Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Atharvavedapariśiṣṭa
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Gautamadharmasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Kathāsaritsāgara
Mṛgendraṭīkā
Narmamālā
Parāśarasmṛtiṭīkā
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 37, 5.0 tasmāt samānodaryā svasānyodaryāyai jāyāyā anujīvinī jīvati //
AB, 7, 13, 12.0 nāputrasya loko 'stīti tat sarve paśavo viduḥ tasmāt tu putro mātaraṃ svasāraṃ cādhirohati //
Atharvaprāyaścittāni
AVPr, 6, 2, 5.0 yady ukhā vā bhidyeta tair eva kapālaiḥ saṃcityānyāṃ kṛtvā syūtā devebhir amṛtenāgā ukhāṃ svasāram adhi vedim asthāt satyaṃ pūrvair ṛṣibhiś cākupāno agniḥ pravidvān iha tat karotu //
Atharvaveda (Paippalāda)
AVP, 4, 14, 4.2 imāḥ svasāro ayam it pitā ta iyaṃ te mātemam ehi bandhum //
AVP, 4, 17, 6.1 imāḥ paścā mayūryaḥ sapta svasāro agruvaḥ /
AVP, 5, 19, 3.1 mā bhrātā bhrātaraṃ dvikṣan mā svasāram uta svasā /
AVP, 5, 19, 3.1 mā bhrātā bhrātaraṃ dvikṣan mā svasāram uta svasā /
AVP, 5, 27, 7.2 madhyāt svasrām anu jaghāna sarvaṃ na devānām asuryaṃ sam āpa //
AVP, 10, 1, 3.1 asāme kurame naigūrasya svasaḥ /
AVP, 12, 2, 1.1 takman bhrātrā balāsena svasrā kāsikayā saha /
Atharvaveda (Śaunaka)
AVŚ, 1, 28, 4.1 putram attu yātudhānīḥ svasāram uta naptyam /
AVŚ, 2, 32, 4.2 hato hatamātā krimir hatabhrātā hatasvasā //
AVŚ, 3, 30, 3.1 mā bhrātā bhrātaraṃ dvikṣan mā svasāram uta svasā /
AVŚ, 3, 30, 3.1 mā bhrātā bhrātaraṃ dvikṣan mā svasāram uta svasā /
AVŚ, 5, 2, 9.2 svasārau mātaribhvarī aripre hinvanti caine śavasā vardhayanti ca //
AVŚ, 5, 5, 1.2 silācī nāma vā asi sā devānām asi svasā //
AVŚ, 5, 5, 7.2 apām asi svasā lākṣe vāto hātmā babhūva te //
AVŚ, 5, 22, 12.1 takman bhrātrā balāsena svasrā kāsikayā saha /
AVŚ, 5, 23, 11.2 hato hatamātā krimir hatabhrātā hatasvasā //
AVŚ, 6, 100, 3.1 asurāṇāṃ duhitāsi sā devānām asi svasā /
AVŚ, 6, 133, 4.1 śraddhāyā duhitā tapaso 'dhi jātā svasa ṛṣīṇāṃ bhūtakṛtāṃ babhūva /
AVŚ, 7, 46, 1.1 sinīvāli pṛthuṣṭuke yā devānām asi svasā /
AVŚ, 9, 9, 3.2 sapta svasāro abhi saṃ navanta yatra gavām nihitā sapta nāma //
AVŚ, 18, 1, 12.1 kiṃ bhrātāsad yad anāthaṃ bhavāti kim u svasā yan nirṛtir nigacchāt /
AVŚ, 18, 1, 14.1 na vā u te tanūṃ tanvā saṃ papṛcyāṃ pāpam āhur yaḥ svasāraṃ nigacchāt /
AVŚ, 18, 1, 14.2 asaṃyad etan manaso hṛdo me bhrātā svasuḥ śayane yacchayīya //
Atharvavedapariśiṣṭa
AVPariś, 32, 1.1 oṃ bhūs tat savituḥ śaṃ no devīḥ śāntā dyauḥ śaṃ na indrāgnī śaṃ no vāto vātu uṣā apa svasus tama iti śāntigaṇaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 2, 3.1 yathaitad anupetena saha bhojanaṃ striyā saha bhojanaṃ paryuṣitabhojanaṃ mātulapitṛsvasṛduhitṛgamanam iti //
BaudhDhS, 2, 4, 11.1 mātulapitṛsvasā bhaginī bhāgineyī snuṣā mātulānī sakhivadhūr ity agamyāḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 49.3 atha yad utsrakṣyan bhavati tām anumantrayate gaur dhenubhavyā mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ /
