Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Dhanvantarinighaṇṭu
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Sarvāṅgasundarā
Spandakārikānirṇaya
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasārṇavakalpa
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 1, 73.1 mūlatvaksāraniryāsanālasvarasapallavāḥ /
Ca, Sū., 4, 7.1 pañcavidhaṃ kaṣāyakalpanamiti tadyathā svarasaḥ kalkaḥ śṛtaḥ śītaḥ phāṇṭaḥ kaṣāya iti /
Ca, Sū., 4, 7.2 yantraniṣpīḍitāddravyādrasaḥ svarasa ucyate /
Ca, Vim., 7, 21.2 anena kalpena mārkavārkasahacaranīpanirguṇḍīsumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakabakulakuṭajasuvarṇakṣīrīsvarasānām anyatamasmin kārayet pūpalikāḥ tathā kiṇihīkirātatiktakasuvahāmalakaharītakībibhītakasvaraseṣu kārayet pūpalikāḥ svarasāṃścaiteṣāmekaikaśo dvaṃdvaśaḥ sarvaśo vā madhuvilulitān prātaranannāya pātuṃ prayacchet //
Ca, Vim., 7, 21.2 anena kalpena mārkavārkasahacaranīpanirguṇḍīsumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakabakulakuṭajasuvarṇakṣīrīsvarasānām anyatamasmin kārayet pūpalikāḥ tathā kiṇihīkirātatiktakasuvahāmalakaharītakībibhītakasvaraseṣu kārayet pūpalikāḥ svarasāṃścaiteṣāmekaikaśo dvaṃdvaśaḥ sarvaśo vā madhuvilulitān prātaranannāya pātuṃ prayacchet //
Ca, Vim., 7, 21.2 anena kalpena mārkavārkasahacaranīpanirguṇḍīsumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakabakulakuṭajasuvarṇakṣīrīsvarasānām anyatamasmin kārayet pūpalikāḥ tathā kiṇihīkirātatiktakasuvahāmalakaharītakībibhītakasvaraseṣu kārayet pūpalikāḥ svarasāṃścaiteṣāmekaikaśo dvaṃdvaśaḥ sarvaśo vā madhuvilulitān prātaranannāya pātuṃ prayacchet //
Ca, Cik., 1, 58.2 tadāmalakasahasrasvarasaparipītaṃ sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmṛtā candanāgurumadhukamadhūkapuṣpotpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṃyuktaṃ punar nāgabalāsahasrapalasvarasaparipītam anātapaśuṣkaṃ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākṛtiṃ kṛtvā śucau dṛḍhe ghṛtabhāvite kumbhe bhasmarāśer adhaḥ sthāpayed antarbhūmeḥ pakṣaṃ kṛtarakṣāvidhānam atharvavedavidā pakṣātyaye coddhṛtya kanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṃyuktam ardhakarṣavṛddhyā yathoktena vidhinā prātaḥ prātaḥ prayuñjāno 'gnibalam abhisamīkṣya jīrṇe ca ṣaṣṭikaṃ payasā sasarpiṣkam upasevamāno yathoktān guṇān samaśnuta iti //
Ca, Cik., 1, 58.2 tadāmalakasahasrasvarasaparipītaṃ sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmṛtā candanāgurumadhukamadhūkapuṣpotpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṃyuktaṃ punar nāgabalāsahasrapalasvarasaparipītam anātapaśuṣkaṃ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākṛtiṃ kṛtvā śucau dṛḍhe ghṛtabhāvite kumbhe bhasmarāśer adhaḥ sthāpayed antarbhūmeḥ pakṣaṃ kṛtarakṣāvidhānam atharvavedavidā pakṣātyaye coddhṛtya kanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṃyuktam ardhakarṣavṛddhyā yathoktena vidhinā prātaḥ prātaḥ prayuñjāno 'gnibalam abhisamīkṣya jīrṇe ca ṣaṣṭikaṃ payasā sasarpiṣkam upasevamāno yathoktān guṇān samaśnuta iti //
Ca, Cik., 1, 76.0 harītakyāmalakavibhītakapañcapañcamūlaniryūhe pippalīmadhukamadhūkakākolīkṣīrakākolyātmaguptājīvakarṣabhakakṣīraśuklākalkasamprayuktena vidārīsvarasena kṣīrāṣṭaguṇasamprayuktena ca sarpiṣaḥ kumbhaṃ sādhayitvā prayuñjāno 'gnibalasamāṃ mātrāṃ jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam uṣṇodakānupānam aśnañjarāvyādhipāpābhicāravyapagatabhayaḥ śarīrendriyabuddhibalam atulam upalabhyāpratihatasarvārambhaḥ paramāyur avāpnuyāt //
