Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Sarvāṅgasundarā
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Mugdhāvabodhinī
Yogaratnākara

Carakasaṃhitā
Ca, Cik., 1, 76.0 harītakyāmalakavibhītakapañcapañcamūlaniryūhe pippalīmadhukamadhūkakākolīkṣīrakākolyātmaguptājīvakarṣabhakakṣīraśuklākalkasamprayuktena vidārīsvarasena kṣīrāṣṭaguṇasamprayuktena ca sarpiṣaḥ kumbhaṃ sādhayitvā prayuñjāno 'gnibalasamāṃ mātrāṃ jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam uṣṇodakānupānam aśnañjarāvyādhipāpābhicāravyapagatabhayaḥ śarīrendriyabuddhibalam atulam upalabhyāpratihatasarvārambhaḥ paramāyur avāpnuyāt //
Ca, Cik., 4, 89.2 palāśavṛntasvarasena siddhaṃ tasyaiva kalkena madhudraveṇa /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 3, 153.1 tilvakasya kaṣāyeṇa vidārīsvarasena ca /
AHS, Cikitsitasthāna, 6, 20.2 svarasena kapitthasya sakṣaudreṇa vamiṃ jayet //
AHS, Cikitsitasthāna, 8, 117.2 sakesarair yavakṣāradāḍimasvarasena vā //
AHS, Cikitsitasthāna, 10, 28.1 śuktena mātuluṅgasya svarasenārdrakasya ca /
AHS, Utt., 24, 30.1 sakṣaudrakṣudravārtākasvarasena rasena vā /
AHS, Utt., 32, 22.2 lepaḥ savarṇakṛt piṣṭaṃ svarasena ca tindukam //
AHS, Utt., 40, 26.1 cūrṇaṃ vidāryā bahuśaḥ svarasenaiva bhāvitam /
AHS, Utt., 40, 27.1 kṛṣṇādhātrīphalarajaḥ svarasena subhāvitam /
Suśrutasaṃhitā
Su, Cik., 17, 9.1 nyagrodhavargaiḥ pariṣecanaṃ ca ghṛtaṃ ca kuryāt svarasena tasya /
Su, Cik., 18, 23.1 śākhoṭakasya svarasena siddhaṃ tailaṃ hitaṃ nasyavirecaneṣu /
Su, Cik., 26, 23.1 vidāryāḥ sukṛtaṃ cūrṇaṃ svarasenaiva bhāvitam /
Su, Cik., 26, 24.1 evamāmalakaṃ cūrṇaṃ svarasenaiva bhāvitam /
Su, Cik., 37, 120.1 āragvadhasya patraistu nirguṇḍyāḥ svarasena ca /
Su, Utt., 11, 13.2 tanmātuluṅgasvarasena piṣṭaṃ netrāñjanaṃ piṣṭakamāśu hanyāt //
Su, Utt., 40, 181.2 kalkena magadhādeśca cāṅgerīsvarasena ca //
Su, Utt., 52, 31.2 samyagvipakvaṃ dviguṇena sarpirnidigdhikāyāḥ svarasena caitat //
Rasahṛdayatantra
RHT, 12, 9.2 svarasena kākamācyā rambhākandena mṛdnīyāt //
RHT, 14, 2.2 svarasena cauṣadhīnāṃ vaṭikāṃ niṣpiṣya kurvīta //
RHT, 15, 2.1 vajravallyāḥ svarasena gaganaṃ sauvarcalānvitaṃ piṣṭam /
Rasamañjarī
RMañj, 6, 90.1 vimardya nimbasvarasena cūrṇaṃ guñjaikamānaṃ sitayā sametam /
Rasaprakāśasudhākara
RPSudh, 2, 30.2 pāṭhārasena saṃmardya lajjālusvarasena vai //
RPSudh, 2, 46.1 kākamācīrasenaiva lāṃgalīsvarasena hi /
RPSudh, 2, 80.2 cāṃgerīsvarasenaiva piṣṭikāṃ kārayed budhaḥ //
RPSudh, 2, 95.2 kumāryāḥ svarasenaiva bhṛṃgarājarasena hi //
RPSudh, 2, 105.2 etāsāṃ svarasenaiva svedayedbahuśo bhiṣak //
RPSudh, 3, 53.2 eraṃḍamūlasya rasena sūtaṃ tathādrikarṇyā svarasena mardayet //
RPSudh, 3, 54.1 taṃ kākamācyāḥ svarasena piṣṭvā tathā ca taṃ dāḍimabījatoyaiḥ /
RPSudh, 7, 54.2 amlena vai śudhyati māṇikyākhyaṃ jayantikāyāḥ svarasena mauktikam //
RPSudh, 11, 12.2 mātaluṃgarasenaiva kumārīsvarasena ca //
RPSudh, 11, 15.1 śilayā māritaṃ nāgaṃ kumāryāḥ svarasena ca /
RPSudh, 11, 16.2 kumāryāḥ svarasenaiva bhāvayeddinasaptakam //
RPSudh, 11, 83.1 svarasena tu ketakyā golaṃ kṛtvā viśoṣitam /
Rasaratnasamuccaya
RRS, 15, 71.1 guḍūcyāḥ svarasenāpi bhūkadambarasena vā /
Rasaratnākara
RRĀ, R.kh., 8, 92.1 mākṣikaṃ haritālaṃ ca palāśasvarasena ca /
Rasendracintāmaṇi
RCint, 4, 37.1 svarasena vajravallyāḥ piṣṭaṃ sauvarcalānvitaṃ gaganam /