Bhāradvājagṛhyasūtra
BhārGS, 1, 6, 3.3 prāṇāpānābhyāṃ balam ābharantī svasā devānāṃ subhagā mekhaleyam iti //
BhārGS, 1, 23, 8.10 pradoṣacāriṇī svasā saṃdhinā prekṣate kulam /
BhārGS, 2, 25, 7.2 gaur dhenubhavyā mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ /
BhārGS, 2, 27, 6.2 pari tvā girer amihaṃ pari bhrātuḥ pari ṣvasuḥ /
Chāndogyopaniṣad
ChU, 7, 15, 1.9 prāṇaḥ svasā /
ChU, 7, 15, 2.1 sa yadi pitaraṃ vā mātaraṃ vā bhrātaraṃ vā svasāraṃ vācāryaṃ vā brāhmaṇaṃ vā kiṃcid bhṛśam iva pratyāha /
ChU, 7, 15, 2.3 pitṛhā vai tvam asi mātṛhā vai tvam asi bhrātṛhā vai tvam asi svasṛhā vai tvam asy ācāryahā vai tvam asi brāhmaṇahā vai tvam asīti //
ChU, 7, 15, 3.2 naivainaṃ brūyuḥ pitṛhāsīti na mātṛhāsīti na bhrātṛhāsīti na svasṛhāsīti nācāryahāsīti na brāhmaṇahāsīti //
ChU, 8, 2, 4.1 atha yadi svasṛlokakāmo bhavati /
ChU, 8, 2, 4.2 saṃkalpād evāsya svasāraḥ samuttiṣṭhanti /
ChU, 8, 2, 4.3 tena svasṛlokena sampanno mahīyate //
Gautamadharmasūtra
GautDhS, 1, 6, 8.1 nopasaṃgrahaṇaṃ bhrātṛbhāryāṇāṃ svasṝṇām //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 4.0 athainaṃ mekhalayā nābhideśe triḥ pradakṣiṇaṃ parivyayati dvirityeke yā duritā paribādhamānā śarmavarūthe punatī na āgāt prāṇāpānābhyāṃ balamāvahantī svasā devānāṃ subhagā mekhaleyam iti //
HirGS, 1, 13, 12.1 gaurdhenurbhavyā mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ /
HirGS, 1, 14, 2.2 pari tvā gireriha pari bhrātuḥ pari ṣvasuḥ /
HirGS, 2, 3, 7.26 naktaṃcāriṇī svasā sandhinā prekṣate kulam /
Jaiminigṛhyasūtra
JaimGS, 1, 12, 32.2 prāṇāpānābhyāṃ balam ābharantī svasā devī subhagā mekhaleyam /
JaimGS, 1, 19, 87.0 gaur dhenur havyā mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 53, 6.2 nety abravīt svasā vai mama tvam asy anyatra mithunam icchasveti //
JUB, 1, 56, 3.2 nety abravīt svasā vai mama tvam asi /
Jaiminīyaśrautasūtra
JaimŚS, 2, 23.0 atha yadi gām utsṛjet tām etenaivotsṛjed gaur dhenur havyā mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ //
Kauśikasūtra
KauśS, 4, 10, 21.0 imā brahmeti svasre //
KauśS, 12, 3, 14.2 mātādityānāṃ duhitā vasūnāṃ svasā rudrāṇām amṛtasya nābhiḥ /
Kāṭhakagṛhyasūtra
KāṭhGS, 24, 19.2 mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ /
KāṭhGS, 41, 11.5 śraddhāyā duhitā tapaso 'dhi jātā svasarṣīṇāṃ mantrakṛtāṃ babhūva /
Maitrāyaṇīsaṃhitā
MS, 1, 10, 4, 1.0 ākhuṃ te rudra paśuṃ karomy eṣa te rudra bhāgas taṃ juṣasva saha svasrāmbikayā svāhā //
MS, 1, 10, 20, 28.0 gṛheṣv eva rudraṃ niravadayata eṣa te rudra bhāgas taṃ juṣasva saha svasrāmbikayā svāheti //
MS, 1, 10, 20, 29.0 śarad vai rudrasya yoniḥ svasāmbikā //
MS, 2, 7, 16, 10.2 syūtā devebhir amṛtenāgād ukhā svasāram adhi vedim asthāt /
MS, 2, 13, 10, 13.1 triṃśat svasārā upayanti niṣkṛtaṃ samānaṃ ketuṃ pratimuñcamānāḥ /
Mānavagṛhyasūtra
MānGS, 1, 9, 23.2 mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānāmamṛtasya nābhiḥ /
Pāraskaragṛhyasūtra