Ca, Cik., 1, 77.0 harītakyāmalakavibhītakaharidrāsthirābalāviḍaṅgāmṛtavallīviśvabheṣajamadhukapippalīsomavalkasiddhena kṣīrasarpiṣā madhuśarkarābhyāmapi ca saṃnīyāmalakasvarasaśataparipītam āmalakacūrṇam ayaścūrṇacaturbhāgasamprayuktaṃ pāṇitalamātraṃ prātaḥ prātaḥ prāśya yathoktena vidhinā sāyaṃ mudgayūṣeṇa payasā vā sasarpiṣkaṃ śāliṣaṣṭikānnam aśnīyāt trivarṣaprayogādasya varṣaśatam ajaraṃ vayas tiṣṭhati śrutam avatiṣṭhate sarvāmayāḥ praśāmyanti viṣamaviṣaṃ bhavati gātre gātram aśmavat sthirībhavati adhṛṣyo bhūtānāṃ bhavati //
Ca, Cik., 2, 8.0 āmalakacūrṇāḍhakam ekaviṃśatirātram āmalakasvarasaparipītaṃ madhughṛtāḍhakābhyāṃ dvābhyāmekīkṛtam aṣṭabhāgapippalīkaṃ śarkarācūrṇacaturbhāgasamprayuktaṃ ghṛtabhājanasthaṃ prāvṛṣi bhasmarāśau nidadhyāt tadvarṣānte sātmyapathyāśī prayojayet asya prayogād varṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 12.1 balātibalācandanāgurudhavatiniśakhadiraśiṃśapāsanasvarasāḥ punarnavāntāścauṣadhayo daśa nāgabalayā vyākhyātāḥ /
Ca, Cik., 3, 149.1 doṣāḥ phalānāmāmānāṃ svarasā iva sātyayāḥ /
Ca, Cik., 4, 89.2 palāśavṛntasvarasena siddhaṃ tasyaiva kalkena madhudraveṇa /
Ca, Cik., 4, 100.1 drākṣārasasyekṣurasasya nasyaṃ kṣīrasya dūrvāsvarasasya caiva /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 2, 44.2 palāśavṛntasvarase tadgarbhaṃ ca ghṛtaṃ pacet //
AHS, Cikitsitasthāna, 3, 34.2 śarkarāmbho 'nupānārthaṃ drākṣekṣusvarasāḥ payaḥ //
AHS, Cikitsitasthāna, 3, 153.1 tilvakasya kaṣāyeṇa vidārīsvarasena ca /
AHS, Cikitsitasthāna, 4, 33.1 svarasaḥ saptaparṇasya puṣpāṇāṃ vā śirīṣataḥ /
AHS, Cikitsitasthāna, 4, 40.2 gairikāñjanakṛṣṇā vā svarasaṃ vā kapitthajam //
AHS, Cikitsitasthāna, 5, 36.1 kāsamardakavārtākīmārkavasvarasair ghṛtam /
AHS, Cikitsitasthāna, 6, 10.2 pittajāyāṃ virekārthaṃ drākṣekṣusvarasais trivṛt //
AHS, Cikitsitasthāna, 6, 20.2 svarasena kapitthasya sakṣaudreṇa vamiṃ jayet //
AHS, Cikitsitasthāna, 7, 16.2 svaraso dāḍimāt kvāthaḥ pañcamūlāt kanīyasaḥ //
AHS, Cikitsitasthāna, 7, 101.2 sitā drākṣekṣukharjūrakāśmaryasvarasāḥ payaḥ //
AHS, Cikitsitasthāna, 7, 112.1 utthito labdhasaṃjñaśca laśunasvarasaṃ pibet /
AHS, Cikitsitasthāna, 8, 60.2 dāḍimasvarasājājīyavānīguḍanāgaraiḥ //
AHS, Cikitsitasthāna, 8, 78.1 sabilvair dadhni cāṅgerīsvarase ca caturguṇe /
AHS, Cikitsitasthāna, 8, 117.2 sakesarair yavakṣāradāḍimasvarasena vā //
AHS, Cikitsitasthāna, 8, 132.1 cāṅgerīsvarase sarpiḥ sādhitaṃ tais tridoṣajit /
AHS, Cikitsitasthāna, 9, 37.1 pibed dadhisarakṣaudrakapitthasvarasāplutam /
AHS, Cikitsitasthāna, 10, 28.1 śuktena mātuluṅgasya svarasenārdrakasya ca /
AHS, Cikitsitasthāna, 10, 51.1 madhūkapuṣpasvarasaṃ śṛtam ardhakṣayīkṛtam /
AHS, Cikitsitasthāna, 10, 52.2 tadvad drākṣekṣukharjūrasvarasān āsutān pibet //
AHS, Cikitsitasthāna, 11, 11.1 svarasaṃ kaṇṭakāryā vā pāyayen mākṣikānvitam /
AHS, Cikitsitasthāna, 13, 14.1 kuḍavaṃ tadrasāddhātrīsvarasāt kṣīrato ghṛtāt /
AHS, Cikitsitasthāna, 14, 16.1 svarasair dāḍimāmrātamātuluṅgodbhavair yutam /
AHS, Cikitsitasthāna, 14, 23.2 pādaśeṣaṃ tadardhena dāḍimasvarasaṃ surām //
AHS, Cikitsitasthāna, 15, 82.2 kālaśākaṃ yavākhyaṃ vā khādet svarasasādhitam //
AHS, Cikitsitasthāna, 15, 83.2 māsam ekaṃ tataścaiva tṛṣitaḥ svarasaṃ pibet //
