Occurrences

Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Ṛtusaṃhāra
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Nibandhasaṃgraha
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Sarvāṅgasundarā
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Avadānaśataka
AvŚat, 3, 5.3 tat kiṃ mamānenedṛgjātīyena putreṇa yo nāma svasthaśarīro bhūtvā paśur iva saṃtiṣṭhatīti //
AvŚat, 6, 4.11 tato mama svasthā bhaviṣyati /
AvŚat, 6, 4.16 sarvadeveṣu pūjā kṛtā dāno 'pi dattaḥ pitrā mama tathāpi svasthā na bhavati /
Buddhacarita
BCar, 2, 9.2 svasthāḥ sukhaṃ caiva nirāmayaṃ ca prajajñire kālavaśena nāryaḥ //
BCar, 2, 15.1 steyādibhiścāpyaribhiśca naṣṭaṃ svasthaṃ svacakraṃ paracakramuktam /
BCar, 3, 61.2 manāṃsi śaṅke kaṭhināni nṝṇāṃ svasthāstathā hyadhvani vartamānāḥ //
BCar, 4, 37.2 taṃ svasthaṃ codayantīva vañcito 'sītyavekṣitaiḥ //
BCar, 4, 58.2 tataḥ svasthā nirudvignāḥ krīḍanti ca hasanti ca //
BCar, 4, 59.2 svasthastiṣṭhenniṣīdedvā śayed vā kiṃ punarhaset //
BCar, 4, 60.2 svastho bhavati nodvigno yathācetāstathaiva saḥ //
BCar, 6, 2.1 suptaviśvastahariṇaṃ svasthasthitavihaṅgamam /
BCar, 6, 42.2 svasthaḥ paramayā dhṛtyā jagāda vadatāṃ varaḥ //
BCar, 11, 1.2 svastho 'vikāraḥ kulaśaucaśuddhaḥ śauddhodanirvākyamidaṃ jagāda //
BCar, 11, 4.2 mitrāṇi tānīti paraimi buddhyā svasthasya vṛddhiṣviha ko hi na syāt //
BCar, 12, 105.1 svasthaprasannamanasaḥ samādhirupapadyate /
Carakasaṃhitā
Ca, Sū., 1, 24.1 hetuliṅgauṣadhajñānaṃ svasthāturaparāyaṇam /
Ca, Sū., 1, 67.2 svasthavṛttau mataṃ kiṃcittrividhaṃ dravyamucyate //
Ca, Sū., 5, 14.2 svasthavṛttimabhipretya guṇataḥ sampravakṣyate //
Ca, Sū., 7, 41.1 viparītaguṇasteṣāṃ svasthavṛttervidhirhitaḥ /
Ca, Sū., 7, 45.1 viṣamasvasthavṛttānāmete rogāstathāpare /
Ca, Sū., 7, 45.2 jāyante 'nāturas tasmāt svasthavṛttaparo bhavet //
Ca, Sū., 11, 4.3 tasyānupālanaṃ svasthasya svasthavṛttānuvṛttiḥ āturasya vikārapraśamane'pramādaḥ tadubhayametaduktaṃ vakṣyate ca tadyathoktam anuvartamānaḥ prāṇānupālanāddīrghamāyuravāpnotīti prathamaiṣaṇā vyākhyātā bhavati //
Ca, Sū., 11, 4.3 tasyānupālanaṃ svasthasya svasthavṛttānuvṛttiḥ āturasya vikārapraśamane'pramādaḥ tadubhayametaduktaṃ vakṣyate ca tadyathoktam anuvartamānaḥ prāṇānupālanāddīrghamāyuravāpnotīti prathamaiṣaṇā vyākhyātā bhavati //
Ca, Sū., 28, 48.1 prājñājñayorviśeṣaśca svasthāturahitaṃ ca yat /
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 30, 26.0 prayojanaṃ cāsya svasthasya svāsthyarakṣaṇam āturasya vikārapraśamanaṃ ca //
Ca, Śār., 6, 7.1 etāvadeva hi bhaiṣajyaprayoge phalamiṣṭaṃ svasthavṛttānuṣṭhāne ca yāvaddhātūnāṃ sāmyaṃ syāt /
Ca, Śār., 6, 7.2 svasthā hyapi dhātūnāṃ sāmyānugrahārthameva kuśalā rasaguṇānāhāravikārāṃśca paryāyeṇecchantyupayoktuṃ sātmyasamājñātān ekaprakārabhūyiṣṭhāṃś copayuñjānās tadviparītakarasamājñātayā ceṣṭayā samamicchanti kartum //
Ca, Śār., 6, 8.0 deśakālātmaguṇaviparītānāṃ hi karmaṇām āhāravikārāṇāṃ ca kriyopayogaḥ samyak sarvātiyogasaṃdhāraṇam asaṃdhāraṇam udīrṇānāṃ ca gatimatāṃ sāhasānāṃ ca varjanaṃ svasthavṛttametāvaddhātūnāṃ sāmyānugrahārthamupadiśyate //
Ca, Śār., 8, 48.6 svasthavṛttam etāvat sūtikāyāḥ //
Ca, Indr., 4, 5.1 svasthebhyo vikṛtaṃ yasya jñānamindriyasaṃśrayam /
Ca, Indr., 4, 26.1 svasthāḥ prajñāviparyāsair indriyārtheṣu vaikṛtam /
Ca, Indr., 7, 7.2 chāyā vivartate yasya svastho 'pi preta eva saḥ //
Ca, Indr., 11, 17.2 naraḥ svasthavadāhāramabalaḥ kālacoditaḥ //
Ca, Cik., 1, 4.2 svasthasyorjaskaraṃ kiṃcit kiṃcidārtasya roganut //
Ca, Cik., 1, 5.2 svasthasyorjaskaraṃ yattu tadvṛṣyaṃ tadrasāyanam //
Ca, Cik., 1, 13.1 svasthasyorjaskaraṃ tv etad dvividhaṃ proktam auṣadham /
Ca, Cik., 1, 3, 65.2 tat kālayogairvidhibhiḥ prayuktaṃ svasthasya corjāṃ vipulāṃ dadāti //
Lalitavistara