PārGS, 1, 3, 27.2 mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānāmamṛtasya nābhiḥ /
PārGS, 2, 2, 8.3 prāṇāpānābhyāṃ balam ādadhānā svasā devī subhagā mekhaleyamiti //
PārGS, 3, 3, 5.2 triṃśat svasāra upayanti niṣkṛtaṃ samānaṃ ketuṃ pratimuñcamānāḥ /
PārGS, 3, 7, 2.2 pari tvā gireraha pari mātuḥ pari svasuḥ pari pitrośca bhrātrośca sakhyebhyo visṛjāmy aham /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 19.5 daśa svasāro agruvaḥ samīcīḥ /
Taittirīyasaṃhitā
TS, 1, 8, 6, 10.1 saha svasrāmbikayā //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 57.1 eṣa te rudra bhāgaḥ saha svasrāmbikayā taṃ juṣasva svāhā /
Vārāhagṛhyasūtra
VārGS, 11, 21.2 yāṃ tvā devā vasavo 'nvajīviṣur ādityānāṃ svasāraṃ rudramātaram /
VārGS, 11, 23.1 yadyutsṛjet mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ /
Vārāhaśrautasūtra
VārŚS, 1, 4, 2, 16.2 daśa svasāro agruvaḥ samīcīḥ pumāṃsaṃ jātam abhisaṃrabhantām /
Āpastambaśrautasūtra
ĀpŚS, 16, 26, 6.1 syūtā devebhir amṛtenāgā ukhāṃ svasāram adhi vedim asthāt /
ĀpŚS, 16, 26, 12.1 pṛthivi pṛthivyāṃ sīda mātā mātari mātā syonā syonāyām ukhāṃ svasāram adhi vedim asthāt /
Ṛgveda
ṚV, 1, 62, 10.2 purū sahasrā janayo na patnīr duvasyanti svasāro ahrayāṇam //
ṚV, 1, 65, 7.1 jāmiḥ sindhūnām bhrāteva svasrām ibhyān na rājā vanāny atti //
ṚV, 1, 71, 1.2 svasāraḥ śyāvīm aruṣīm ajuṣrañ citram ucchantīm uṣasaṃ na gāvaḥ //
ṚV, 1, 92, 11.1 vyūrṇvatī divo antāṁ abodhy apa svasāraṃ sanutar yuyoti /
ṚV, 1, 113, 3.1 samāno adhvā svasror anantas tam anyānyā carato devaśiṣṭe /
ṚV, 1, 123, 5.1 bhagasya svasā varuṇasya jāmir uṣaḥ sūnṛte prathamā jarasva /
ṚV, 1, 124, 8.1 svasā svasre jyāyasyai yonim āraig apaity asyāḥ praticakṣyeva /
ṚV, 1, 124, 8.1 svasā svasre jyāyasyai yonim āraig apaity asyāḥ praticakṣyeva /
ṚV, 1, 124, 9.1 āsām pūrvāsām ahasu svasṝṇām aparā pūrvām abhy eti paścāt /
ṚV, 1, 164, 3.2 sapta svasāro abhi saṃ navante yatra gavāṃ nihitā sapta nāma //
ṚV, 1, 178, 2.1 na ghā rājendra ā dabhan no yā nu svasārā kṛṇavanta yonau /
ṚV, 1, 180, 2.2 svasā yad vāṃ viśvagūrtī bharāti vājāyeṭṭe madhupāv iṣe ca //
ṚV, 1, 185, 5.1 saṃgacchamāne yuvatī samante svasārā jāmī pitror upasthe /
ṚV, 1, 191, 6.1 dyaur vaḥ pitā pṛthivī mātā somo bhrātāditiḥ svasā /
ṚV, 1, 191, 14.1 triḥ sapta mayūryaḥ sapta svasāro agruvaḥ /
ṚV, 2, 5, 5.2 kuvit tisṛbhya ā varaṃ svasāro yā idaṃ yayuḥ //
ṚV, 2, 5, 6.1 yadī mātur upa svasā ghṛtam bharanty asthita /
ṚV, 2, 32, 6.1 sinīvāli pṛthuṣṭuke yā devānām asi svasā /
ṚV, 3, 1, 3.2 avindann u darśatam apsv antar devāso agnim apasi svasṝṇām //
ṚV, 3, 1, 11.2 ṛtasya yonāv aśayad damūnā jāmīnām agnir apasi svasṝṇām //
ṚV, 3, 29, 13.2 daśa svasāro agruvaḥ samīcīḥ pumāṃsaṃ jātam abhi saṃ rabhante //
ṚV, 3, 33, 9.1 o ṣu svasāraḥ kārave śṛṇota yayau vo dūrād anasā rathena /
ṚV, 3, 54, 7.2 uta svasārā yuvatī bhavantī ād u bruvāte mithunāni nāma //
ṚV, 3, 55, 11.2 śyāvī ca yad aruṣī ca svasārau mahad devānām asuratvam ekam //
