Occurrences

Aṣṭāṅgasaṃgraha
Aṣṭāvakragīta
Kādambarīsvīkaraṇasūtramañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Tantrāloka
Śivasūtravārtika
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī

Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 15.1 dvāvimau vyādhitau vyādhisvarūpasyāprakāśakau /
Aṣṭāvakragīta
Aṣṭāvakragīta, 20, 3.2 kva bandhaḥ kva ca vā mokṣaḥ svarūpasya kva rūpitā //
Kādambarīsvīkaraṇasūtramañjarī
KādSvīS, 1, 33.1 śyāmāyā āsyasahasrapattrād anuprāśanam aparokṣānubhavena mūlaprakṛteḥ svarūpasyānudarśanam //
Rasaprakāśasudhākara
RPSudh, 1, 44.2 svarūpasya vināśena mūrcchanaṃ tadihocyate /
Rasaratnasamuccaya
RRS, 8, 66.1 svarūpasya vināśena piṣṭatvād bandhanaṃ hi tat /
Rasendracūḍāmaṇi
RCūM, 4, 85.1 svarūpasya vināśena piṣṭatāpādanaṃ hi yat /
Tantrāloka
TĀ, 4, 272.2 vidhirniṣedho vā śaktau na svarūpasya khaṇḍane //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 44.1, 5.0 antar ity āntarī saṃvit tatsvarūpasya yat punaḥ //
Mugdhāvabodhinī
MuA zu RHT, 2, 6.2, 11.1 svarūpasya vināśena piṣṭitvāpādanaṃ hi yat /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 66.2, 1.0 bandhanamāha svarūpasyeti //
RRSBoṬ zu RRS, 8, 66.2, 3.0 tattvāt svarūpasya vināśena svakīyaśubhratvacapalatvādirūpāpāyena yad rūpāpādanam iti śeṣastad bandhanaṃ vahninānucchidyamānatvaṃ mūrtibaddhatvam iti vā jñeyam iti śeṣaḥ //