LalVis, 6, 61.11 ye ca kecitkapilāhvaye mahāpuravare anyeṣu vā janapadeṣu devanāgayakṣagandharvāsuragaruḍabhūtāviṣṭāḥ strīpuruṣadārakadārikā vā te sarve bodhisattvamātuḥ sahadarśanādeva svasthāḥ smṛtipratilabdhā bhavanti sma /
Mahābhārata
MBh, 1, 1, 14.3 bhavanta āsate svasthā bravīmi kim ahaṃ dvijāḥ //
MBh, 1, 1, 193.4 āśvāsya svastham akarot sūto gāvalgaṇis tadā /
MBh, 1, 49, 19.1 bhava svasthamanā nāga na hi te vidyate bhayam /
MBh, 1, 73, 13.3 praviśya svagṛhaṃ svasthā dharmam āsuram āsthitā //
MBh, 1, 118, 31.1 tad anānandam asvastham ākumāram ahṛṣṭavat /
MBh, 1, 142, 31.3 adṛśyāścaiva ye svasthāḥ sametā bhūtavādikāḥ /
MBh, 1, 212, 1.166 subhadrāpi na ca svasthā pārthaṃ prati babhūva sā /
MBh, 2, 6, 6.1 nāradaṃ svastham āsīnam upāsīno yudhiṣṭhiraḥ /
MBh, 3, 51, 1.3 tadā prabhṛti na svasthā nalaṃ prati babhūva sā //
MBh, 3, 51, 5.2 nyavedayata na svasthāṃ damayantīṃ nareśvara //
MBh, 3, 146, 28.1 saśaṣpakavalaiḥ svasthair adūraparivartibhiḥ /
MBh, 3, 192, 16.1 tvayi tuṣṭe jagat svasthaṃ tvayi kruddhe mahad bhayam /
MBh, 3, 193, 23.3 lokāḥ svasthā bhavantvadya tasmin vinihate 'sure //
MBh, 3, 270, 21.2 svastham āsīnam avyagraṃ vinidraṃ rākṣasādhipaḥ /
MBh, 3, 281, 80.2 śirorujā nivṛttā me svasthānyaṅgāni lakṣaye /
MBh, 3, 281, 107.3 svastho 'smi balavān asmi didṛkṣuḥ pitarāvubhau //
MBh, 4, 40, 3.1 svastho bhava mahābuddhe paśya māṃ śatrubhiḥ saha /
MBh, 6, BhaGī 14, 24.1 samaduḥkhasukhaḥ svasthaḥ samaloṣṭāśmakāñcanaḥ /
MBh, 7, 10, 14.1 saubhaṃ daityapuraṃ svasthaṃ śālvaguptaṃ durāsadam /
MBh, 8, 24, 44.1 tryambakeṇābhyanujñātās tatas te 'svasthacetasaḥ /
MBh, 9, 6, 20.2 tāṃ rātriṃ sukhinī suptā svasthacitteva sābhavat //
MBh, 9, 40, 25.1 dhṛtarāṣṭro 'pi dharmātmā svasthacetā mahāmanāḥ /
MBh, 10, 3, 26.1 teṣāṃ niśi prasuptānāṃ svasthānāṃ śibire svake /
MBh, 10, 4, 6.1 viśrāntaśca vinidraśca svasthacittaśca mānada /
MBh, 10, 18, 23.1 tataḥ sarvam idaṃ svasthaṃ babhūva punar eva ha /
MBh, 10, 18, 24.2 prasanne ca punaḥ svasthaṃ sa prasanno 'sya vīryavān //
MBh, 12, 16, 11.2 teṣāṃ guṇānāṃ sāmyaṃ ca tad āhuḥ svasthalakṣaṇam //
MBh, 12, 45, 11.2 nivedya svasthavad rājann āste rājā yudhiṣṭhiraḥ //
MBh, 12, 56, 58.1 helamānā naravyāghra svasthāstasyopaśṛṇvate /
MBh, 12, 137, 17.2 bhittvā svasthā tata idaṃ pūjanī vākyam abravīt //
MBh, 12, 169, 21.2 anuṣaktaṃ yadā dehe kiṃ svastha iva tiṣṭhasi //
MBh, 12, 171, 44.1 tṛptaḥ svasthendriyo nityaṃ yathālabdhena vartayan /
MBh, 12, 172, 4.1 svasthaḥ śakto mṛdur dānto nirvivitso 'nasūyakaḥ /
MBh, 12, 215, 12.2 prahrāda svastharūpo 'si paśyan vyasanam ātmanaḥ //
MBh, 12, 215, 29.2 svastho 'vyapetaḥ paśyāmi bhūtānāṃ prabhavāpyayau //
MBh, 12, 220, 70.2 yathā me sarvagātrāṇi nasvasthāni hataujasaḥ //
MBh, 12, 220, 115.2 sukhī bhava nirābādhaḥ svasthacetā nirāmayaḥ //
MBh, 12, 239, 23.1 praharṣaḥ prītir ānandaḥ sāmyaṃ svasthātmacittatā /
MBh, 12, 275, 4.2 nityatṛpta iva svastho bālavacca viceṣṭase //
MBh, 12, 276, 52.2 svasthacitto vaset tatra kṛtakṛtya ivātmavān //
MBh, 12, 315, 28.1 divyaṃ te cakṣur utpannaṃ svasthaṃ te nirmalaṃ manaḥ /
MBh, 12, 323, 45.1 te 'pi svasthā munigaṇā ekabhāvam anuvratāḥ /
MBh, 12, 329, 30.3 atha lokāḥ prakṛtim āpedire svasthāśca babhūvuḥ //
MBh, 13, 1, 17.3 svasthasyaite tūpadeśā bhavanti tasmāt kṣudraṃ sarpam enaṃ haniṣye //
MBh, 13, 53, 60.2 tānna paśyāmi gātreṣu svastho 'smi saha bhāryayā //
MBh, 13, 109, 58.1 svasthaḥ saphalasaṃkalpaḥ sukhī vigatakalmaṣaḥ /
MBh, 13, 140, 10.2 ye 'nye svasthā mahīsthāśca te na dagdhā mahāsurāḥ //
MBh, 14, 12, 3.2 teṣāṃ guṇānāṃ sāmyaṃ cet tad āhuḥ svasthalakṣaṇam /
MBh, 14, 12, 4.2 teṣāṃ guṇānāṃ sāmyaṃ cet tad āhuḥ svasthalakṣaṇam /
MBh, 14, 81, 13.2 samīkṣya pitaraṃ svasthaṃ vavande babhruvāhanaḥ //
MBh, 15, 44, 40.1 āgamā vaḥ śivāḥ santu svasthā bhavata putrakāḥ /
Manusmṛti
ManuS, 1, 53.1 tasmin svapiti tu svasthe karmātmānaḥ śarīriṇaḥ /
ManuS, 8, 216.1 ārtas tu kuryāt svasthaḥ san yathābhāṣitam āditaḥ /
Rāmāyaṇa