ṚV, 4, 6, 8.1 dvir yam pañca jījanan saṃvasānāḥ svasāro agnim mānuṣīṣu vikṣu /
ṚV, 4, 22, 7.1 atrāha te harivas tā u devīr avobhir indra stavanta svasāraḥ /
ṚV, 4, 52, 1.1 prati ṣyā sūnarī janī vyucchantī pari svasuḥ /
ṚV, 6, 55, 4.2 svasur yo jāra ucyate //
ṚV, 6, 55, 5.1 mātur didhiṣum abravaṃ svasur jāraḥ śṛṇotu naḥ /
ṚV, 6, 61, 9.1 sā no viśvā ati dviṣaḥ svasṝr anyā ṛtāvarī /
ṚV, 6, 61, 10.1 uta naḥ priyā priyāsu saptasvasā sujuṣṭā /
ṚV, 6, 68, 10.2 yuvo ratho adhvaraṃ devavītaye prati svasaram upa yāti pītaye //
ṚV, 7, 66, 15.2 sapta svasāraḥ suvitāya sūryaṃ vahanti harito rathe //
ṚV, 7, 71, 1.1 apa svasur uṣaso nag jihīte riṇakti kṛṣṇīr aruṣāya panthām /
ṚV, 8, 41, 2.2 nābhākasya praśastibhir yaḥ sindhūnām upodaye saptasvasā sa madhyamo nabhantām anyake same //
ṚV, 8, 59, 4.1 ghṛtapruṣaḥ saumyā jīradānavaḥ sapta svasāraḥ sadana ṛtasya /
ṚV, 8, 101, 15.1 mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ /
ṚV, 9, 1, 7.2 svasāraḥ pārye divi //
ṚV, 9, 65, 1.1 hinvanti sūram usrayaḥ svasāro jāmayas patim /
ṚV, 9, 71, 5.1 sam ī rathaṃ na bhurijor aheṣata daśa svasāro aditer upastha ā /
ṚV, 9, 72, 3.2 anv asmai joṣam abharad vinaṅgṛsaḥ saṃ dvayībhiḥ svasṛbhiḥ kṣeti jāmibhiḥ //
ṚV, 9, 82, 3.2 svasāra āpo abhi gā utāsaran saṃ grāvabhir nasate vīte adhvare //
ṚV, 9, 86, 36.1 sapta svasāro abhi mātaraḥ śiśuṃ navaṃ jajñānaṃ jenyaṃ vipaścitam /
ṚV, 9, 89, 4.2 svasāra īṃ jāmayo marjayanti sanābhayo vājinam ūrjayanti //
ṚV, 9, 91, 1.2 daśa svasāro adhi sāno avye 'janti vahniṃ sadanāny accha //
ṚV, 9, 93, 1.1 sākamukṣo marjayanta svasāro daśa dhīrasya dhītayo dhanutrīḥ /
ṚV, 9, 98, 6.1 dvir yam pañca svayaśasaṃ svasāro adrisaṃhatam /
ṚV, 10, 3, 3.1 bhadro bhadrayā sacamāna āgāt svasāraṃ jāro abhy eti paścāt /
ṚV, 10, 5, 5.1 sapta svasṝr aruṣīr vāvaśāno vidvān madhva uj jabhārā dṛśe kam /
ṚV, 10, 10, 11.1 kim bhrātāsad yad anātham bhavāti kim u svasā yan nirṛtir nigacchāt /
ṚV, 10, 10, 12.1 na vā u te tanvā tanvaṃ sam papṛcyām pāpam āhur yaḥ svasāraṃ nigacchāt /
ṚV, 10, 94, 4.2 saṃrabhyā dhīrāḥ svasṛbhir anartiṣur āghoṣayantaḥ pṛthivīm upabdibhiḥ //
ṚV, 10, 108, 9.2 svasāraṃ tvā kṛṇavai mā punar gā apa te gavāṃ subhage bhajāma //
ṚV, 10, 108, 10.1 nāhaṃ veda bhrātṛtvaṃ no svasṛtvam indro vidur aṅgirasaś ca ghorāḥ /
ṚV, 10, 120, 9.2 svasāro mātaribhvarīr ariprā hinvanti ca śavasā vardhayanti ca //
ṚV, 10, 127, 3.1 nir u svasāram askṛtoṣasaṃ devy āyatī /
ṚV, 10, 172, 4.1 uṣā apa svasus tamaḥ saṃ vartayati vartaniṃ sujātatā //
Ṛgvedakhilāni
ṚVKh, 1, 6, 4.1 ghṛtapruṣaḥ saumyā jīradānavaḥ sapta svasāraḥ sadana ṛtasya /
ṚVKh, 4, 7, 1.2 ghṛtācī nāma vā asi sā devānām asi svasā //
ṚVKh, 4, 7, 7.2 apām asi svasā lākṣe vāto hātmā babhūva te //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 2, 68.0 bhrātṛputrau svasṛduhitṛbhyām //
Aṣṭādhyāyī, 4, 1, 10.0 na ṣaṭsvasrādibhyaḥ //
Aṣṭādhyāyī, 4, 1, 143.0 svasuś chaḥ //
Aṣṭādhyāyī, 6, 3, 24.0 vibhāṣā svasṛpatyoḥ //