AHS, Cikitsitasthāna, 16, 53.2 guḍūcīsvarasakṣīrasādhitena halīmakī //
AHS, Cikitsitasthāna, 17, 8.1 ghṛtam ārdrakanāgarasya kalkasvarasābhyāṃ payasā ca sādhayitvā /
AHS, Cikitsitasthāna, 18, 36.1 dūrvāsvarasasiddhaṃ tu kaphapittottare ghṛtam /
AHS, Cikitsitasthāna, 22, 7.2 ghṛtaṃ pibet tathā kṣīraṃ guḍūcīsvarase śṛtam //
AHS, Kalpasiddhisthāna, 1, 15.1 svarasaṃ phalamajjño vā bhallātakavidhiśṛtam /
AHS, Kalpasiddhisthāna, 1, 32.1 saktubhir vā pibenmanthaṃ tumbīsvarasabhāvitaiḥ /
AHS, Kalpasiddhisthāna, 6, 10.1 svarasaḥ sa samuddiṣṭaḥ kalkaḥ piṣṭo dravāplutaḥ /
AHS, Kalpasiddhisthāna, 6, 13.1 madhyaṃ tu mānaṃ nirdiṣṭaṃ svarasasya catuḥpalam /
AHS, Kalpasiddhisthāna, 6, 16.1 snehe sidhyati śuddhāmbuniḥkvāthasvarasaiḥ kramāt /
AHS, Utt., 6, 23.2 dvau prasthau svarasād brāhmyā ghṛtaprasthaṃ ca sādhitam //
AHS, Utt., 7, 18.2 gomayasvarasakṣīradadhimūtraiḥ śṛtaṃ haviḥ //
AHS, Utt., 7, 28.2 kūṣmāṇḍasvarase sarpir aṣṭādaśaguṇe śṛtam //
AHS, Utt., 13, 13.2 ajākṣīravarāvasāmārkavasvarasaiḥ pṛthak //
AHS, Utt., 13, 26.1 drākṣāmṛṇālīsvarase kṣīramadyavasāsu ca /
AHS, Utt., 13, 46.1 tilatailam akṣatailaṃ bhṛṅgasvaraso 'sanācca niryūhaḥ /
AHS, Utt., 13, 84.1 rasakriyā ghṛtakṣaudragomayasvarasadrutaiḥ /
AHS, Utt., 18, 12.2 kadalyāḥ svarasaḥ śreṣṭhaḥ kaduṣṇaḥ karṇapūraṇe //
AHS, Utt., 18, 28.2 mātuluṅgarasastadvat kadalīsvarasaśca taiḥ //
AHS, Utt., 22, 105.1 svarasaḥ kvathito dārvyā ghanībhūtaḥ sagairikaḥ /
AHS, Utt., 24, 30.1 sakṣaudrakṣudravārtākasvarasena rasena vā /
AHS, Utt., 24, 35.1 nīlīśirīṣakoraṇṭabhṛṅgasvarasabhāvitam /
AHS, Utt., 25, 27.2 suślakṣṇaistadahaḥpiṣṭaiḥ kṣīrekṣusvarasadravaiḥ //
AHS, Utt., 30, 19.2 prasthaṃ karañjatailasya nirguṇḍīsvarasāḍhake //
AHS, Utt., 30, 21.2 nirguṇḍīsvarase pakvaṃ nasyādyairapacīpraṇut //
AHS, Utt., 32, 22.2 lepaḥ savarṇakṛt piṣṭaṃ svarasena ca tindukam //
AHS, Utt., 32, 33.1 mārkavasvarasakṣīratoyānīṣṭāni nāvane /
AHS, Utt., 36, 72.1 śirīṣapuṣpasvarase saptāhvaṃ maricaṃ sitam /
AHS, Utt., 40, 26.1 cūrṇaṃ vidāryā bahuśaḥ svarasenaiva bhāvitam /
AHS, Utt., 40, 27.1 kṛṣṇādhātrīphalarajaḥ svarasena subhāvitam /
Suśrutasaṃhitā
Su, Sū., 43, 11.1 kaṣāyaiḥ svarasaiḥ kalkaiścūrṇair api ca buddhimān /
Su, Sū., 44, 4.1 taileṣveraṇḍajaṃ tailaṃ svarase kāravellikā /
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Cik., 5, 18.3 mūlakoruvūsphūrjārjakārkasaptalāśaṅkhinīsvarasasiddhaṃ tailamapatānakināṃ pariṣekādiṣūpayojyam /
Su, Cik., 5, 24.1 karṇaśūle tu śṛṅgaverarasaṃ tailamadhusaṃsṛṣṭaṃ saindhavopahitaṃ sukhoṣṇaṃ karṇe dadyāt ajāmūtramadhutailāni vā mātuluṅgadāḍimatintiḍīkasvarasamūtrasiddhaṃ tailaṃ śuktasurātakramūtralavaṇasiddhaṃ vā nāḍīsvedaiśca svedayet vātavyādhicikitsāṃ cāvekṣeta bhūyaścottare vakṣyāmaḥ //
Su, Cik., 10, 12.1 trivṛcchyāmāgnimanthasaptalākevukaśaṅkhinītilvakatriphalāpalāśaśiṃśapānāṃ svarasamādāya pālāśyāṃ droṇyāmabhyāsicya khadirāṅgārataptam ayaḥpiṇḍaṃ trisaptakṛtvo nirvāpya tamādāya punarāsicya sthālyāṃ gomayāgninā vipacet tataścaturthabhāgāvaśiṣṭamavatārya parisrāvya bhūyo 'gnitaptānyayaḥpatrāṇi prakṣipet sidhyati cāsmin pippalyādicūrṇabhāgaṃ dvau madhunastāvadghṛtasyeti dadyāt tataḥ praśāntamāyase pātre svanuguptaṃ nidadhyāt tato yathāyogaṃ śuktiṃ prakuñcaṃ vopayuñjīta jīrṇe yathāvyādhyāhāram upaseveta /
Su, Cik., 10, 14.1 amṛtavallīsvarasaṃ kvāthaṃ vā prātaḥ prātarupaseveta tatsiddhaṃ vā sarpiḥ aparāhṇe sasarpiṣkamodanam āmalakayūṣeṇa bhuñjīta evaṃ māsam upayujya sarvakuṣṭhair vimucyata iti //