Rām, Ay, 63, 17.1 śuṣyatīva ca me kaṇṭho na svastham iva me manaḥ /
Rām, Ay, 98, 37.1 sa svastho bhava mā śoco yātvā cāvasa tāṃ purīm /
Rām, Ār, 57, 13.1 alaṃ vaiklavyam ālambya svasthā bhava nirutsukā /
Rām, Su, 2, 1.2 trikūṭaśikhare laṅkāṃ sthitāṃ svastho dadarśa ha //
Rām, Yu, 8, 16.1 svasthāḥ krīḍantu niścintāḥ pibantu madhuvāruṇīm /
Rām, Yu, 11, 54.1 aśaṅkitamatiḥ svastho na śaṭhaḥ parisarpati /
Rām, Yu, 25, 10.1 udvignā śaṅkitā cāsmi na ca svasthaṃ mano mama /
Rām, Yu, 51, 29.2 roṣaṃ ca samparityajya svastho bhavitum arhasi //
Rām, Yu, 64, 18.2 svasthaścāpi nijagrāha hanūmantaṃ mahābalam //
Rām, Yu, 71, 17.1 iha tvaṃ svasthahṛdayastiṣṭha sattvasamucchritaḥ /
Rām, Yu, 79, 11.2 yathā bhavati susvasthastathā tvaṃ samupācara /
Rām, Yu, 88, 51.1 svasthāḥ paśyata durdharṣā yuddhaṃ vānarapuṃgavāḥ /
Rām, Yu, 95, 15.2 babhūvuḥ svasthahṛdayāḥ padmanālair ivāhatāḥ //
Rām, Yu, 101, 8.1 labdho no vijayaḥ sīte svasthā bhava gatavyathā /
Rām, Utt, 18, 16.3 visṛjya saśaraṃ cāpaṃ svastho makhamukho 'bhavat //
Rām, Utt, 22, 11.1 rāvaṇastu sthitaḥ svasthaḥ śaravarṣaṃ mumoca ha /
Rām, Utt, 29, 33.2 jitaṃ te viditaṃ bho 'stu svastho bhava gatajvaraḥ //
Rām, Utt, 29, 36.2 tacchrutvā rāvaṇer vākyaṃ svasthacetā daśānanaḥ //
Rām, Utt, 46, 8.2 paśyāmi tvāṃ ca na svastham api kṣemaṃ mahīpateḥ //
Rām, Utt, 73, 16.1 svasthaḥ sa dadṛśe rāmaḥ puṣpake hemabhūṣite /
Rām, Utt, 96, 11.2 lakṣmaṇasya vadhenādya jagat svasthaṃ kuruṣva ha //
Saundarānanda
SaundĀ, 1, 10.1 nīvāraphalasaṃtuṣṭaiḥ svasthaiḥ śāntairanutsukaiḥ /
SaundĀ, 6, 43.1 atha tvidānīṃ laḍitaḥ sukhena svasthaḥ phalastho vyasanānyadṛṣṭvā /
SaundĀ, 7, 20.1 buddhvāsanaṃ parvatanirjharasthaḥ svastho yathā dhyāyati bhikṣureṣaḥ /
SaundĀ, 11, 9.2 nigṛhītendriyaḥ svastho niyame yadi saṃsthitaḥ //
SaundĀ, 11, 61.1 antarjālagatāḥ pramattamanaso mīnāstaḍāge yathā jānanti vyasanaṃ na rodhajanitaṃ svasthāścarantyambhasi /
SaundĀ, 12, 6.1 svargatarṣānnivṛttaśca sadyaḥ svastha ivābhavat /
SaundĀ, 15, 49.2 kṣemaḥ kaścinna deśo 'sti svastho yatra gato bhavet //
SaundĀ, 16, 84.1 kimatra citraṃ yadi vītamoho vanaṃ gataḥ svasthamanā na muhyet /
SaundĀ, 17, 6.2 praśāntacetā niyamasthacetāḥ svasthastato 'bhūd viṣayeṣvanāsthaḥ //
SaundĀ, 18, 61.2 svasthaḥ praśāntahṛdayo vinivṛttakāryaḥ pārśvānmuneḥ pratiyayau vimadaḥ karīva //
SaundĀ, 18, 62.1 bhikṣārthaṃ samaye viveśa sa puraṃ dṛṣṭīrjanasyākṣipan lābhālābhasukhāsukhādiṣu samaḥ svasthendriyo nispṛhaḥ /
Agnipurāṇa
AgniPur, 14, 7.1 babhūva svasthadevānāṃ paśyatāṃ prītivardhanaṃ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 16.2 śamanaṃ kopanaṃ svasthahitaṃ dravyam iti tridhā //
AHS, Sū., 2, 1.3 brāhme muhūrta uttiṣṭhet svastho rakṣārtham āyuṣaḥ /
AHS, Sū., 3, 38.1 āsanā svasthacittasya candanārdrasya mālinaḥ /
AHS, Sū., 5, 14.2 ṛte śarannidāghābhyāṃ pibet svastho 'pi cālpaśaḥ //
AHS, Sū., 13, 35.2 svasthavṛttam abhipretya vyādhau vyādhivaśena tu //
AHS, Sū., 20, 14.2 svasthavṛtte tu pūrvāhṇe śaratkālavasantayoḥ //
AHS, Sū., 20, 34.1 śirasaḥ śleṣmadhāmatvāt snehāḥ svasthasya netare /
AHS, Sū., 24, 8.2 pitte ṣaṭ svasthavṛtte ca balāse pañca dhārayet //
AHS, Sū., 24, 10.2 svasthe tu dvyantaraṃ dadyād ā tṛpter iti yojayet //
AHS, Sū., 24, 14.1 dṛgdaurbalye 'nile pitte rakte svasthe prasādanaḥ /
AHS, Śār., 1, 18.2 śuddhaśukrārtavaṃ svasthaṃ saṃraktaṃ mithunaṃ mithaḥ //
AHS, Śār., 5, 19.1 mṛtyuṃ svasthasya ṣaḍrātrāt trirātrād āturasya tu /
AHS, Śār., 5, 64.2 guṇadoṣamayī yasya svasthasya vyādhitasya vā //
AHS, Śār., 5, 126.1 akasmād varṇagandhādeḥ svastho 'pi na sa jīvati /
AHS, Cikitsitasthāna, 3, 141.1 svasthānāṃ niṣparīhāraṃ sarvartuṣu ca śasyate /
AHS, Cikitsitasthāna, 10, 82.2 mārayet syāt sa nā svastho bhukte jīrṇe tu tāmyati //
AHS, Kalpasiddhisthāna, 4, 3.1 vastiḥ paraṃ sarvagadapramāthī svasthe hito jīvanabṛṃhaṇaśca /