RCint, 7, 66.1 svedayeddolikāyantre jayantyā svarasena ca /
RCint, 8, 63.1 pattūramūlakalkena svarasena dahettataḥ /
RCint, 8, 97.1 kṛmiripucūrṇaṃ līḍhaṃ sahitaṃ svarasena vaṅgasenasya /
Rasendracūḍāmaṇi
RCūM, 4, 59.2 cāṅgerīsvarasenāpi dinamekamanāratam //
Rasendrasārasaṃgraha
RSS, 1, 32.1 eṣāṃ pratyekaśastāvanmardayetsvarasena ca /
RSS, 1, 357.1 svedayeddolikāyantre jayantyāḥ svarasena ca /
Rasārṇava
RArṇ, 17, 118.2 cāṅgerīsvarasenaiva mardayedvāsaratrayam //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 57.2, 1.0 gokṣurakaḥ phalābhimukho mūlayutaś chāyāviśuṣkaḥ ślakṣṇacūrṇitaḥ svarasena subhāvitaḥ //
Ānandakanda
ĀK, 1, 15, 432.2 madhunājyena vā dhātryā mustayā svarasena vā //
ĀK, 1, 15, 619.1 guḍūcīsvarasenāpi bhāvayedekaviṃśatim /
ĀK, 1, 17, 84.1 yad vāmṛtārasair vāpi kūṣmāṇḍasvarasena vā /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 88.2 svedayeddolikāyantre jayantyāḥ svarasena ca //
ŚdhSaṃh, 2, 12, 99.2 mardayedārdrakarasaiś citrakasvarasena ca //
ŚdhSaṃh, 2, 12, 146.1 śatapatrarasenāpi mālatyāḥ svarasena ca /
ŚdhSaṃh, 2, 12, 237.2 ārdrakasvarasenaiva rasonasya rasena vā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 28.1, 3.0 tathānena prakāreṇa nirguṇḍīsvarasena gandhakakalkaṃ kāryamiti prayogāntaram //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 8.0 ratnādīni pūrvaṃ dolāyantre jayantyāḥ svarasena saṃsvedya yāmaikaṃ yāvat paścāt tadagnau saṃtaptaṃ kṛtvā kumāryādīnām ekatamarasena niṣiñcayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 9.0 paścāt tadrasaṃ śarāvābhyantarāt saṃgṛhya arkadugdhena dantīmūlasvarasena śyāmārasena ca saptadhā bhāvyaṃ saptadhā bhāvanā pratyekenetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 20.0 chinnā guḍūcī tasyāḥ svarasenānupānam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 7.0 tayoḥ pāradasuvarṇayordviguṇaḥ parimāṇāt tena pāradasuvarṇayoreko bhāgaḥ gandhakasya dvau bhāgau kāñcanāro vṛkṣaviśeṣaḥ tasya patrāṇāṃ svarasena mardayet yāvat piṣṭikākāraṃ bhavati mūṣāsampuṭe śarāvasampuṭe saṃdhau ca mudrāṃ kārayet mudrā sāmpradāyikī kāryā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 14.0 paścātkāryam āha tata uddhṛtyetyādi tatsarvaṃ dravyaṃ gandhakena samaṃ kṛtvā paścādārdrakarasena citrakajaṭāsvarasena ca saṃmardya tena piṣṭadravyeṇa varāṭakān pūrayet paścāttanmukhāni ṭaṅkaṇaviṣaṃ sehuṇḍadugdhena piṣṭvā tena mudrayet ṭaṅkaṇamānaṃ pūrvadravyasambhārād aṣṭamāṃśaṃ grāhyaṃ viṣaṃ tu ṭaṅkaṇārdham ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 11.0 madhūkaṃ madhūkavṛkṣapuṣpāṇi vānarī kapikacchūḥ eteṣāṃ svarasena pratyekaṃ bhāvayedityarthaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 26.3 tajjñaiḥ śatāvarijaṭāsvarasena deyaḥ śleṣmāṇake tu daśamūlarasārdrakeṇa //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 36.1 hikkāśvāse brāhmībhārgīsvarasena śastaśca /
ŚGDīp zu ŚdhSaṃh, 2, 11, 92.1, 2.0 jayantīsvarasena dolāyantre maṇikādīni svedayet //
Mugdhāvabodhinī
MuA zu RHT, 12, 10.1, 3.0 etadrasoparasādikaṃ kākamācyā vāyasyāḥ svarasena mṛdnīyāt mardanaṃ kuryāt //
MuA zu RHT, 14, 8.1, 4.1 punaḥ oṣadhīnāṃ svarasena auṣadhyo granthāntare yathā /
MuA zu RHT, 15, 2.2, 2.0 vajravallyāḥ svarasena svakīyena rasena gaganamabhrasattvaṃ sauvarcalānvitaṃ rucakasahitaṃ piṣṭaṃ kuryāt iti śeṣaḥ //
Yogaratnākara
YRā, Dh., 316.1 svedayeddolikāyantre jayantyāḥ svarasena ca /