Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Liṅgapurāṇa
Suśrutasaṃhitā
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Rasamañjarī
Rasārṇava
Sarvāṅgasundarā
Āyurvedadīpikā
Haribhaktivilāsa
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Buddhacarita
BCar, 5, 35.1 na bhavenmaraṇāya jīvitaṃ me viharetsvāsthyamidaṃ ca me na rogaḥ /
BCar, 10, 20.2 sa cāpyavocatsadṛśena sāmnā nṛpaṃ manaḥsvāsthyamanāmayaṃ ca //
BCar, 11, 20.2 svāsthyaṃ ca kāmeṣvakutūhalānāṃ kāmānvihātuṃ kṣamamātmavadbhiḥ //
BCar, 12, 104.2 saṃtarpitendriyatayā manaḥsvāsthyamavāpyate //
Carakasaṃhitā
Ca, Sū., 5, 13.1 tacca nityaṃ prayuñjīta svāsthyaṃ yenānuvartate /
Ca, Sū., 30, 26.0 prayojanaṃ cāsya svasthasya svāsthyarakṣaṇam āturasya vikārapraśamanaṃ ca //
Mahābhārata
MBh, 14, 10, 15.3 ātmā hi me pravyathate muhur muhur na me svāsthyaṃ jāyate cādya vipra //
Saundarānanda
SaundĀ, 15, 55.2 svāsthyāśā jīvitāśā vā na dṛṣṭārthasya jāyate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 79.2 bhavati vipulatejaḥsvāsthyakīrtiprabhāvaḥ svakuśalaphalabhogī bhūmipālaś cirāyuḥ //
AHS, Sū., 8, 44.2 svāsthyānuvṛttikṛd yac ca rogocchedakaraṃ ca yat //
AHS, Sū., 12, 78.1 bhedā dviṣaṣṭir nirdiṣṭās triṣaṣṭiḥ svāsthyakāraṇam /
AHS, Sū., 24, 11.1 prakāśakṣamatā svāsthyaṃ viśadaṃ laghu locanam /
AHS, Śār., 5, 36.2 vidhinā yasya doṣāya svāsthyāyāvidhinā rasāḥ //
AHS, Nidānasthāna, 4, 8.2 kṛcchrācchayānaḥ śvasiti niṣaṇṇaḥ svāsthyam ṛcchati //
AHS, Nidānasthāna, 8, 23.2 jīrṇe jīryati cādhmānaṃ bhukte svāsthyaṃ samaśnute //
AHS, Nidānasthāna, 8, 30.1 te 'pi syur grahaṇīdoṣāḥ samas tu svāsthyakāraṇam /
AHS, Nidānasthāna, 15, 20.2 aśnuvīta muhuḥ svāsthyaṃ muhurasvāsthyam āvṛte //
AHS, Nidānasthāna, 15, 28.2 gate vege bhavet svāsthyaṃ sarveṣvākṣepakeṣu ca //
AHS, Cikitsitasthāna, 1, 3.2 svāsthyaṃ kṣut tṛḍ ruciḥ paktir balam ojaśca jāyate //
AHS, Cikitsitasthāna, 8, 10.2 ruciranne 'gnipaṭutā svāsthyaṃ varṇabalodayaḥ //
AHS, Utt., 1, 28.1 āyurmedhāsmṛtisvāsthyakarīṃ rakṣo'bhirakṣiṇīm /
AHS, Utt., 2, 1.4 svāsthyaṃ tābhyām aduṣṭābhyāṃ duṣṭābhyāṃ rogasaṃbhavaḥ //
AHS, Utt., 11, 23.1 samyakchinne bhavet svāsthyaṃ hīnāticchedajān gadān /
AHS, Utt., 40, 63.2 vināpi kriyayā svāsthyaṃ gacchatāṃ ṣoḍaśāṃśayā //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 10.3 arthakarmakālāḥ punaḥ samyagyogenopaśayād bhūyiṣṭhaṃ svāsthyahetavaḥ /
Liṅgapurāṇa
LiPur, 1, 8, 43.1 tasyāḥ svāsthyena dhyānaṃ ca samādhiś ca vicārataḥ /
LiPur, 1, 8, 54.2 tathā paricayātsvāsthyaṃ samatvaṃ cādhigacchati //
Suśrutasaṃhitā
