtvā svalpatailena bharjayet /
RRS, 16, 115.1 adyātpathyaṃ tataḥ svalpaṃ tatastāṃbūlabhāgbhavet /
Rasendracintāmaṇi
RCint, 3, 152.2 yantrottamena gurubhiḥ pratipāditena svalpairdinairiha patati na vismayadhvam //
RCint, 6, 57.1 pariplutaṃ dāḍimapatravārā lauhaṃ rajaḥ svalpakaṭorikāyām /
Rasendracūḍāmaṇi
RCūM, 4, 43.1 svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam /
RCūM, 5, 15.1 pūrvapātropari nyasya svalpapātre parikṣipet /
RCūM, 10, 42.2 tatkiṭṭaṃ svalpaṭaṅkena gomayena vimardayet //
RCūM, 10, 98.1 sa svalpatiktaṃ susvādu paramaṃ tadrasāyanam /
RCūM, 11, 33.2 niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru /
RCūM, 12, 65.2 durlabhātra drutirloke svalpabhāgyavatāṃ nṛṇām //
RCūM, 14, 19.2 svalpanīlāñjanopetaṃ dagdhaṃ svalpairvanotpalaiḥ //
RCūM, 14, 19.2 svalpanīlāñjanopetaṃ dagdhaṃ svalpairvanotpalaiḥ //
RCūM, 14, 138.1 svalpasvalpālakaṃ dattvā bhāradvājasya kāṣṭhataḥ /
RCūM, 14, 138.1 svalpasvalpālakaṃ dattvā bhāradvājasya kāṣṭhataḥ /
RCūM, 15, 72.1 mahāguṇatvaṃ śikhinaḥ sakhitvaṃ svalpeṣu rogeṣu ca tulyavīryam /
Rasādhyāya
RAdhy, 1, 143.1 svalpamapyabhrakaṃ sūto yadi gṛhṇāti cetsukham /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 89.2, 2.0 tasya madhyāt kīye chidraṃ ca vidhāya sveditaṃ rasaṃ tatra kṣiptvopari caṇakakṣāro deyastata upari svalpo nimbukarasaḥ kṣepyaḥ //
RAdhyṬ zu RAdhy, 235.2, 1.0 iha yā nāgarājiḥ sā sāmānyā svalpakāryakārī //
Rasārṇava
RArṇ, 17, 90.2 svalpaṭaṅkaṇavaṅgaṃ ca śuddhaśulve tu vāpayet //
Skandapurāṇa
SkPur, 12, 49.2 yatkṛtaṃ vai tapaḥ kiṃcidbhavatyā svalpamantaśaḥ /
Ānandakanda
ĀK, 1, 7, 11.2 kṣīṇasatvāḥ svalpavīryāḥ krāmakāḥ suranāyike //
ĀK, 1, 10, 62.1 dhautasattvaṃ mākṣikaṃ ca svalpaṃ svalpaṃ muhuḥ kṣipet /
ĀK, 1, 10, 62.1 dhautasattvaṃ mākṣikaṃ ca svalpaṃ svalpaṃ muhuḥ kṣipet /
ĀK, 1, 19, 26.2 caṇḍāśukiraṇottaptaśuṣkasvalpajalānvitāḥ //
ĀK, 1, 19, 55.2 tato balīyān koṣṭhāgnis tasmin svalpāśano yadi //
ĀK, 1, 19, 109.1 svalpaṃ peyaṃ tu teneṣanna tṛptiścet tadā jalaiḥ /
ĀK, 1, 23, 165.2 niṣkaikaṃ śuddhagandhaṃ ca svalpaṃ svalpaṃ vinikṣipet //
ĀK, 1, 23, 165.2 niṣkaikaṃ śuddhagandhaṃ ca svalpaṃ svalpaṃ vinikṣipet //
ĀK, 1, 25, 41.1 svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam /
ĀK, 1, 26, 15.1 pūrvapātropari nyasya svalpapātropari kṣipet /
ĀK, 2, 1, 50.2 niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 13.0 prayojanābhidhāyivākye tu svalpaprayatnabodhye prayojanasāmānyasaṃdehādeva pravṛttirupapannā na punaranekasaṃvatsarakleśabodhye śāstre //
ĀVDīp zu Ca, Sū., 1, 15.1, 6.0 vālakhilyāstu svalpapramāṇāḥ kecid ṛṣayaḥ //
ĀVDīp zu Ca, Sū., 27, 37.1, 4.0 lopākaḥ svalpaśṛgālo mahālāṅgūlaḥ //
ĀVDīp zu Ca, Sū., 27, 46.2, 5.0 mṛgamātṛkā svalpā pṛthūdarā hariṇajātiḥ //
ĀVDīp zu Ca, Sū., 27, 49.2, 8.0 vārtikā svalpapramāṇā jātyantarameva kecit tu vartakastriyaṃ vartikāṃ vadanti asyāśca grahaṇaṃ strīliṅgabhede'pi viśeṣalāghavapratiṣedhārtham anyathā strītvena vartikādvartikāyā lāghavaṃ syāt //
ĀVDīp zu Ca, Sū., 27, 53.1, 9.0 caṭakastu devakulacaṭakaḥ svalpapramāṇaḥ //
ĀVDīp zu Ca, Sū., 27, 98.1, 21.0 karkaśaḥ svalpakarkoṭakaḥ //