Su, Cik., 13, 4.2 jatuprakāśaṃ svarasaṃ śilābhyaḥ prasravanti hi //
Su, Cik., 14, 8.1 dūṣyodariṇaṃ tu pratyākhyāya saptalāśaṅkhinīsvarasasiddhena sarpiṣā virecayenmāsam ardhamāsaṃ vā mahāvṛkṣakṣīrasurāgomūtrasiddhena vā śuddhakoṣṭhaṃ tu madyenāśvamārakaguñjākākādanīmūlakalkaṃ pāyayet ikṣukāṇḍāni vā kṛṣṇasarpeṇa daṃśayitvā bhakṣayedvallīphalāni vā mūlajaṃ kandajaṃ vā viṣam āsevayet tenāgado bhavatyanyaṃ vā bhāvamāpadyate //
Su, Cik., 17, 9.1 nyagrodhavargaiḥ pariṣecanaṃ ca ghṛtaṃ ca kuryāt svarasena tasya /
Su, Cik., 17, 24.2 prakṣālane cāpi karañjanimbajātyakṣapīlusvarasāḥ prayojyāḥ //
Su, Cik., 18, 23.1 śākhoṭakasya svarasena siddhaṃ tailaṃ hitaṃ nasyavirecaneṣu /
Su, Cik., 19, 65.1 madanācca phalāt kvāthaṃ śukākhyasvarasaṃ tathā /
Su, Cik., 26, 23.1 vidāryāḥ sukṛtaṃ cūrṇaṃ svarasenaiva bhāvitam /
Su, Cik., 26, 24.1 evamāmalakaṃ cūrṇaṃ svarasenaiva bhāvitam /
Su, Cik., 37, 120.1 āragvadhasya patraistu nirguṇḍyāḥ svarasena ca /
Su, Ka., 1, 58.1 gomayasvaraso vāpi hito vā mālatīrasaḥ /
Su, Ka., 1, 68.1 svaraso bahuputrāyāḥ saghṛtaḥ kṣaudrasaṃyutaḥ /
Su, Ka., 7, 31.2 kākādanīkākamācyoḥ svaraseṣvathavā kṛtam //
Su, Ka., 7, 38.1 hitastrikaṭukāḍhyaśca gomayasvaraso 'ñjane /
Su, Ka., 8, 54.2 bhṛṅgasvarasapiṣṭā vā kṛṣṇavalmīkamṛttikā //
Su, Utt., 11, 13.2 tanmātuluṅgasvarasena piṣṭaṃ netrāñjanaṃ piṣṭakamāśu hanyāt //
Su, Utt., 21, 17.2 kadalyāḥ svarasaḥ śreṣṭhaḥ kaduṣṇaḥ karṇapūraṇe //
Su, Utt., 21, 50.2 nirguṇḍīsvarasastailaṃ sindhurdhūmarajo guḍaḥ //
Su, Utt., 35, 4.1 svarasair bhṛṅgavṛkṣāṇāṃ tathājaharigandhayoḥ /
Su, Utt., 39, 174.1 guḍūcyāḥ svaraso grāhyaḥ śatāvaryāśca tatsamaḥ /
Su, Utt., 40, 102.2 picchilasvarase siddhaṃ hitaṃ ca ghṛtam ucyate //
Su, Utt., 40, 181.2 kalkena magadhādeśca cāṅgerīsvarasena ca //
Su, Utt., 42, 24.1 dhātrīphalānāṃ svarase ṣaḍaṅgaṃ vipacedghṛtam /
Su, Utt., 42, 26.1 dadhyāranālabadaramūlakasvarasair ghṛtam /
Su, Utt., 42, 31.1 rasonasvarase sarpiḥ pañcamūlarasānvitam /
Su, Utt., 42, 31.2 surāranāladadhyamlamūlakasvarasaiḥ saha //
Su, Utt., 45, 29.1 palāśavṛkṣasvarase vipakvaṃ sarpiḥ pibet kṣaudrayutaṃ suśītam /
Su, Utt., 45, 29.2 vanaspatīnāṃ svarasaiḥ kṛtaṃ vā saśarkaraṃ kṣīraghṛtaṃ pibedvā //
Su, Utt., 45, 31.1 turaṅgavarcaḥsvarasaṃ samākṣikaṃ pibet sitākṣaudrayutaṃ vṛṣasya vā /
Su, Utt., 46, 15.1 sitāpriyālekṣurasaplutāni drākṣāmadhūkasvarasānvitāni /
Su, Utt., 46, 19.1 harītakīkvāthaśṛtaṃ ghṛtaṃ vā dhātrīphalānāṃ svarasaiḥ kṛtaṃ vā /
Su, Utt., 51, 42.2 gavāṃ purīṣasvarasaṃ madhusarpiḥ kaṇāyutam //
Su, Utt., 52, 29.2 kaṭutrikaṃ cāpi vadanti pathyaṃ ghṛtaṃ kṛmighnasvarase vipakvam //
Su, Utt., 52, 30.1 nirguṇḍipatrasvarase ca pakvaṃ sarpiḥ kaphotthaṃ vinihanti kāsam /
Su, Utt., 52, 31.2 samyagvipakvaṃ dviguṇena sarpirnidigdhikāyāḥ svarasena caitat //
Su, Utt., 53, 10.2 kāsamardakavārtākamārkavasvarase śṛtam //
Su, Utt., 54, 25.1 kevūkasvarasaṃ vāpi pūrvavattīkṣṇabhojanaḥ /
Su, Utt., 54, 25.2 palāśabījasvarasaṃ kalkaṃ vā taṇḍulāmbunā //
Su, Utt., 54, 26.1 pāribhadrakapatrāṇāṃ kṣaudreṇa svarasaṃ pibet /
Su, Utt., 54, 26.2 pattūrasvarasaṃ vāpi pibedvā surasādijam //
Su, Utt., 54, 32.1 pūtīkasvarasaṃ vāpi pibedvā madhunā saha /
Su, Utt., 55, 22.2 dhātrīphalānāṃ svarasaṃ sajalaṃ vā pibettryaham //
Su, Utt., 55, 25.1 duḥsparśāsvarasaṃ vāpi kaṣāyaṃ kuṅkumasya ca /
