Occurrences

Aitareyabrāhmaṇa
Bhāradvājagṛhyasūtra
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda

Aitareyabrāhmaṇa
AB, 2, 2, 32.0 taṃ dhīrāsaḥ kavaya un nayanti svādhyo manasā devayanta iti ye vā anūcānās te kavayas ta evainaṃ tad unnayanti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 8, 1.3 taṃ dhīrāsaḥ kavaya unnayanti svādhiyo manasā devayanta iti //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 9, 1.2 tṛtīyam apsu nṛmaṇā ajasram indhāna enaṃ janate svādhīḥ //
Pāraskaragṛhyasūtra
PārGS, 2, 2, 9.2 taṃ dhīrāsaḥ kavaya unnayanti svādhyo manasā devayanta iti vā //
Taittirīyabrāhmaṇa
TB, 3, 6, 1, 3.8 svādhiyo manasā devayantaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 18.2 tṛtīyam apsu nṛmaṇā ajasram indhāna enaṃ jarate svādhīḥ //
Śatapathabrāhmaṇa
ŚBM, 6, 7, 4, 3.6 indhāna enaṃ jarate svādhīr iti yo vā enam inddhe sa enaṃ janayate svādhīḥ //
ŚBM, 6, 7, 4, 3.6 indhāna enaṃ jarate svādhīr iti yo vā enam inddhe sa enaṃ janayate svādhīḥ //
Ṛgveda
ṚV, 1, 67, 2.1 kṣemo na sādhuḥ kratur na bhadro bhuvat svādhīr hotā havyavāṭ //
ṚV, 1, 70, 4.1 adrau cid asmā antar duroṇe viśāṃ na viśvo amṛtaḥ svādhīḥ //
ṚV, 1, 71, 8.2 agniḥ śardham anavadyaṃ yuvānaṃ svādhyaṃ janayat sūdayac ca //
ṚV, 1, 151, 1.1 mitraṃ na yaṃ śimyā goṣu gavyavaḥ svādhyo vidathe apsu jījanan /
ṚV, 4, 3, 4.1 tvaṃ cin naḥ śamyā agne asyā ṛtasya bodhy ṛtacit svādhīḥ /
ṚV, 5, 82, 8.2 svādhīr devaḥ savitā //
ṚV, 7, 2, 5.1 svādhyo vi duro devayanto 'śiśrayū rathayur devatātā /
ṚV, 8, 19, 17.1 te ghed agne svādhyo ye tvā vipra nidadhire nṛcakṣasam /
ṚV, 8, 43, 30.1 te ghed agne svādhyo 'hā viśvā nṛcakṣasaḥ /
ṚV, 8, 48, 1.1 svādor abhakṣi vayasaḥ sumedhāḥ svādhyo varivovittarasya /
ṚV, 9, 31, 1.1 pra somāsaḥ svādhyaḥ pavamānāso akramuḥ /
ṚV, 9, 65, 4.2 pavamāna svādhyaḥ //
ṚV, 9, 86, 24.1 tvāṃ soma pavamānaṃ svādhyo 'nu viprāso amadann avasyavaḥ /
ṚV, 9, 101, 10.2 mitrāḥ suvānā arepasaḥ svādhyaḥ svarvidaḥ //
ṚV, 10, 45, 1.2 tṛtīyam apsu nṛmaṇā ajasram indhāna enaṃ jarate svādhīḥ //