AHS, Utt., 16, 61.2 sarvadā ca niṣeveta svastho 'pi nayanapriyaḥ //
AHS, Utt., 22, 96.2 anuśīlayan pratidinaṃ svastho 'pi dṛḍhadvijo bhavati //
AHS, Utt., 39, 142.2 tatkālayogair vidhivat prayuktaṃ svasthasya corjāṃ vipulāṃ dadhāti //
Bhallaṭaśataka
BhallŚ, 1, 78.1 tatpratyarthitayā vṛto na tu kṛtaḥ samyak svatantro bhayāt svasthas tān na nipātayed iti yathākāmaṃ na saṃpoṣitaḥ /
Bodhicaryāvatāra
BoCA, 2, 34.2 svasthāsvasthair aviśvāsya ākasmikamahāśaniḥ //
BoCA, 5, 88.1 dharmaṃ nirgaurave svasthe na śiroveṣṭite vadet /
BoCA, 7, 12.2 kṛtvā ca nārakaṃ karma kimevaṃ svasthamāsyate //
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 44.1 kaccit svastho 'si bhadreti mayoktaḥ sann abhāṣata /
BKŚS, 7, 44.2 kim arthaṃ cāham svastho na hy ahaṃ marubhūtikaḥ //
BKŚS, 13, 12.2 gamiṣyaty acirād eva cittaṃ te svasthatām iti //
BKŚS, 17, 165.2 sacampāmagadhāś cāṅgāḥ svasthāṅgāḥ śeratām iti //
BKŚS, 18, 294.2 mitravarmeti yaḥ svastho yaśasādyāpi tiṣṭhati //
BKŚS, 18, 671.1 taruṇau sakalau svasthau vārttāvidyāviśāradau /
BKŚS, 22, 136.2 śreṣṭhine kathitaṃ tābhyāṃ varaḥ svastho manāg iti //
BKŚS, 25, 48.1 svasthāvasthāṃ ca māṃ dṛṣṭvā sumanā gṛham ānayat /
BKŚS, 25, 83.1 tayoktaṃ kṣaṇam apy ekam aśaktā svastham apy aham /
Daśakumāracarita
DKCar, 2, 3, 16.1 ruditānte ca sā sārthaghāte svahastagatasya rājaputrasya kirātabhartṛhastagamanam ātmanaśca kenāpi vanacareṇa vraṇaviropaṇam svasthāyāśca punastenopayantuṃ cintitāyā nikṛṣṭajātisaṃsargavaiklavyāt pratyākhyānapāruṣyam tadakṣameṇa cāmunā vivikte vipine svaśiraḥkartanodyamam anena yūnā yadṛcchayā dṛṣṭena tasya durātmano hananam ātmanaścopayamanam ityakathayat //
Divyāvadāna
Divyāv, 11, 96.1 yadyeṣāṃ jīvitopacchedaṃ na kariṣyāmaḥ na bhūya etasmin pradeśe svasthairvihartavyaṃ bhaviṣyati //
Harivaṃśa
HV, 9, 58.2 lokāḥ svasthā bhavantv adya tasmin vinihate tvayā //
HV, 22, 45.1 svasthaḥ prajāvān āyuṣmān kīrtimāṃś ca bhaven naraḥ /
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kirātārjunīya
Kir, 12, 48.2 svastham abhidadṛśire sahasā pratibodhajṛmbhamukhair mṛgādhipaiḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 566.1 svasthenārtena vā deyaṃ bhāvitaṃ dharmakāraṇāt /
KātySmṛ, 1, 654.1 svasthenārtena vā dattaṃ śrāvitaṃ dharmakāraṇāt /
Kūrmapurāṇa
KūPur, 1, 11, 163.1 śumbhāriḥ khecarī svasthā kambugrīvā kalipriyā /
KūPur, 1, 45, 45.1 svasthāḥ prajā nirātaṅkāḥ sarvaduḥkhavivarjitāḥ /
KūPur, 1, 48, 8.1 svasthāstatra prajāḥ sarvā brahmaṇā sadṛśatviṣaḥ /
KūPur, 2, 2, 4.1 ātmāyaḥ kevalaḥ svasthaḥ śāntaḥ sūkṣmaḥ sanātanaḥ /
KūPur, 2, 21, 11.1 yuvānaḥ śrotriyāḥ svasthā mahāyajñaparāyaṇāḥ /
Liṅgapurāṇa
LiPur, 1, 4, 8.2 nimeṣapañcadaśakā kāṣṭhā svasthasya suvratāḥ //
LiPur, 1, 8, 52.1 gṛhīto damyamānastu yathāsvasthastu jāyate /
LiPur, 1, 8, 53.1 nyāyataḥ sevyamānastu sa evaṃ svasthatāṃ vrajet /
LiPur, 1, 9, 64.2 ātmavidyāpradīpena svasthenācalanena tu //
LiPur, 1, 15, 19.1 gandhadvāreti tasyā vai gomayaṃ svastham āharet /
LiPur, 1, 62, 10.2 svasthasthānaṃ dhruvaṃ putra svaśaktyā tvaṃ samāpnuyāḥ //
LiPur, 1, 71, 56.1 satārakākṣeṇa mayena guptaṃ svasthaṃ ca guptaṃ sphaṭikābhamekam /
LiPur, 1, 86, 148.2 ṛjusvabhāvaḥ satataṃ svasthacitto mṛduḥ sadā //
LiPur, 1, 91, 38.1 udaṅmukhaḥ prāṅmukho vā svasthaś cācānta eva ca /
LiPur, 2, 5, 112.1 svasthau bhavantau tiṣṭhetāṃ yathā kanyārtham udyatau /
LiPur, 2, 20, 30.1 ārjavā mārdavāḥ svasthā anukūlāḥ priyaṃvadāḥ /
Matsyapurāṇa
MPur, 112, 17.1 svastho bhava mahārāja bhuṅkṣva rājyamakaṇṭakam /
MPur, 129, 36.1 satārakākhyena mayena guptaṃ svasthaṃ ca guptaṃ taḍinmālināpi /
MPur, 148, 34.1 svasthābhiḥ svarganārībhiḥ pīḍyante'maravallabhāḥ /
MPur, 155, 12.1 vikalpaḥ svasthacitte'pi girije naiva kalpanā /
Saṃvitsiddhi
SaṃSi, 1, 6.2 dvitīyena tathā spṛṣṭvā svasthās tiṣṭhanty abādhitāḥ //
SaṃSi, 1, 13.1 brahma praty advitīyatvāt svasthās tiṣṭhanty abādhitāḥ /
Suśrutasaṃhitā
