Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Suśrutasaṃhitā
Aṣṭāvakragīta
Sarvāṅgasundarā
Āyurvedadīpikā
Janmamaraṇavicāra
Nāḍīparīkṣā
Parāśaradharmasaṃhitā

Buddhacarita
BCar, 11, 4.2 mitrāṇi tānīti paraimi buddhyā svasthasya vṛddhiṣviha ko hi na syāt //
Carakasaṃhitā
Ca, Sū., 11, 4.3 tasyānupālanaṃ svasthasya svasthavṛttānuvṛttiḥ āturasya vikārapraśamane'pramādaḥ tadubhayametaduktaṃ vakṣyate ca tadyathoktam anuvartamānaḥ prāṇānupālanāddīrghamāyuravāpnotīti prathamaiṣaṇā vyākhyātā bhavati //
Ca, Sū., 30, 26.0 prayojanaṃ cāsya svasthasya svāsthyarakṣaṇam āturasya vikārapraśamanaṃ ca //
Ca, Cik., 1, 4.2 svasthasyorjaskaraṃ kiṃcit kiṃcidārtasya roganut //
Ca, Cik., 1, 13.1 svasthasyorjaskaraṃ tv etad dvividhaṃ proktam auṣadham /
Ca, Cik., 1, 3, 65.2 tat kālayogairvidhibhiḥ prayuktaṃ svasthasya corjāṃ vipulāṃ dadāti //
Mahābhārata
MBh, 13, 1, 17.3 svasthasyaite tūpadeśā bhavanti tasmāt kṣudraṃ sarpam enaṃ haniṣye //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 20, 34.1 śirasaḥ śleṣmadhāmatvāt snehāḥ svasthasya netare /
AHS, Śār., 5, 19.1 mṛtyuṃ svasthasya ṣaḍrātrāt trirātrād āturasya tu /
AHS, Śār., 5, 64.2 guṇadoṣamayī yasya svasthasya vyādhitasya vā //
AHS, Utt., 39, 142.2 tatkālayogair vidhivat prayuktaṃ svasthasya corjāṃ vipulāṃ dadhāti //
Liṅgapurāṇa
LiPur, 1, 4, 8.2 nimeṣapañcadaśakā kāṣṭhā svasthasya suvratāḥ //
Suśrutasaṃhitā
Su, Sū., 1, 14.1 vatsa suśruta iha khalv āyurvedaprayojanaṃ vyādhyupasṛṣṭānāṃ vyādhiparimokṣaḥ svasthasya rakṣaṇaṃ ca //
Su, Sū., 15, 40.1 svasthasya rakṣaṇaṃ kuryādasvasthasya tu buddhimān /
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 63.2 bhāvyabhāvanayā sā tu svasthasyādṛṣṭirūpiṇī //
Aṣṭāvakragīta, 20, 12.2 kūṭasthanirvibhāgasya svasthasya mama sarvadā //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 12.1, 3.0 svasthasya snehanārthaṃ sarvasyaiva snehasya prasaṅge niyamo 'yaṃ kriyate tailaṃ prāvṛṣy eva varṣānte eva sarpiḥ anyau vasāmajjānau mādhava eveti //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 4.2, 1.0 dvaividhyaṃ vivṛṇoti svasthasyetyādi //
ĀVDīp zu Ca, Cik., 1, 4.2, 3.0 svasthatvena vyavahriyamāṇasya puṃso jarādisvābhāvikavyādhiharatvena tathāpraharṣavyayāyakṣayitvānucitaśukratvādyapraśastaśārīrabhāvaharatvena ūrjaḥ praśastaṃ bhāvam ādadhātīti svasthasyorjaskaram //
ĀVDīp zu Ca, Cik., 1, 6.2, 1.0 dvividhaṃ bheṣajamuktaṃ vibhajate svasthasyetyādi //
Janmamaraṇavicāra
JanMVic, 1, 95.1 iti svasthasya saumyadhātor evam /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 87.0 lakṣaṇe svasthasya talagā pūrvaṃ nāḍī syād aprapañcanāt //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 58.1 mahat kāryoparodhena na svasthasya kadācana /
ParDhSmṛti, 6, 58.2 svasthasya mūḍhāḥ kurvanti vadanty aniyamaṃ tu ye //