Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 67, 2.1 kṣemo na sādhuḥ kratur na bhadro bhuvat svādhīr hotā havyavāṭ //
ṚV, 1, 70, 4.1 adrau cid asmā antar duroṇe viśāṃ na viśvo amṛtaḥ svādhīḥ //
ṚV, 1, 71, 8.2 agniḥ śardham anavadyaṃ yuvānaṃ svādhyaṃ janayat sūdayac ca //
ṚV, 1, 151, 1.1 mitraṃ na yaṃ śimyā goṣu gavyavaḥ svādhyo vidathe apsu jījanan /
ṚV, 4, 3, 4.1 tvaṃ cin naḥ śamyā agne asyā ṛtasya bodhy ṛtacit svādhīḥ /
ṚV, 5, 82, 8.2 svādhīr devaḥ savitā //
ṚV, 7, 2, 5.1 svādhyo vi duro devayanto 'śiśrayū rathayur devatātā /
ṚV, 8, 19, 17.1 te ghed agne svādhyo ye tvā vipra nidadhire nṛcakṣasam /
ṚV, 8, 43, 30.1 te ghed agne svādhyo 'hā viśvā nṛcakṣasaḥ /
ṚV, 8, 48, 1.1 svādor abhakṣi vayasaḥ sumedhāḥ svādhyo varivovittarasya /
ṚV, 9, 31, 1.1 pra somāsaḥ svādhyaḥ pavamānāso akramuḥ /
ṚV, 9, 65, 4.2 pavamāna svādhyaḥ //
ṚV, 9, 86, 24.1 tvāṃ soma pavamānaṃ svādhyo 'nu viprāso amadann avasyavaḥ /
ṚV, 9, 101, 10.2 mitrāḥ suvānā arepasaḥ svādhyaḥ svarvidaḥ //
ṚV, 10, 45, 1.2 tṛtīyam apsu nṛmaṇā ajasram indhāna enaṃ jarate svādhīḥ //