Su, Utt., 58, 39.1 nidigdhikāyāḥ svarasaṃ pibet kuḍavasaṃmitam /
Su, Utt., 59, 19.2 śvadaṃṣṭrāsvarase tailaṃ saguḍakṣīranāgaram //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 5.2 guḍūcī svarase tiktā kaṣāyoṣṇā gurustathā /
DhanvNigh, 1, 55.1 haridrā svarase tiktā rūkṣoṣṇā viṣamehanut /
DhanvNigh, 1, 68.2 bhārṅgī syātsvarase tiktā coṣṇā śvāsakaphāpahā //
Rasahṛdayatantra
RHT, 5, 8.1 lavaṇaṃ devīsvarasaplutam ahipatraṃ vicūrṇitaṃ śilayā /
RHT, 12, 9.2 svarasena kākamācyā rambhākandena mṛdnīyāt //
RHT, 14, 2.2 svarasena cauṣadhīnāṃ vaṭikāṃ niṣpiṣya kurvīta //
RHT, 15, 2.1 vajravallyāḥ svarasena gaganaṃ sauvarcalānvitaṃ piṣṭam /
Rasamañjarī
RMañj, 5, 27.2 snuhyarkasvarase'pyevaṃ śulbaśuddhirbhaviṣyati //
RMañj, 5, 39.1 tribhiḥ kumbhapuṭairnāgo vāsāsvarasamarditaḥ /
RMañj, 6, 90.1 vimardya nimbasvarasena cūrṇaṃ guñjaikamānaṃ sitayā sametam /
RMañj, 6, 149.1 kapitthasvarasairgāḍhaṃ mṛgaśṛṅge tataḥ kṣipet /
RMañj, 6, 151.1 pratyekameṣāṃ svarasairbhāvanā syāttridhā tridhā /
RMañj, 6, 254.2 yuktyā sarvaṃ vimardyāthāmṛtāsvarasabhāvitāḥ //
RMañj, 6, 292.1 trivāraṃ svarasaṃ bhāvyaṃ śatāvaryā vibhāvayet /
Rasaprakāśasudhākara
RPSudh, 2, 30.2 pāṭhārasena saṃmardya lajjālusvarasena vai //
RPSudh, 2, 46.1 kākamācīrasenaiva lāṃgalīsvarasena hi /
RPSudh, 2, 77.1 etāsāṃ svarasaiḥ paṅkair lepayetsūtagolakam /
RPSudh, 2, 80.2 cāṃgerīsvarasenaiva piṣṭikāṃ kārayed budhaḥ //
RPSudh, 2, 95.2 kumāryāḥ svarasenaiva bhṛṃgarājarasena hi //
RPSudh, 2, 105.2 etāsāṃ svarasenaiva svedayedbahuśo bhiṣak //
RPSudh, 3, 53.2 eraṃḍamūlasya rasena sūtaṃ tathādrikarṇyā svarasena mardayet //
RPSudh, 3, 54.1 taṃ kākamācyāḥ svarasena piṣṭvā tathā ca taṃ dāḍimabījatoyaiḥ /
RPSudh, 7, 54.2 amlena vai śudhyati māṇikyākhyaṃ jayantikāyāḥ svarasena mauktikam //
RPSudh, 11, 5.2 khalve trinemyāḥ svarase pañcabhāgasamanvite //
RPSudh, 11, 12.2 mātaluṃgarasenaiva kumārīsvarasena ca //
RPSudh, 11, 15.1 śilayā māritaṃ nāgaṃ kumāryāḥ svarasena ca /
RPSudh, 11, 16.2 kumāryāḥ svarasenaiva bhāvayeddinasaptakam //
RPSudh, 11, 83.1 svarasena tu ketakyā golaṃ kṛtvā viśoṣitam /
RPSudh, 12, 19.1 vidārīsvarasaprasthaṃ prasthamikṣurasasya ca /
Rasaratnasamuccaya
RRS, 2, 92.2 jambīrasvarase svinno meṣaśṛṅgīrase 'thavā /
RRS, 4, 72.1 ketakīsvarasaṃ grāhyaṃ saindhavaṃ svarṇapuṣpikā /
RRS, 5, 109.1 snehāktaṃ loharajo mūtre svarase'pi rātridhātrīṇām /
RRS, 5, 220.2 nimbūdravaiśca nirguṇḍyāḥ svarasaistridinaṃ pṛthak //
RRS, 12, 137.2 bhāvitaṃ tadrasaṃ siddham ārdrakasvarasaistryaham //
RRS, 15, 63.2 trivāraṃ nṛpavartena luṅgasvarasayoginā //
RRS, 15, 71.1 guḍūcyāḥ svarasenāpi bhūkadambarasena vā /
RRS, 16, 12.2 aralutvagrasaiścāpi dugdhinīsvarasaistathā //
RRS, 16, 116.2 mārkavasvarase ghṛṣṭaṃ saptakṛtvas tvayomalam //
RRS, 16, 159.1 ārdrakasvarasaḥ kṣaudraṃ palamātraṃ pibedanu /
Rasaratnākara
RRĀ, R.kh., 8, 92.1 mākṣikaṃ haritālaṃ ca palāśasvarasena ca /
RRĀ, V.kh., 17, 69.1 ketakīsvarasaṃ grāhyaṃ saiṃdhavaṃ svarṇapuṣpikā /
Rasendracintāmaṇi
RCint, 3, 134.0 atra gandharvatailamapi rasahṛdayasvarasāt //
RCint, 4, 37.1 svarasena vajravallyāḥ piṣṭaṃ sauvarcalānvitaṃ gaganam /
RCint, 7, 66.1 svedayeddolikāyantre jayantyā svarasena ca /
RCint, 8, 63.1 pattūramūlakalkena svarasena dahettataḥ /
RCint, 8, 97.1 kṛmiripucūrṇaṃ līḍhaṃ sahitaṃ svarasena vaṅgasenasya /
RCint, 8, 138.2 bhallātakakarikarṇacchadamūlapunarnavāsvarasaiḥ //