Aṣṭādhyāyī, 6, 4, 11.0 aptṛntṛcsvasṛnaptṛneṣṭṛtvaṣṭṛkṣattṛhotṛpotṛpraśāstṝṇām //
Aṣṭādhyāyī, 8, 3, 84.0 mātṛpitṛbhyāṃ svasā //
Lalitavistara
LalVis, 7, 85.8 atha ca punariyaṃ mahāprajāpatī gautamī kumārasya mātṛsvasā /
LalVis, 8, 4.1 tataḥ kumāro maṇḍyamānaḥ prahasitavadano vyapagatabhṛkuṭikaḥ paramamadhurayā vācā mātṛsvasāramevamāha amba kutrāhamupaneṣyata iti /
LalVis, 8, 4.3 tataḥ kumāraḥ smitamupadarśayan prahasitavadano mātṛsvasāraṃ gāthābhiradhyabhāṣata //
Mahābhārata
MBh, 1, 13, 34.2 jaratkāro jaratkāruḥ svaseyam anujā mama /
MBh, 1, 13, 36.2 svasāram ṛṣaye tasmai suvratāya tapasvine //
MBh, 1, 34, 15.7 vāsukeḥ sarparājasya jaratkāruḥ svasā kila /
MBh, 1, 35, 2.2 jaratkāruṃ svasāraṃ vai paraṃ harṣam avāpa ca //
MBh, 1, 35, 12.4 svasāram udyamya tadā jaratkārum ṛṣiṃ prati /
MBh, 1, 36, 6.3 svasāram udyamya tadā jaratkārum ṛṣiṃ prati /
MBh, 1, 42, 20.5 avijñātāya vai dattā svasā rājīvalocanā /
MBh, 1, 43, 1.3 sanāmā tava kanyeyaṃ svasā me tapasānvitā //
MBh, 1, 43, 9.1 tataḥ paramasaṃvignā svasā nāgapatestu sā /
MBh, 1, 43, 11.1 ṛtukāle tataḥ snātā kadācid vāsukeḥ svasā /
MBh, 1, 44, 15.2 sodaryāṃ pūjayāmāsa svasāraṃ pannagottamaḥ //
MBh, 1, 44, 17.1 yathākālaṃ tu sā brahman prajajñe bhujagasvasā /
MBh, 1, 48, 24.1 ayaṃ sa kālaḥ samprāpto yadartham asi me svasaḥ /
MBh, 1, 60, 50.1 tayor eva svasā devī lakṣmīḥ padmagṛhā śubhā /
MBh, 1, 76, 17.8 parabhāryā svasā jyeṣṭhā sagotrā patitā snuṣā /
MBh, 1, 103, 14.2 svasāraṃ parayā lakṣmyā yuktām ādāya kauravān /
MBh, 1, 105, 7.22 śrūyate bhavataḥ sādhvī svasā mādrī yaśasvinī /
MBh, 1, 105, 7.43 dadau tāṃ samalaṃkṛtya svasāraṃ kauravarṣabhe /
MBh, 1, 138, 16.1 svasāraṃ vasudevasya śatrusaṃghāvamardinaḥ /
MBh, 1, 147, 21.1 mā rodīstāta mā mātar mā svasastvam iti bruvan /
MBh, 1, 157, 16.25 svasā tasya tu vedyāśca jātā tasmin mahāmakhe /
MBh, 1, 175, 10.1 svasā tasyānavadyāṅgī draupadī tanumadhyamā /
MBh, 1, 211, 18.2 duhitā vasudevasya vāsudevasya ca svasā /
MBh, 1, 211, 19.2 yadi syān mama vārṣṇeyī mahiṣīyaṃ svasā tava /
MBh, 1, 213, 20.1 pratyutthāya ca tāṃ kṛṣṇā svasāraṃ mādhavasya tām /
MBh, 1, 213, 58.1 tataḥ subhadrā saubhadraṃ keśavasya priyā svasā /
MBh, 2, 12, 32.2 bhīmena ca tato 'paśyat svasāraṃ prītimān pituḥ //
MBh, 2, 40, 14.2 yādavau yādavīṃ draṣṭuṃ svasāraṃ tāṃ pitustadā //
MBh, 2, 62, 10.1 kathaṃ hi bhāryā pāṇḍūnāṃ pārṣatasya svasā satī /
MBh, 3, 12, 32.2 hato durātmanānena svasā cāsya hṛtā purā //
MBh, 3, 23, 47.1 dhṛṣṭaketuḥ svasāraṃ ca samādāyātha cedirāṭ /
MBh, 3, 219, 8.1 abhijitspardhamānā tu rohiṇyā kanyasī svasā /
MBh, 3, 261, 52.1 sa niścitya tataḥ kṛtyaṃ svasāram upasāntvya ca /
MBh, 3, 289, 7.2 śiṣyavat putravaccaiva svasṛvacca susaṃyatā //
MBh, 4, 2, 11.3 vāsukeḥ sarparājasya svasāraṃ hṛtavāṃśca yaḥ /
MBh, 4, 3, 12.4 māteva paripālyā ca pūjyā jyeṣṭheva ca svasā //
MBh, 7, 154, 54.2 mṛtyoḥ svasāraṃ jvalitām ivolkāṃ vaikartanaḥ prāhiṇod rākṣasāya //
MBh, 9, 63, 35.1 kathaṃ bhrātṝn hatāñ śrutvā bhartāraṃ ca svasā mama /