Su, Sū., 1, 14.1 vatsa suśruta iha khalv āyurvedaprayojanaṃ vyādhyupasṛṣṭānāṃ vyādhiparimokṣaḥ svasthasya rakṣaṇaṃ ca //
Su, Sū., 15, 40.1 svasthasya rakṣaṇaṃ kuryādasvasthasya tu buddhimān /
Su, Sū., 15, 41.2 prasannātmendriyamanāḥ svastha ityabhidhīyate //
Su, Sū., 20, 10.2 dravyaṃ necchanti bhiṣaja icchanti svastharakṣaṇe //
Su, Sū., 29, 26.1 svasthaṃ prāṅmukham āsīnaṃ same deśe śucau śucim /
Su, Sū., 29, 66.2 svasthaḥ sa labhate vyādhiṃ vyādhito mṛtyumṛcchati //
Su, Sū., 30, 23.2 āturasya bhavenmṛtyuḥ svastho vyādhimavāpnuyāt //
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Nid., 1, 66.1 svasthaḥ syāddhṛdaye mukte hyāvṛte tu pramuhyati /
Su, Cik., 24, 3.1 utthāyotthāya satataṃ svasthenārogyamicchatā /
Su, Cik., 24, 16.1 prakṣālayenmukhaṃ netre svasthaḥ śītodakena vā /
Su, Cik., 24, 106.1 svastha evamato 'nyastu doṣāhāragatānugaḥ /
Su, Cik., 38, 29.1 svasthe kvāthasya catvāro bhāgāḥ snehasya pañcamaḥ /
Su, Cik., 39, 20.2 snigdharūkṣān rasāṃścaiva vyatyāsāt svasthavattataḥ //
Su, Ka., 7, 50.1 prasupto 'thotthito vāpi svasthastrasto na sidhyati /
Su, Utt., 1, 7.1 triṣaṣṭī rasasaṃsargāḥ svasthavṛttaṃ tathaiva ca /
Su, Utt., 18, 8.2 svasthe kaphe ṣaṭ pitte 'ṣṭau daśa vāte taduttamam //
Su, Utt., 64, 3.1 sūtrasthāne samuddiṣṭaḥ svastho bhavati yādṛśaḥ /
Su, Utt., 64, 64.2 ataḥ paraṃ tu svasthānāṃ vṛttyarthaṃ sarva eva ca /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 65.2, 1.1 tena viśuddhena kevalajñānena puruṣaḥ prakṛtiṃ paśyati prekṣakavat prekṣakeṇa tulyam avasthitaḥ svasthaḥ /
SKBh zu SāṃKār, 65.2, 1.3 svasthaḥ svasmiṃstiṣṭhati svasthaḥ svasthānasthitaḥ /
SKBh zu SāṃKār, 65.2, 1.3 svasthaḥ svasmiṃstiṣṭhati svasthaḥ svasthānasthitaḥ /
Viṣṇupurāṇa
ViPur, 1, 9, 97.1 tataḥ svasthamanaskās te sarve daiteyadānavāḥ /
ViPur, 1, 18, 6.1 avikāraṃ sa tad bhuktvā prahlādaḥ svasthamānasaḥ /
ViPur, 1, 19, 14.1 tato vilokya taṃ svastham aviśīrṇāsthibandhanam /
ViPur, 2, 2, 52.1 svasthāḥ prajā nirātaṅkāḥ sarvaduḥkhavivarjitāḥ /
ViPur, 2, 15, 17.3 api te mānasaṃ svastham āhāreṇa kṛtaṃ dvija //
ViPur, 2, 15, 22.1 manasaḥ svasthatā tuṣṭiścittadharmāvimau dvija /
ViPur, 3, 11, 5.1 brāhme muhūrte svasthe ca mānase matimānnṛpa /
ViPur, 3, 11, 90.1 svasthaḥ praśāntacittastu kṛtāsanaparigrahaḥ /
ViPur, 4, 15, 32.1 suprasannādityacandrādigraham avyālādibhayaṃ svasthamānasam akhilam evaitajjagad apāstādharmam abhavat tasmiṃś ca puṇḍarīkanayane jāyamāne //
ViPur, 5, 16, 16.2 anāyastatanuḥ svastho hasaṃstatraiva tasthivān //
ViPur, 6, 7, 21.1 mohaśrame śamaṃ yāte svasthāntaḥkaraṇaḥ pumān /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 32.1, 10.1 svasthaḥ parikṣīṇavitarkajālaḥ //
Śatakatraya
ŚTr, 3, 79.1 yāvat svastham idaṃ śarīram arujaṃ yāvacca dūre jarā yāvaccendriyaśaktir apratihatā yāvat kṣayo nāyuṣaḥ /
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 14.1 śephālikākusumagandhamanoharāṇi svasthasthitāṇḍajakulapratināditāni /
ṚtuS, Tṛtīyaḥ sargaḥ, 16.1 sampannaśālinicayāvṛtabhūtalāni svasthasthitapracuragokulaśobhitāni /
Aṣṭāvakragīta
Aṣṭāvakragīta, 11, 3.2 tṛptaḥ svasthendriyo nityaṃ na vāñchati na śocati //
Aṣṭāvakragīta, 17, 12.1 sarvatra dṛśyate svasthaḥ sarvatra vimalāśayaḥ /
Aṣṭāvakragīta, 17, 15.2 avihvalamanāḥ svastho mukta eva mahāśayaḥ //
Aṣṭāvakragīta, 18, 63.2 bhāvyabhāvanayā sā tu svasthasyādṛṣṭirūpiṇī //
Aṣṭāvakragīta, 18, 98.1 mukto yathāsthitisvasthaḥ kṛtakartavyanirvṛtaḥ /
Aṣṭāvakragīta, 20, 12.2 kūṭasthanirvibhāgasya svasthasya mama sarvadā //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 10.2 yat pāramahaṃsyam ṛṣayaḥ padam āmananti svasthaḥ praśāntakaraṇaḥ parimuktasaṅgaḥ //
BhāgPur, 11, 18, 27.2 sarvaṃ māyeti tarkeṇa svasthas tyaktvā na tat smaret //
Bhāratamañjarī
BhāMañj, 5, 83.2 utsasarja tataḥ svastho brahmahatyām anākulaḥ //
BhāMañj, 13, 162.2 prītyā babhūvatuḥ svasthau tau parityajya vikriyām //