ĀVDīp zu Ca, Sū., 27, 124.2, 2.0 kadambaṃ kadambikāṃ vadanti kecit tu svalpakadambakam āhuḥ //
ĀVDīp zu Ca, Sū., 27, 124.2, 12.0 amlikā svalpaviṭapā prāyaḥ kāmarūpādau bhavati //
ĀVDīp zu Ca, Sū., 27, 177.2, 20.0 gṛñjanakaḥ svalpanālapattraḥ palāṇḍur eva //
ĀVDīp zu Ca, Indr., 1, 7.6, 23.0 anye tu evaṃbhūtavaidyadūtasamāgamaḥ parihartavyatvena jñātaḥ san yadā daivādbhavati tadā daivanimittaḥ san riṣṭaṃ bhavati tena sarvariṣṭavyāpikaiveyam animittatā bhūyaścetyādigranthena tu pretaliṅgānurūpāṃ vikṛtiṃ bhūya āyuṣo'ntargatasya jñānārtham upadiśanti tathā puruṣasaṃśrayāṇi bhūya upadekṣyante puruṣā nāśrayāṇi tu svalpagranthenopadekṣyante iti vyākhyānayanti //
ĀVDīp zu Ca, Cik., 1, 5.1, 2.0 bādhanam iha tadātvamātrabādhakaṃ yathāsvalpam apathyam //
Bhāvaprakāśa
BhPr, 6, 2, 96.2 tataḥ svalpaguṇā vanyā vājināṃ sā tu pūjitā //
BhPr, 6, Karpūrādivarga, 81.1 nakhaṃ svalpaṃ nakhī proktā hanuhaṭṭavilāsinī /
BhPr, 6, 8, 123.2 dakṣiṇādribhavaṃ svalpasattvamalpaguṇapradam //
BhPr, 6, 8, 129.2 niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru //
BhPr, 6, 8, 130.1 strīpuṣpahārakaṃ svalpaguṇaṃ tatpiṇḍatālakam /
Gokarṇapurāṇasāraḥ
GokPurS, 6, 29.1 tasya trijanmācaritaṃ svalpaṃ vā ?di vā bahu /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 31.3 samyakśikṣāvatām evaṃ svalpaṃ prathamasādhanam //
Mugdhāvabodhinī
MuA zu RHT, 2, 3.2, 3.0 sūtasya pāradasya tridinaṃ dinatrayaparimāṇaṃ yathā syāttathā mṛduvahninā svalpāgninā svedaḥ svedanaṃ kāryam //
MuA zu RHT, 4, 11.2, 1.0 sūryātapapītarasā iti sūryātape savitṛgharme pītāḥ śoṣitā rasā dravā yaiḥ evaṃvidhā dhātavo dhmātāḥ santaḥ svalpaṃ īṣanmātraṃ sattvaṃ muñcanti tyajanti //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 41.2 hīne vāte kaphe cāti svalpe pitte cirātsphuṭā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 5.2, 1.0 atha patrapuṣpādīnāmatimṛdudravyāṇāṃ svalpasvedārthaṃ yantrāntaramāha sāmbusthālīti //
RRSṬīkā zu RRS, 9, 46.3, 3.0 valayamadhye tu praveśārhakoṣṭhakaṃ lauhaṃ svalpapātramanyadvidhāya mūrchitarasagarbhitaṃ tatsvalpapātraṃ praveśya valayayor avasajjitaṃ kṛtvā sthūlapātre kāñjikaṃ prabhūtaṃ dattvā cullyāṃ mandāgninā praharaparyantaṃ svedayet //
RRSṬīkā zu RRS, 9, 46.3, 3.0 valayamadhye tu praveśārhakoṣṭhakaṃ lauhaṃ svalpapātramanyadvidhāya mūrchitarasagarbhitaṃ tatsvalpapātraṃ praveśya valayayor avasajjitaṃ kṛtvā sthūlapātre kāñjikaṃ prabhūtaṃ dattvā cullyāṃ mandāgninā praharaparyantaṃ svedayet //
RRSṬīkā zu RRS, 9, 46.3, 4.0 tena pārada utthāya kāñjikadrave praviśya tiṣṭhati ata evāsya yantrasya jalāhāryayantram ityapi nāmāntaraṃ kāñjikajalena svalpapātrād rasasya hriyamāṇatvāditi //
RRSṬīkā zu RRS, 9, 46.3, 6.0 atra yatsvalpaṃ pātraṃ tatkāntamayaṃ kṛtvā yantre tatpātramadhye pārado dhṛtaśced atiśayena guṇavānbhavati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 43, 2.2 svalpenāpi hi dānena tasya cānto na vidyate //
SkPur (Rkh), Revākhaṇḍa, 56, 12.2 svalpānnenāpi dattena tasya cānto na vidyate //
SkPur (Rkh), Revākhaṇḍa, 107, 2.2 tatraiva svalpadānena prāptaṃ vittasya rakṣaṇam //
SkPur (Rkh), Revākhaṇḍa, 175, 14.1 pātrabhūtāya viprāya svalpaṃ vā yadi vā bahu /