MBh, 12, 329, 18.1 atha hiraṇyakaśipuṃ puraskṛtya viśvarūpamātaraṃ svasāram asurā varam ayācanta /
MBh, 12, 329, 18.2 he svasar ayaṃ te putrastvāṣṭro viśvarūpastriśirā devānāṃ purohitaḥ pratyakṣaṃ devebhyo bhāgam adadat parokṣam asmākam /
MBh, 13, 105, 17.2 jyeṣṭhāṃ svasāraṃ pitaraṃ mātaraṃ ca guruṃ yathā mānayantaścaranti /
MBh, 13, 132, 11.1 mātṛvat svasṛvaccaiva nityaṃ duhitṛvacca ye /
MBh, 14, 60, 24.1 tasmiṃstu nihate vīre subhadreyaṃ svasā mama /
MBh, 14, 66, 19.1 svaseti vā mahābāho hataputreti vā punaḥ /
MBh, 14, 77, 32.1 svasāraṃ mām avekṣasva svasrīyātmajam eva ca /
MBh, 15, 32, 11.1 iyaṃ svasā rājacamūpatestu pravṛddhanīlotpaladāmavarṇā /
Manusmṛti
ManuS, 2, 50.1 mātaraṃ vā svasāraṃ vā mātur vā bhaginīṃ nijām /
ManuS, 2, 131.1 mātṛsvasā mātulānī śvaśrūr atha pitṛsvasā /
ManuS, 2, 131.1 mātṛsvasā mātulānī śvaśrūr atha pitṛsvasā /
ManuS, 2, 133.1 pitur bhaginyāṃ mātuś ca jyāyasyāṃ ca svasary api /
ManuS, 2, 215.1 mātrā svasrā duhitrā vā na viviktāsano bhavet /
Rāmāyaṇa
Rām, Bā, 53, 9.2 śokasaṃtaptahṛdayāṃ svasāram iva duḥkhitām //
Rām, Bā, 72, 6.1 tvarayābhyupayāto 'haṃ draṣṭukāmaḥ svasuḥ sutam /
Rām, Ār, 13, 31.2 vinatā ca śukī pautrī kadrūś ca surasā svasā //
Rām, Ār, 34, 2.2 dūṣaṇaś ca mahābāhuḥ svasā śūrpaṇakhā ca me //
Rām, Utt, 12, 3.1 atha dattvā svasāraṃ sa mṛgayāṃ paryaṭannṛpaḥ /
Rām, Utt, 24, 18.1 tato rākṣasarājasya svasā paramaduḥkhitā /
Rām, Utt, 24, 19.1 tataḥ svasāram utthāpya rāvaṇaḥ parisāntvayan /
Rām, Utt, 24, 27.3 tenāsau nihataḥ saṃkhye mayā bhartā tava svasaḥ //
Rām, Utt, 25, 25.2 bhavatyasmākam eṣā vai bhrātṝṇāṃ dharmataḥ svasā //
Rām, Utt, 25, 39.2 tasya rākṣasarājasya trastā kumbhīnasī svasā //
Rām, Utt, 25, 43.1 rāvaṇastvabravīd dhṛṣṭaḥ svasāraṃ tatra saṃsthitām /
Agnipurāṇa
AgniPur, 11, 4.2 svasā śūrpaṇakhā teṣāṃ rāvaṇān meghanādakaḥ //
Amarakośa
AKośa, 2, 293.1 janayitrī prasūrmātā jananī bhaginī svasā /
AKośa, 2, 293.2 nanāndā tu svasā patyur naptrī pautrī sutātmajā //
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 85.2 ahaṃ ca putraḥ putrī ca matsvasā matsanāmikā //
BKŚS, 15, 90.2 svasāram abravīd vācā siṃhaphūtkāraghorayā //
BKŚS, 15, 97.1 strīṣu svasṛṣu bālāsu lālitāsv aṅkavakṣasi /
BKŚS, 20, 248.1 sā māṃ gomayapīṭhasthaṃ svaseva svacchamānasā /
BKŚS, 22, 110.2 śaktā vidhavikāṃ draṣṭuṃ jyeṣṭhā kālasya sā svasā //
BKŚS, 25, 44.1 vārāṇasyāṃ tataḥ pitrā svasuḥ sumanaso gṛhe /
Daśakumāracarita
DKCar, 2, 1, 50.1 pratiśrutaṃ ca tena tasmai svasuravantisundaryāḥ pradānam //
DKCar, 2, 2, 197.1 eṣveva divaseṣu kāmamañjaryāḥ svasā yavīyasī rāgamañjarī nāma pañcavīragoṣṭhe saṃgītakam anuṣṭhāsyatīti sāndrādaraḥ samāgaman nāgarajanaḥ //
DKCar, 2, 2, 213.1 rājñā ca tadanurodhāttathānuśiṣṭā satyapyanāśravaiva sā yadāsīt tadāsyāḥ svasā mātā ca ruditanirbandhena rājñe samagiratām yadi kaścidbhujaṅgo 'smadicchayā vinaināṃ bālāṃ vipralabhya nāśayiṣyati sa taskaravadvadhyaḥ iti //
DKCar, 2, 4, 64.0 taiḥ kilāsāvitthamagrāhyata prasahyaiva svasā tavāmunā bhujaṅgena saṃgṛhītā //
