Occurrences

Aitareya-Āraṇyaka
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Kauṣītakagṛhyasūtra
Kauṣītakyupaniṣad
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgvidhāna
Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Yogasūtra
Amarakośa
Bodhicaryāvatāra
Daśakumāracarita
Divyāvadāna
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sāṃkhyakārikābhāṣya
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Parāśarasmṛtiṭīkā
Skandapurāṇa
Tantrāloka
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 5, 3, 3, 16.0 athātaḥ svādhyāyadharmaṃ vyākhyāsyāmaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 4, 7.5 atha yat svādhyāyam adhīte ya evāsyātmani pādas tameva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 2, 6, 38.2 svādhyāye bhojane caiva dakṣiṇaṃ bāhum uddharet //
BaudhDhS, 2, 6, 39.2 svādhyāyotsargadāneṣu bhojanācāmayos tathā //
BaudhDhS, 2, 11, 6.1 aharahaḥ svādhyāyaṃ kuryād ā praṇavāt /
BaudhDhS, 2, 11, 7.1 svādhyāyo vai brahmayajñaḥ /
BaudhDhS, 2, 11, 7.3 yāvantaṃ ha vā imāṃ vittasya pūrṇāṃ dadat svargaṃ lokaṃ jayati tāvantaṃ lokaṃ jayati bhūyāṃsaