Occurrences

Manusmṛti
Śatakatraya
Mṛgendraṭīkā
Rasendracintāmaṇi
Tantrāloka
Āyurvedadīpikā
Śivasūtravārtika

Manusmṛti
ManuS, 5, 147.2 na svātantryeṇa kartavyaṃ kiṃcid kāryaṃ gṛheṣv api //
Śatakatraya
ŚTr, 3, 97.2 svātantryeṇa niraṅkuśaṃ viharaṇaṃ svāntaṃ praśāntaṃ sadā sthairyaṃ yogamahotsave 'pi ca yadi trailokyarājyena kim //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 18.0 paramaś cāsāv anyeṣāṃ tadanugrahataḥ śivatvābhivyakteḥ īśaś ca svātantryeṇa sthityādikaraṇāt parameśaḥ taṃ namaskṛtya kāyavāṅmanobhis tasmin prahvībhūya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 2.1 īṣṭe svātantryeṇetīśaḥ tadīyaṃ balaṃ rodhaśaktir dvitīyaḥ pāśaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 1.0 acetanam api pradhānaṃ buddhimat kartṛpreraṇaṃ vinā svātantryeṇa kathaṃ kāryakaraṇe pravartate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.2, 4.0 na ca tās tacchaktayaḥ svātantryeṇa rundhanti apasaranti vā kiṃ tarhi //
Rasendracintāmaṇi
RCint, 3, 119.0 kiṃvā yathoktasiddhabījopari triguṇatāmrajāraṇāt tadbījaṃ samajīrṇaṃ svātantryeṇaiva rañjayati //
Tantrāloka
TĀ, 1, 91.1 tadatrāpi tadīyena svātantryeṇopakalpitaḥ /
TĀ, 12, 4.2 tatra tatrocitaṃ rūpaṃ svaṃ svātantryeṇa bhāsayet //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 16, 13.2 anye tu annasaṃskaraṇe pippalyādīnām atiprayogo na tu svātantryeṇeti bruvate /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 1.1, 10.0 idānīm etadīyena svātantryeṇāvabhāsitāt //
ŚSūtraV zu ŚSūtra, 3, 43.1, 12.0 svātantryeṇāvaruhya prāk prāṇarūpe pramātari //