DKCar, 2, 8, 228.0 rakṣānirveśaścāsya svaseyaṃ subhrūrabhyanujñātā mahyamāryayā iti //
Harivaṃśa
HV, 27, 24.1 āhukīṃ cāpy avantibhyaḥ svasāraṃ dadur andhakāḥ //
HV, 27, 29.1 eṣāṃ svasāraḥ pañcāsan kaṃsā kaṃsavatī tathā /
HV, 28, 3.2 śravaṇā ca śraviṣṭhā ca svasārau saṃbabhūvatuḥ //
HV, 29, 34.1 kanyāṃ ca vāsudevāya svasāraṃ śīlasaṃmatām /
Harṣacarita
Harṣacarita, 1, 211.1 sā na kācidyā na bhavasi me svasā sakhī praṇayinī prāṇasamā ca //
Kāmasūtra
KāSū, 1, 3, 13.6 svasā ca viśvāsaprayogāt //
Kūrmapurāṇa
KūPur, 1, 23, 64.2 teṣāṃ svasāraḥ saptāsan vasudevāya tā dadau //
KūPur, 2, 12, 54.1 mātaraṃ vā svasāraṃ vā māturvā bhaginīṃ nijām /
KūPur, 2, 14, 36.1 piturbhaginyāṃ mātuśca jyāyasyāṃ ca svasaryapi /
KūPur, 2, 32, 24.1 gatvā duhitaraṃ vipraḥ svasāraṃ vā snuṣāmapi /
Liṅgapurāṇa
LiPur, 1, 63, 76.2 yavīyasī svasā teṣāmamalā brahmavādinī //
LiPur, 1, 69, 40.1 teṣāṃ svasāraḥ saptāsan vasudevāya tā dadau /
Matsyapurāṇa
MPur, 44, 70.1 āhukaścāpyavantīṣu svasāraṃ cāhukīṃ dadau /
MPur, 44, 72.2 teṣāṃ svasāraḥ saptāsan vasudevāya tā dadau //
MPur, 44, 75.2 teṣāṃ svasāraḥ pañcāsan kaṃsā kaṃsavatī tathā //
MPur, 46, 7.2 evaṃ kuntī samākhyātā vasudevasvasā pṛthā //
MPur, 47, 18.1 catasro jajñire teṣāṃ svasārastu yavīyasīḥ /
MPur, 100, 12.2 na ca te suhṛn na sutabandhujano na tātastvādṛksvasā na jananī ca tadābhiśastā //
Viṣṇupurāṇa
ViPur, 1, 15, 125.1 aditir ditir danuś caiva ariṣṭā surasā svasā /
Viṣṇusmṛti
ViSmṛ, 32, 3.1 mātṛṣvasā pitṛṣvasā jyeṣṭhā svasā ca //
ViSmṛ, 36, 5.1 pitṛṣvasṛmātṛṣvasṛsvasṛgamanam ca //
ViSmṛ, 36, 7.1 svasuḥ sakhyāḥ sagotrāyā uttamavarṇāyāḥ kumāryā antyajāyā rajasvalāyāḥ śaraṇāgatāyāḥ pravrajitāyā nikṣiptāyāś ca //
ViSmṛ, 93, 6.1 svasā duhitṛjāmātaraśca //
Yājñavalkyasmṛti
YāSmṛ, 2, 237.1 pitṛputrasvasṛbhrātṛdaṃpatyācāryaśiṣyakāḥ /
YāSmṛ, 3, 232.1 pituḥ svasāraṃ mātuś ca matulānīṃ snuṣām api /
Abhidhānacintāmaṇi
AbhCint, 1, 9.2 jñāteḥ svasṛduhitrātmajāgrajāvarajādayaḥ //
AbhCint, 2, 247.1 abrahmaṇyamavadhyoktau jyāyasī tu svasāttikā /
Bhāgavatapurāṇa
BhāgPur, 1, 10, 7.2 suhṛdāṃ ca viśokāya svasuśca priyakāmyayā //
BhāgPur, 1, 14, 27.1 sapta svasārastatpatnyo mātulānyaḥ sahātmajāḥ /
BhāgPur, 3, 22, 9.1 priyavratottānapadoḥ svaseyaṃ duhitā mama /
BhāgPur, 3, 22, 18.2 vatsāṃ manor uccapadaḥ svasāraṃ ko nānumanyeta budho 'bhiyātām //
BhāgPur, 4, 4, 7.2 ṛte svasṝr vai jananīṃ ca sādarāḥ premāśrukaṇṭhyaḥ pariṣasvajur mudā //
BhāgPur, 4, 8, 3.2 tābhyāṃ krodhaś ca hiṃsā ca yad duruktiḥ svasā kaliḥ //
BhāgPur, 10, 1, 30.1 ugrasenasutaḥ kaṃsaḥ svasuḥ priyacikīrṣayā /
BhāgPur, 10, 1, 55.2 svasurvadhānnivavṛte kaṃsastadvākyasāravit /
BhāgPur, 10, 2, 21.2 striyāḥ svasurgurumatyā vadho 'yaṃ yaśaḥ śriyaṃ hantyanukālamāyuḥ //
BhāgPur, 10, 4, 8.1 tāṃ gṛhītvā caraṇayorjātamātrāṃ svasuḥ sutām /
BhāgPur, 10, 4, 17.2 yadviśrambhādahaṃ pāpaḥ svasurnihatavāñchiśūn //
BhāgPur, 10, 4, 23.2 ityuktvāśrumukhaḥ pādau śyālaḥ svasrorathāgrahīt //
