Occurrences

Arthaśāstra
Mahābhārata
Manusmṛti
Kātyāyanasmṛti
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Hitopadeśa
Kathāsaritsāgara

Arthaśāstra
ArthaŚ, 2, 1, 24.1 matsyaplavaharitapaṇyānāṃ setuṣu rājā svāmyaṃ gacchet //
ArthaŚ, 4, 12, 9.1 ṛtupratirodhibhiḥ svāmyād apakrāmati //
Mahābhārata
MBh, 5, 70, 17.2 svāmyam ātmani matvāsāvato duḥkhataraṃ nu kim //
Manusmṛti
ManuS, 5, 152.2 prayujyate vivāhe tu pradānaṃ svāmyakāraṇam //
ManuS, 7, 21.2 svāmyaṃ ca na syāt kasmiṃścit pravartetādharottaram //
ManuS, 9, 92.2 sa ca svāmyād atikrāmed ṛtūnāṃ pratirodhanāt //
Kātyāyanasmṛti
KātySmṛ, 1, 840.2 svayaṃ copārjite pitrā na putraḥ svāmyam arhati //
KātySmṛ, 1, 907.2 bhartuḥ svāmyaṃ tadā tatra śeṣaṃ tu strīdhanaṃ smṛtam //
KātySmṛ, 1, 927.2 yāvajjīvaṃ na hi svāmyaṃ dānādhamanavikraye //
Viṣṇupurāṇa
ViPur, 6, 7, 15.2 karoti paṇḍitaḥ svāmyam anātmani kalevare //
Yājñavalkyasmṛti
YāSmṛ, 2, 121.2 tatra syāt sadṛśaṃ svāmyaṃ pituḥ putrasya caiva hi //
Śatakatraya
ŚTr, 3, 59.2 iha hi bhuvanāny anyair dhīrāś caturdaśa bhuñjate katipayapurasvāmye puṃsāṃ ka eṣa madajvaraḥ //
Hitopadeśa
Hitop, 3, 20.2 tadā jambūdvīpe'py asmatprabhor hiraṇyagarbhasya svāmyam asti /
Kathāsaritsāgara
KSS, 3, 4, 140.2 sa yuṣmākaṃ pradhānaḥ syādvīro hi svāmyamarhati //