BhāMañj, 13, 309.2 svasthaprakṛtisārāṇāṃ rājñāṃ lakṣmīranaśvarā //
BhāMañj, 13, 738.2 niṣkāmaśca sakāmaśca matau me svastharogiṇau //
BhāMañj, 13, 861.2 śokasthānaṃ kathaṃ svastho nirākula ivekṣyase //
Devīkālottarāgama
DevīĀgama, 1, 33.2 bodhayitvā prayatnena kuryāt svasthaṃ punaḥ punaḥ //
Garuḍapurāṇa
GarPur, 1, 114, 75.2 tasmāccittaṃ sarvadā rakṣaṇīyaṃ svasthe citte dhātavaḥ sambhavanti //
GarPur, 1, 161, 41.1 upekṣāyāṃ ca sarveṣāṃ svasthānāṃ paricālitāḥ /
Kathāsaritsāgara
KSS, 1, 6, 124.1 asmin kāle na ca svastho rājety ālocya tatkṣaṇam /
KSS, 1, 7, 7.2 prabuddhaḥ kṣutpipāsādihīnaḥ svastha ivābhavam //
KSS, 2, 2, 197.1 te 'pi rūḍhavraṇāḥ svasthāstadviyuktā vayasyakāḥ /
KSS, 3, 4, 210.2 ādāya khaḍgaṃ svasthaḥ saṃstaddevībhavanaṃ yayau //
KSS, 4, 2, 248.1 svasthotthite tatastasminn ānīya garuḍo 'pi tat /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 115.1 yāvat svastham idaṃ piṇḍaṃ nirujaṃ karaṇānvitam /
Nibandhasaṃgraha
NiSaṃ zu Su, Utt., 1, 8.1, 2.0 svasthavṛttavaiṣamyamupalakṣayati parābhidrohalakṣaṇaḥ varṣaśatam iti auṣadhasamūhair ityādi katamatsūtramidaṃ uttaratantrasyādau maṅgalārthaḥ sāmastyena //
Rasahṛdayatantra
RHT, 6, 8.2 svastho bhavati rasendro grāsaḥ pakvaḥ punarjarati //
RHT, 19, 72.1 toyaṃ tadeva pibati svasthaṃ pathyānvitastataḥ puruṣaḥ /
Rasamañjarī
RMañj, 4, 19.2 yavamātraṃ graset svastho guñjāmātraṃ tu kuṣṭhavān //
RMañj, 4, 22.2 pathye svasthamanā bhūtvātadā siddhirna saṃśayaḥ //
Rasaratnasamuccaya
RRS, 5, 96.1 kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham /
RRS, 13, 32.2 śūlaṃ śoṣamahodaraṃ bahuvidhaṃ kuṣṭhaṃ ca hanyād gadān balyo vṛṣyakaraḥ pradīpanatamaḥ svasthocito vegavān //
Rasendracintāmaṇi
RCint, 7, 33.2 yavamātraṃ grasetsvastho guñjāmātraṃ tu kuṣṭhavān //
Rasendracūḍāmaṇi
RCūM, 14, 71.2 nānyanniḥśeṣadoṣaghnaṃ vṛṣyaṃ svasthocitaṃ nṝṇām //
RCūM, 14, 94.1 kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 12.1, 3.0 svasthasya snehanārthaṃ sarvasyaiva snehasya prasaṅge niyamo 'yaṃ kriyate tailaṃ prāvṛṣy eva varṣānte eva sarpiḥ anyau vasāmajjānau mādhava eveti //
Tantrāloka
TĀ, 9, 35.1 yāti karkisumervādyāstadvatsvasthāvadhi sthitāḥ /
Ānandakanda
ĀK, 1, 14, 42.7 hāṃ proṃ hāṃ anena nirviṣīkaraṇamantreṇa nirviṣīkaraṇārthaṃ viṣāturasya sarvāṅgaṃ daṇḍenāpāmārjayet svastho bhavati /
ĀK, 1, 15, 280.1 kramādevaṃ bhavetsvasthaḥ sādhako'sau na saṃśayaḥ /
ĀK, 1, 17, 60.2 svasthaḥ pītvā sukhāsīnaḥ salilaṃ vāgyataḥ śuciḥ //
ĀK, 1, 20, 109.1 ghoṇāgralocanaḥ svasthaḥ kuṭīsthaḥ praṇavaṃ japet /
ĀK, 2, 8, 173.1 snigdhaṃ śvetaṃ pītam atrāsamantād dhatte cittaṃ svasthatāṃ yanmunīnām /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 24.2, 6.0 svasthāturayoḥ paramutkṛṣṭamayanaṃ mārga iti svasthāturaparāyaṇam //
ĀVDīp zu Ca, Sū., 1, 24.2, 6.0 svasthāturayoḥ paramutkṛṣṭamayanaṃ mārga iti svasthāturaparāyaṇam //
ĀVDīp zu Ca, Sū., 26, 24.2, 2.0 tatra yogyatvād iti tatra svasthāturahitacikitsāprayoge 'natisaṃkṣepavistararūpatayā hitatvād ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 26.2, 8.0 gadān pratīti prādhānyena tena svasthavṛtte 'pi boddhavyaṃ kiṃvā dvirasādibhedo gada eva svasthe tu sarvarasaprayoga eva yaduktaṃ samasarvarasaṃ sātmyaṃ samadhātoḥ praśasyate iti //
ĀVDīp zu Ca, Sū., 26, 26.2, 8.0 gadān pratīti prādhānyena tena svasthavṛtte 'pi boddhavyaṃ kiṃvā dvirasādibhedo gada eva svasthe tu sarvarasaprayoga eva yaduktaṃ samasarvarasaṃ sātmyaṃ samadhātoḥ praśasyate iti //
ĀVDīp zu Ca, Śār., 1, 129.2, 6.0 prāyo hi kālādīnāṃ madhye anyatareṇāpyayogādinā puruṣaḥ sambadhyate tena ca nityāturā eva puruṣā bhavanti alpaṃ ca rogam anādṛtya svasthavyapadeśaḥ puruṣāṇāṃ kriyata iti bhāvaḥ //
ĀVDīp zu Ca, Cik., 1, 4.2, 1.0 dvaividhyaṃ vivṛṇoti svasthasyetyādi //