Bhāratamañjarī
BhāMañj, 1, 165.1 utpatsyate punaḥ sūnurnāgānāṃ svasureva saḥ /
BhāMañj, 1, 297.2 ahaṃ tasyoṣitaḥ kukṣau dharmeṇa tvaṃ svasā mama //
BhāMañj, 1, 797.1 tasminhate tatsvasāraṃ nābhyanandadvṛkodaraḥ /
BhāMañj, 1, 1096.1 gūḍhaṃ praviśya tāndṛṣṭvā tataḥ putrānpitṛsvasuḥ /
BhāMañj, 1, 1305.1 snehavisphāritadṛśaḥ pāñcālyāḥ keśavasvasā /
BhāMañj, 8, 70.2 anāryā madrikāyāstāḥ svasāro mātaraśca te //
BhāMañj, 11, 13.2 kṛpaḥ kṛpākulo nindannabhāṣata sutaṃ svasuḥ //
BhāMañj, 12, 39.1 gāṇḍīvadhanvanaḥ putraścakrapāṇeḥ svasuḥ sutaḥ /
BhāMañj, 13, 159.2 śaśāpāsvargago bhūyādbhavāniti sutaṃ svasuḥ //
BhāMañj, 13, 1478.1 atrāntare svasurbhartrā ruciraṅgamahībhujā /
Garuḍapurāṇa
GarPur, 1, 105, 10.1 pituḥ svasāraṃ mātuśca mātulānīṃ snuṣām api /
GarPur, 1, 114, 6.1 mātrā svasrā duhitrā vā na viviktāsano vaset /
Gṛhastharatnākara
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 6.0 tathā mātṛsvasṛmātulādibhir apyekaśarīrāvayavānvayāt tathā pitṛsvasrādibhirapi //
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 6.0 tathā mātṛsvasṛmātulādibhir apyekaśarīrāvayavānvayāt tathā pitṛsvasrādibhirapi //
Kathāsaritsāgara
KSS, 1, 6, 10.2 tatputrau tau svasāraṃ tāṃ pālayantāvatiṣṭhatām //
KSS, 1, 6, 15.1 viprajāterayaṃ tasmānmama garbha iti svasuḥ /
KSS, 1, 6, 17.2 yuṣmatsvasā yuvāṃ caiva śāpenaiva cyutau bhuvi //
KSS, 1, 6, 18.1 putro janiṣyate cātra yuṣmatsvasurasaṃśayam /
KSS, 2, 6, 6.2 sa cāsyāḥ svasurudvāhaṃ yathāvidhi vidhāsyati //
KSS, 3, 1, 111.1 sa ca rājahitaiṣī sanduḥkhāvahamapi svasuḥ /
KSS, 3, 1, 115.2 kanīyasī svasā devī prāṇebhyo 'pyadhikā priyā //
KSS, 4, 2, 48.1 tatsvasāraṃ ca so 'paśyad ekānte jātu kanyakām /
KSS, 4, 2, 51.1 kanyā malayavatyākhyā svasā me 'sti kanīyasī /
KSS, 4, 2, 168.2 tava svasā samutpannā nāmnā valayavatyasau //
KSS, 4, 2, 173.2 yuvarājo vivāhāya saṃbhāram akarot svasuḥ //
KSS, 5, 3, 150.1 astyeṣāṃ dāśaputrāṇāṃ nāmnā bindumatī svasā /
KSS, 5, 3, 276.2 pariṇītābhūd bhavatā śaśirekhā matsvasā seyam //
KSS, 6, 1, 103.2 mātuḥ svasā vardhayituṃ mām anaiṣīnnijaṃ gṛham //
KSS, 6, 1, 104.2 mātṛsvasā ca māṃ tasya śuśrūṣāyai samādiśat //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 7.2 eṣa te rudra bhāgaḥ saha svasrāmbikayā taṃ juṣasva svāhā /
Narmamālā
KṣNarm, 2, 53.1 bhrātṛjāyāṃ svasāraṃ ca tāṃ ca bhāryāṃ mṛgīdṛśam /
KṣNarm, 3, 95.2 dhanena veśyayā svasrā mocito niragāttataḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 332.2 mātaraṃ vā svasāraṃ vā māturvā bhaginīṃ nijām /
Śukasaptati
Śusa, 11, 9.9 tataḥ sā prāha ayaṃ mātṛsvasuḥ suto yo mayā śiśutve muktaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 67, 43.1 mātrā svasrā duhitrā vā rājānaṃ ca tathā prabhum /
SkPur (Rkh), Revākhaṇḍa, 189, 27.1 svasṛduhitṛbhaginīkuladāropabṛṃhaṇam /
SkPur (Rkh), Revākhaṇḍa, 228, 14.2 svasurmātṛṣvasuḥ paitryā ācāryādhyāpakasya ca //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 17, 12.2 tasmāt tu putro mātaraṃ svasāraṃ cādhirohati //