Occurrences

Buddhacarita
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāvakragīta
Bhāratamañjarī
Garuḍapurāṇa
Rasamañjarī
Āyurvedadīpikā
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 10, 20.2 sa cāpyavocatsadṛśena sāmnā nṛpaṃ manaḥsvāsthyamanāmayaṃ ca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 4, 8.2 kṛcchrācchayānaḥ śvasiti niṣaṇṇaḥ svāsthyam ṛcchati //
AHS, Nidānasthāna, 8, 23.2 jīrṇe jīryati cādhmānaṃ bhukte svāsthyaṃ samaśnute //
AHS, Nidānasthāna, 15, 20.2 aśnuvīta muhuḥ svāsthyaṃ muhurasvāsthyam āvṛte //
AHS, Utt., 40, 63.2 vināpi kriyayā svāsthyaṃ gacchatāṃ ṣoḍaśāṃśayā //
Aṣṭāvakragīta
Aṣṭāvakragīta, 16, 1.3 tathāpi na tava svāsthyaṃ sarvavismaraṇād ṛte //
Bhāratamañjarī
BhāMañj, 1, 1380.1 kavalīkṛtya bhagavānyāvakaḥ svāsthyamāyayau /
BhāMañj, 10, 45.1 sarvatīrthanimagno 'pi tatraiva svāsthyamāpa saḥ /
BhāMañj, 13, 906.2 tadā tvaṃ dāruṇaiḥ pāśairmuktaḥ svāsthyaṃ gamiṣyasi //
Garuḍapurāṇa
GarPur, 1, 150, 9.1 kṛcchrācchayānaḥ śvasiti niṣaṇṇaḥ svāsthyamarhati /
GarPur, 1, 157, 22.1 jīrṇe jīryati cādhmānaṃ bhukte svāsthyaṃ samaśnute /
GarPur, 1, 166, 20.1 prāpnoti ca muhuḥ svāsthyaṃ muhur asvāsthyavān bhavet /
Rasamañjarī
RMañj, 6, 75.2 prabhavennātra sandehaḥ svāsthyaṃ ca labhate naraḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 3.2, 17.0 dhāturāhāro yeṣāṃ te dhātvāhārāḥ dhātavo rasādayo nityaṃ kṣīyamāṇā aśitādijanitadhātvāhārā eva santaḥ paraṃ svāsthyamanuvartante nānyathetyarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 192, 64.2 mādhavasya ca śākro 'pi svāsthyaṃ yātvaviśaṅkitāḥ //