ĀVDīp zu Ca, Cik., 1, 4.2, 3.0 svasthatvena vyavahriyamāṇasya puṃso jarādisvābhāvikavyādhiharatvena tathāpraharṣavyayāyakṣayitvānucitaśukratvādyapraśastaśārīrabhāvaharatvena ūrjaḥ praśastaṃ bhāvam ādadhātīti svasthasyorjaskaram //
ĀVDīp zu Ca, Cik., 1, 4.2, 3.0 svasthatvena vyavahriyamāṇasya puṃso jarādisvābhāvikavyādhiharatvena tathāpraharṣavyayāyakṣayitvānucitaśukratvādyapraśastaśārīrabhāvaharatvena ūrjaḥ praśastaṃ bhāvam ādadhātīti svasthasyorjaskaram //
ĀVDīp zu Ca, Cik., 1, 6.2, 1.0 dvividhaṃ bheṣajamuktaṃ vibhajate svasthasyetyādi //
ĀVDīp zu Ca, Cik., 1, 6.2, 3.0 yadvṛṣyaṃ prāyo bhavati tathā rasāyanaṃ yat prāyo bhavati ārtasya rogaharaṃ yadbāhulyena tat svasthorjaskaram ucyate yattu dvitīyam ārtarogaharaṃ tat prāyeṇa jvarādiśamanaṃ rasāyanaṃ vājīkaraṇaṃ ca bhavati yathākṣatakṣīṇoktaṃ sarpirguḍādi rasāyanaṃ vṛṣyaṃ ca bhavati tathā pāṇḍurogokto yogarājo rasāyanatvenoktaḥ tathā kāsādhikāre 'gastyaharītakī rasāyanatvenoktetyādy anusaraṇīyam //
ĀVDīp zu Ca, Cik., 1, 6.2, 6.0 nanu yadi svasthorjaskaramapi vyādhiharaṃ vyādhiharaṃ ca svasthorjaskaraṃ tatkiṃ kiṃciditi padena bheṣajakarmavyavasthādarśakena kriyate brūmaḥ bāhulyena svasthorjaskaratvaṃ vyādhiharatvaṃ ca vyavasthāpyate na ceha sarvārtarogaharasya svasthorjaskaratvamiti pratijñāyate yena pāṭhāsaptaparṇādīnām api rasāyanatvaṃ sādhanīyaśaktitvād ārtarogaharatvena yaducyate tadapi rasāyanaṃ vājīkaraṇaṃ ca bhavatīti lavamātropadarśanaṃ kriyate tat svasthārtayor ubhayārthakartṛtvam //
ĀVDīp zu Ca, Cik., 1, 6.2, 6.0 nanu yadi svasthorjaskaramapi vyādhiharaṃ vyādhiharaṃ ca svasthorjaskaraṃ tatkiṃ kiṃciditi padena bheṣajakarmavyavasthādarśakena kriyate brūmaḥ bāhulyena svasthorjaskaratvaṃ vyādhiharatvaṃ ca vyavasthāpyate na ceha sarvārtarogaharasya svasthorjaskaratvamiti pratijñāyate yena pāṭhāsaptaparṇādīnām api rasāyanatvaṃ sādhanīyaśaktitvād ārtarogaharatvena yaducyate tadapi rasāyanaṃ vājīkaraṇaṃ ca bhavatīti lavamātropadarśanaṃ kriyate tat svasthārtayor ubhayārthakartṛtvam //
ĀVDīp zu Ca, Cik., 1, 6.2, 6.0 nanu yadi svasthorjaskaramapi vyādhiharaṃ vyādhiharaṃ ca svasthorjaskaraṃ tatkiṃ kiṃciditi padena bheṣajakarmavyavasthādarśakena kriyate brūmaḥ bāhulyena svasthorjaskaratvaṃ vyādhiharatvaṃ ca vyavasthāpyate na ceha sarvārtarogaharasya svasthorjaskaratvamiti pratijñāyate yena pāṭhāsaptaparṇādīnām api rasāyanatvaṃ sādhanīyaśaktitvād ārtarogaharatvena yaducyate tadapi rasāyanaṃ vājīkaraṇaṃ ca bhavatīti lavamātropadarśanaṃ kriyate tat svasthārtayor ubhayārthakartṛtvam //
ĀVDīp zu Ca, Cik., 1, 6.2, 6.0 nanu yadi svasthorjaskaramapi vyādhiharaṃ vyādhiharaṃ ca svasthorjaskaraṃ tatkiṃ kiṃciditi padena bheṣajakarmavyavasthādarśakena kriyate brūmaḥ bāhulyena svasthorjaskaratvaṃ vyādhiharatvaṃ ca vyavasthāpyate na ceha sarvārtarogaharasya svasthorjaskaratvamiti pratijñāyate yena pāṭhāsaptaparṇādīnām api rasāyanatvaṃ sādhanīyaśaktitvād ārtarogaharatvena yaducyate tadapi rasāyanaṃ vājīkaraṇaṃ ca bhavatīti lavamātropadarśanaṃ kriyate tat svasthārtayor ubhayārthakartṛtvam //
ĀVDīp zu Ca, Cik., 1, 6.2, 6.0 nanu yadi svasthorjaskaramapi vyādhiharaṃ vyādhiharaṃ ca svasthorjaskaraṃ tatkiṃ kiṃciditi padena bheṣajakarmavyavasthādarśakena kriyate brūmaḥ bāhulyena svasthorjaskaratvaṃ vyādhiharatvaṃ ca vyavasthāpyate na ceha sarvārtarogaharasya svasthorjaskaratvamiti pratijñāyate yena pāṭhāsaptaparṇādīnām api rasāyanatvaṃ sādhanīyaśaktitvād ārtarogaharatvena yaducyate tadapi rasāyanaṃ vājīkaraṇaṃ ca bhavatīti lavamātropadarśanaṃ kriyate tat svasthārtayor ubhayārthakartṛtvam //
ĀVDīp zu Ca, Cik., 2, 1, 2, 1.1 svasthorjaskaratvasāmānyāt rasāyanamanu vājīkaraṇaṃ vācyaṃ tatrāpi vājīkaraṇe pravṛttyupadarśakaprakaraṇayuktatvād ādau saṃyogaśaramūlīya ucyate /
Śukasaptati
Śusa, 6, 9.3 tṛptastatpiśitena satvaramasau tenaiva yātaḥ pathā svasthāstiṣṭhata daivameva hi nṛṇāṃ vṛddhau kṣaye kāraṇam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 95.2 lokanāthasamaṃ pathyaṃ kuryātsvasthamanāḥ śuciḥ //