Su, Sū., 15, 38.2 na tat svāsthyādṛte śakyaṃ vaktum anyena hetunā //
Abhidhānacintāmaṇi
AbhCint, 2, 220.1 dhṛtiḥ saṃtoṣaḥ svāsthyaṃ syādādhyānaṃ smaraṇaṃ smṛtiḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 13, 1.2 akiṃcanabhavaṃ svāsthyaṃ kaupīnatve 'pi durlabham /
Aṣṭāvakragīta, 16, 1.3 tathāpi na tava svāsthyaṃ sarvavismaraṇād ṛte //
Aṣṭāvakragīta, 16, 11.2 tathāpi na tava svāsthyaṃ sarvavismaraṇād ṛte //
Bhāratamañjarī
BhāMañj, 1, 1380.1 kavalīkṛtya bhagavānyāvakaḥ svāsthyamāyayau /
BhāMañj, 10, 45.1 sarvatīrthanimagno 'pi tatraiva svāsthyamāpa saḥ /
BhāMañj, 13, 906.2 tadā tvaṃ dāruṇaiḥ pāśairmuktaḥ svāsthyaṃ gamiṣyasi //
Garuḍapurāṇa
GarPur, 1, 150, 9.1 kṛcchrācchayānaḥ śvasiti niṣaṇṇaḥ svāsthyamarhati /
GarPur, 1, 157, 22.1 jīrṇe jīryati cādhmānaṃ bhukte svāsthyaṃ samaśnute /
GarPur, 1, 166, 20.1 prāpnoti ca muhuḥ svāsthyaṃ muhur asvāsthyavān bhavet /
GarPur, 1, 166, 27.1 gātravege bhavetsvāsthyaṃ sarveṣvākṣepaṇena tat /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 116.1 yāvat svāsthyaṃ śarīreṣu karaṇeṣu ca pāṭavam /
Rasamañjarī
RMañj, 6, 75.2 prabhavennātra sandehaḥ svāsthyaṃ ca labhate naraḥ //
Rasārṇava
RArṇ, 12, 252.2 pītamātre bhavenmūrchā svāsthyaṃ syāt praharatrayāt //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 23.2, 20.0 āmayavarjite svāsthyānuvṛttikaraṇasāmarthyamasya rasāyanasyāvādīt tantrakṛt //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 3.2, 17.0 dhāturāhāro yeṣāṃ te dhātvāhārāḥ dhātavo rasādayo nityaṃ kṣīyamāṇā aśitādijanitadhātvāhārā eva santaḥ paraṃ svāsthyamanuvartante nānyathetyarthaḥ //
Haribhaktivilāsa
HBhVil, 2, 164.2 vrate niyamataḥ svāsthyaṃ santoṣo yena kena vai //
HBhVil, 3, 179.2 tadardhayoṣitāṃ cāpi svāsthye nyūnaṃ na kārayet /
Rasataraṅgiṇī
RTar, 2, 71.2 bhiṣagvarāya loke'smin svāsthyamaṅgalakāmyayā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 192, 64.2 mādhavasya ca śākro 'pi svāsthyaṃ yātvaviśaṅkitāḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 30.2 mantreṇa mantrayitvā tu tataḥ svāsthyaṃ bhavet kila //
UḍḍT, 1, 31.2 iti svāsthyamantraḥ /
UḍḍT, 3, 10.1 pāyayitvā viṣkṛtaṃ tu svāsthyaṃ saṃjāyate dhruvam /
UḍḍT, 14, 19.1 huṃ pañcāṇḍaṃ cāṇḍaṃ drīṃ phaṭ svāhā anena mantreṇa manuṣyāsthikīlakaṃ saptāṅgulaṃ sahasradhābhimantritaṃ yasya gehe nikhanet tasya kūṭam utsādinaṃ bhavati uddhṛte sati punaḥ svāsthyaṃ bhavati /
UḍḍT, 14, 23.0 oṃ hrīṃ amukaṃ chaḥ chaḥ anena mantreṇa mānuṣyāsthimayaṃ kīlakam ekādaśāṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhe nikhanet tasya kūṭaṃ cotsādanaṃ bhavati uddhṛte punaḥ svāsthyaṃ bhavati //