RCint, 8, 269.2 sarvaṃ khalvatale kṣiptvā kanyāsvarasamarditam //
Rasendracūḍāmaṇi
RCūM, 4, 59.2 cāṅgerīsvarasenāpi dinamekamanāratam //
RCūM, 14, 186.2 nimbudravaiśca nirguṇḍyāḥ svarasaistridinaṃ pṛthak //
RCūM, 15, 44.1 girikarṇyā jayantyāśca svarasairbhāvito rasaḥ /
Rasendrasārasaṃgraha
RSS, 1, 32.1 eṣāṃ pratyekaśastāvanmardayetsvarasena ca /
RSS, 1, 36.1 rasonasvarasaiḥ sūto nāgavallīdalotthitaiḥ /
RSS, 1, 308.1 svarasasyāpi lauhena sthālīpāke samānatā /
RSS, 1, 317.1 puṭapākauṣadhasyāpi kvātho vā svaraso'pi vā /
RSS, 1, 318.2 abhāve svarasasyāpi kvātha eva phalatrikāt //
RSS, 1, 357.1 svedayeddolikāyantre jayantyāḥ svarasena ca /
Rasārṇava
RArṇ, 6, 27.1 mārjārapādīsvarasaphalamūlāmlamarditam /
RArṇ, 6, 137.1 ketakīsvarasaḥ kāṅkṣī maṇimatthaṃ sakhecaram /
RArṇ, 7, 118.1 devadālīphalarajaḥsvarasairbhāvitaṃ muhuḥ /
RArṇ, 12, 44.2 svarase mardayet paścāt pannagaṃ devi secayet //
RArṇ, 17, 53.1 cāṅgerīsvarase piṣṭvā dāpayet puṭapañcakam /
RArṇ, 17, 118.2 cāṅgerīsvarasenaiva mardayedvāsaratrayam //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 57.2, 1.0 gokṣurakaḥ phalābhimukho mūlayutaś chāyāviśuṣkaḥ ślakṣṇacūrṇitaḥ svarasena subhāvitaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 22.2, 1.0 sarvatra tāvad upāyamārge samastetaravṛttipraśamapūrvam ekāgrībhavanti yoginaḥ etāsvatikrodhādyavasthāsu svarasata eva samastāparavṛttikṣayamayīṣu yadi spandatattvaviviktaye satatam udyukto jhaṭity antarmukhībhavanti yoginas tatsamīhitam acireṇaiva labhante //
Ānandakanda
ĀK, 1, 4, 32.1 eteṣāṃ svarasairmardyo ravikṣīreṇa pāradaḥ /
ĀK, 1, 4, 118.1 prāguktamuṇḍīsvarasair bījapūrarasena ca /
ĀK, 1, 4, 153.1 palāśapuṣpasvarasaiḥ śākavṛkṣacchadadravaiḥ /
ĀK, 1, 7, 16.2 madanāgastyanirguṇḍī caiteṣāṃ svarasairyute //
ĀK, 1, 9, 164.1 palāśapuṣpasvarasairdinaṃ mardyaṃ ca saṃpuṭe /
ĀK, 1, 15, 95.1 śvetārkaparṇasvarasaṃ bhṛṅgarājarasaṃ samam /
ĀK, 1, 15, 432.2 madhunājyena vā dhātryā mustayā svarasena vā //
ĀK, 1, 15, 608.2 vṛddhadārukamūlaṃ ca varīsvarasapeṣitam //
ĀK, 1, 15, 609.2 vṛddhadārukacūrṇaṃ ca dhātrīsvarasabhāvitam //
ĀK, 1, 15, 616.2 tatphalaṃ svarasaṃ karṣaṃ ghṛtaṃ kṣaudraṃ ca tatsamam //
ĀK, 1, 15, 619.1 guḍūcīsvarasenāpi bhāvayedekaviṃśatim /
ĀK, 1, 17, 84.1 yad vāmṛtārasair vāpi kūṣmāṇḍasvarasena vā /
ĀK, 1, 23, 160.2 svarasair vajramūṣāntar lepayetpūrvagolakam //
ĀK, 1, 23, 278.1 svarasairmadayantyāśca pannagaṃ devi secayet /
ĀK, 1, 25, 57.2 śārṅgerīsvarase vāpi dinamekamanāratam //
ĀK, 2, 1, 168.1 dhānyābhraṃ mardayedyāmaṃ matsyākṣīsvarasaistataḥ /
ĀK, 2, 1, 169.1 kokilākṣarasaiḥ sapta kumārīsvarasaistathā /
ĀK, 2, 7, 73.2 evaṃ saptapuṭaṃ kuryānmārkavasvarasaistathā //
ĀK, 2, 7, 74.1 kumārīsvarasaistadvaccitramūlarasaistathā /
ĀK, 2, 7, 83.1 evaṃ daśapuṭaṃ kāryaṃ nirguṇḍīsvarasaistathā /
ĀK, 2, 7, 84.1 kakubhasya rasaistadvajjambūtvaksvarasaistathā /
ĀK, 2, 8, 192.1 ketakīsvarasaṃ tutthaṃ saindhavaṃ svarṇapuṣpikam /
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 10.2, 14.0 anyaiśca vikalpanairiti anyaiśca bhedakaiḥ tatra rasasya bhedakāḥ svarasakalkādayaḥ ekasyaiva hi dravyasya kalpanāviśeṣeṇa guṇāntarāṇi bhavanti //
ĀVDīp zu Ca, Cik., 1, 61.2, 2.0 svarasaparipītamiti svarasabhāvitam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 88.2 svedayeddolikāyantre jayantyāḥ svarasena ca //
ŚdhSaṃh, 2, 12, 81.1 dūrvāyāḥ svarasaṃ nasye pradadyāccharkarāyutam /