ŚdhSaṃh, 2, 12, 112.2 lokanāthasamaṃ pathyaṃ kuryācca svasthamānasaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 15.0 sitā matsyaṇḍī dhātrī āmalakī vidārī vidārīkandaḥ sukhitamānasaḥ svasthaḥ natu āturaḥ tasya vihitatvāt na hāniṃ kvāpi gacchatīti sa puruṣaḥ //
Bhāvaprakāśa
BhPr, 6, 8, 93.1 svastho raso bhavedbrahmā baddho jñeyo janārdanaḥ /
Gheraṇḍasaṃhitā
GherS, 4, 18.2 sarve doṣāḥ praṇaśyanti svasthaś caivopajāyate //
Gokarṇapurāṇasāraḥ
GokPurS, 11, 37.1 meruṃ vijitya svastho 'bhūt putrābhyāṃ saha pārthiva /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 112.1 svastho jāgrad avasthāyāṃ suptavad yo 'vatiṣṭhate /
Janmamaraṇavicāra
JanMVic, 1, 95.1 iti svasthasya saumyadhātor evam /
JanMVic, 1, 164.2 svasthaceṣṭāś ca ye martyāḥ smaranti mama nārada /
Mugdhāvabodhinī
MuA zu RHT, 4, 5.2, 3.0 sa kaḥ yo nādhaḥ patati adhaḥpātane kṛte ūrdhvato 'dhobhāgo na patati punaradhobhāgata ūrdhvapātane kṛte ūrdhvaṃ na yāti anudgārī acañcalo bhavet yantre svastha eva tiṣṭhatītyarthaḥ //
MuA zu RHT, 6, 8.2, 3.0 evaṃ grāsātpṛthakkṛtya patitaḥ svastho nirmalo bhavati //
MuA zu RHT, 6, 15.2, 3.0 vahniyogāt prathamaṃ dhūmro dhūmrābho bhavati punaściṭiciṭiśabdo bhavati tato maṇḍūkagatirbhavati punastathā tena prakāreṇa dhṛte sati sakampo bhavati punarvahnau niṣkampaḥ svastho bhavati abhrasatvadrutasya lakṣaṇamiti //
MuA zu RHT, 6, 15.2, 7.0 punarniṣkampaḥ svasthaḥ punargatirahitaḥ pakṣacchinnaḥ iti lakṣaṇānyabhrajīrṇasya bhavanti //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 31.2 bhāvirogaprabodhāya svasthe nāḍīparīkṣaṇam //
Nāḍīparīkṣā, 1, 87.0 lakṣaṇe svasthasya talagā pūrvaṃ nāḍī syād aprapañcanāt //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 58.1 mahat kāryoparodhena na svasthasya kadācana /
ParDhSmṛti, 6, 58.2 svasthasya mūḍhāḥ kurvanti vadanty aniyamaṃ tu ye //
ParDhSmṛti, 7, 38.2 śuddhiṃ samuddharet paścāt svastho dharmaṃ samācaret //
Saddharmapuṇḍarīkasūtra
SDhPS, 15, 67.1 idaṃ yūyaṃ putrā mahābhaiṣajyaṃ pītvā kṣipramevāsmād garādvā viṣādvā parimokṣyadhve svasthā bhaviṣyatha arogāśca //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 80.1 evaṃ jñātvā śamaṃ gaccha svastho bhava mahāmune /
SkPur (Rkh), Revākhaṇḍa, 37, 9.3 tapaḥ kurudhvaṃ svasthāḥ stha tapo hi paramaṃ balam //
SkPur (Rkh), Revākhaṇḍa, 45, 35.1 tato 'mṛtena saṃsiktaḥ svastho 'bhūt tatkṣaṇād ayam /
SkPur (Rkh), Revākhaṇḍa, 53, 27.1 svasthāvastho bhaviṣyāmi mṛgamāṃsasya bhakṣaṇāt /
SkPur (Rkh), Revākhaṇḍa, 83, 59.2 suptāḥ svasthendriyā rātrau sā gatā śarvarī kṣayam //
SkPur (Rkh), Revākhaṇḍa, 90, 67.1 svasthāścaiva tato devāstālameghe nipātite /
SkPur (Rkh), Revākhaṇḍa, 97, 32.2 sakhivākyena sā rājñī svasthā jātā narādhipa //
SkPur (Rkh), Revākhaṇḍa, 131, 22.2 tataḥ svasthoragāḥ sarve bhaviṣyatha yathāsukham //
SkPur (Rkh), Revākhaṇḍa, 159, 88.2 svasthe sahasraguṇitamāture śatasaṃmitam //
SkPur (Rkh), Revākhaṇḍa, 192, 32.2 vāsudevārpaṇasvasthe tathaiva manasī tayoḥ //
Sātvatatantra
SātT, 1, 4.2 gṛhṇāti bhagavān svasthas tan mamākhyātum arhasi //
Uḍḍāmareśvaratantra
UḍḍT, 1, 31.1 mantraḥ uoṃ namaḥ śivāya śāntāya prabhāya muktāya devādhidevāya śubhrabāhave vyādhiṃ śamaya śamaya amukaḥ svastho bhavatu namo 'stu te /
UḍḍT, 1, 35.1 dugdhasnātanāmākṣarāṇi tadā svastho bhaved iti /
UḍḍT, 1, 38.2 muṇḍanaṃ cātha keśānāṃ tataḥ svastho bhaved dhruvam //
UḍḍT, 2, 13.2 mantrābhimantritaṃ kṛtvā tataḥ svastho bhaviṣyati /
UḍḍT, 2, 18.1 pūrvo vidhānena svastho bhavati pūrvavat /
UḍḍT, 2, 31.2 snātvā ca gavyadugdhena tataḥ svastho bhaviṣyati //
UḍḍT, 3, 6.2 śarkarādugdhapānena svastho bhavati nānyathā //
UḍḍT, 3, 8.1 śarkarādugdhapānena svastho bhavati nānyathā /
UḍḍT, 3, 11.2 tadā duṣṭagrahair muktaḥ svasthaś ca jāyate naraḥ //
UḍḍT, 9, 32.2 majjanasvastho bhavati /
UḍḍT, 12, 38.1 vimucyate pānamātrāt sadyaḥ svasthaś ca jāyate /