ŚdhSaṃh, 2, 12, 99.2 mardayedārdrakarasaiś citrakasvarasena ca //
ŚdhSaṃh, 2, 12, 116.1 ārdrakasvarasair vāpi jvaraṃ hanti tridoṣajam /
ŚdhSaṃh, 2, 12, 146.1 śatapatrarasenāpi mālatyāḥ svarasena ca /
ŚdhSaṃh, 2, 12, 173.1 nirguṇḍīsvarasairmardyaṃ tadgolaṃ saṃdhayeddinam /
ŚdhSaṃh, 2, 12, 237.2 ārdrakasvarasenaiva rasonasya rasena vā //
ŚdhSaṃh, 2, 12, 240.2 pratyekaṃ svarasaiḥ kuryādyāmaikaikaṃ vimardanam //
ŚdhSaṃh, 2, 12, 249.1 kapitthasvarasairgāḍhaṃ mṛgaśṛṅge tataḥ kṣipet /
ŚdhSaṃh, 2, 12, 251.1 pratyekameṣāṃ svarasairbhāvanā syāttridhā tridhā /
ŚdhSaṃh, 2, 12, 269.1 tato'śvagandhāsvarasairvimardya mṛgaśṛṅgake /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 14.1, 3.0 tasya patrāṇāṃ tvaco vā rasaḥ svarasaḥ sūtakaḥ pāradaḥ gandhakaśca samānastayoḥ kajjalī kāryeti sambandhaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 28.1, 3.0 tathānena prakāreṇa nirguṇḍīsvarasena gandhakakalkaṃ kāryamiti prayogāntaram //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 8.0 ratnādīni pūrvaṃ dolāyantre jayantyāḥ svarasena saṃsvedya yāmaikaṃ yāvat paścāt tadagnau saṃtaptaṃ kṛtvā kumāryādīnām ekatamarasena niṣiñcayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 4.0 catuḥprakāśaṃ svarasaṃ śilābhyaḥ prasravanti hi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 6.0 nanu rūkṣakaṭhinānāṃ śilānāṃ kathaṃ snigdhadravaḥ svarasaḥ sambhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 9.2 śailasya dhātoḥ svarasaṃ śilābhyaḥ sūryapratāpājjatusaṃprakāśam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 3.0 jvālāmukhyā rasairiti jvālāmukhī jayantī tasyāḥ patrāṇāṃ svarasaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 9.0 paścāt tadrasaṃ śarāvābhyantarāt saṃgṛhya arkadugdhena dantīmūlasvarasena śyāmārasena ca saptadhā bhāvyaṃ saptadhā bhāvanā pratyekenetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 10.0 vajrī sehuṇḍabhedaḥ dantīmūlasvarasabhāve kvātho grāhyaḥ śyāmā niśothaḥ tasyā mūlasvarasabhāve kvāthaṃ vā evaṃ siddho bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 10.0 vajrī sehuṇḍabhedaḥ dantīmūlasvarasabhāve kvātho grāhyaḥ śyāmā niśothaḥ tasyā mūlasvarasabhāve kvāthaṃ vā evaṃ siddho bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 17.0 svarasaparimāṇam atra dravyabhāvanāyogyaṃ deyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 20.0 chinnā guḍūcī tasyāḥ svarasenānupānam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 7.0 tayoḥ pāradasuvarṇayordviguṇaḥ parimāṇāt tena pāradasuvarṇayoreko bhāgaḥ gandhakasya dvau bhāgau kāñcanāro vṛkṣaviśeṣaḥ tasya patrāṇāṃ svarasena mardayet yāvat piṣṭikākāraṃ bhavati mūṣāsampuṭe śarāvasampuṭe saṃdhau ca mudrāṃ kārayet mudrā sāmpradāyikī kāryā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 14.0 paścātkāryam āha tata uddhṛtyetyādi tatsarvaṃ dravyaṃ gandhakena samaṃ kṛtvā paścādārdrakarasena citrakajaṭāsvarasena ca saṃmardya tena piṣṭadravyeṇa varāṭakān pūrayet paścāttanmukhāni ṭaṅkaṇaviṣaṃ sehuṇḍadugdhena piṣṭvā tena mudrayet ṭaṅkaṇamānaṃ pūrvadravyasambhārād aṣṭamāṃśaṃ grāhyaṃ viṣaṃ tu ṭaṅkaṇārdham ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 5.0 dhūrto dhattūrastasya patrāṇāṃ svarasairityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 169.2, 6.0 nirguṇḍikādravair iti nirguṇḍīpatrasvarasaiḥ muṇḍī kedāramuṇḍī vikhyātā asyāḥ svarasairapi dinaikaṃ mardanīyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 169.2, 6.0 nirguṇḍikādravair iti nirguṇḍīpatrasvarasaiḥ muṇḍī kedāramuṇḍī vikhyātā asyāḥ svarasairapi dinaikaṃ mardanīyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 11.0 svarasamatra sadyaskaṃ kvathitarasaṃ vā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 11.0 madhūkaṃ madhūkavṛkṣapuṣpāṇi vānarī kapikacchūḥ eteṣāṃ svarasena pratyekaṃ bhāvayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 6.0 praharaikaṃ mardanaṃ kevalaṃ kajjalikālohacūrṇayoreva kathitaṃ natu svarasādinā vakṣyamāṇasvarasaireva tridinaṃ yāvadityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 6.0 praharaikaṃ mardanaṃ kevalaṃ kajjalikālohacūrṇayoreva kathitaṃ natu svarasādinā vakṣyamāṇasvarasaireva tridinaṃ yāvadityabhiprāyaḥ //
Abhinavacintāmaṇi
ACint, 1, 32.2 dviguṇaṃ svarasārdrāṇāṃ tailakṣīraguḍābhasām //
ACint, 1, 54.1 śuṣkadravyam upādāya svarasānām asaṃbhave /
ACint, 1, 65.1 yāmadvaye tu svarasā vasāś ca jīryanti te saptaghaṭīṣu sadyaḥ /
ACint, 1, 71.1 athātaḥ svarasaḥ kalkaḥ kvāthaś ca himaphāṇṭakau /
ACint, 1, 72.2 ahorātraṃ sthitaṃ vāpi svaraso dvividho mataḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 22.1 dhātrīsvarasasaṃyuktaṃ pramehaṃ hanti dustaram /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 26.3 tajjñaiḥ śatāvarijaṭāsvarasena deyaḥ śleṣmāṇake tu daśamūlarasārdrakeṇa //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 32.1 nāsāvraṇaśoṇitaśāntyarthaṃ svarasayavadūrvāyāḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 36.1 hikkāśvāse brāhmībhārgīsvarasena śastaśca /
ŚGDīp zu ŚdhSaṃh, 2, 11, 92.1, 2.0 jayantīsvarasena dolāyantre maṇikādīni svedayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 252.2, 3.0 etān kajjalīkṛtya kapitthaphalasvarasairmardya mṛgaśṛṅge sthāpayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 252.2, 7.0 lodhraṃ prasiddhaṃ prativiṣā ativiṣā mustaṃ nāgaraṃ dhātakīpuṣpāṇi indrayavaḥ amṛtā guḍūcī eṣāṃ svarasaiḥ pratyekaṃ tridhā bhāvanā syāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 4.0 aśvagandhāsvarasairmardyaḥ mṛgaśṛṅgake kṛtvā mṛdupuṭe pacet //
Mugdhāvabodhinī
MuA zu RHT, 3, 6.2, 4.2 śuṣkadravyam upādāya svarasānām asaṃbhave /
MuA zu RHT, 5, 12.2, 2.0 prathamaṃ lavaṇaṃ saindhavaṃ devīsvarasaplutaṃ kuryāt brāhmīsvakīyarasena saṃmiśraṃ kuryāt //
MuA zu RHT, 5, 12.2, 6.0 tasya devīsvarasaplutasya sumṛtasaindhavasya mukhādhārā sphuṭavikaṭakaṭorikā pātrī kāryā mukhameva ādhāro yasyāḥ sā evaṃvidhā sphuṭā prakaṭā vikaṭā viparītā adhomukhetyarthaḥ sā kaṭorikā vihitā kāryā ayaḥpātrasya //
MuA zu RHT, 12, 10.1, 3.0 etadrasoparasādikaṃ kākamācyā vāyasyāḥ svarasena mṛdnīyāt mardanaṃ kuryāt //
MuA zu RHT, 14, 8.1, 4.1 punaḥ oṣadhīnāṃ svarasena auṣadhyo granthāntare yathā /
MuA zu RHT, 15, 2.2, 2.0 vajravallyāḥ svarasena svakīyena rasena gaganamabhrasattvaṃ sauvarcalānvitaṃ rucakasahitaṃ piṣṭaṃ kuryāt iti śeṣaḥ //
Rasakāmadhenu
RKDh, 1, 5, 26.1 ākāśavallīsvarasairgomūtreṇa ca bhāvayet /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 62.2, 2.0 auṣadhaiḥ tattallauhaśodhakadravyāṇāṃ svarasādibhir ityarthaḥ //
RRSBoṬ zu RRS, 8, 63.2, 2.0 uditairauṣadhaiḥ tatra tatroktabheṣajadravyāṇāṃ svarasaiḥ kvāthairvā ityarthaḥ //
Rasārṇavakalpa
RAK, 1, 111.1 svarase mardayetpaścātpannagaṃ devi secayet /
Yogaratnākara
YRā, Dh., 316.1 svedayeddolikāyantre jayantyāḥ svarasena ca /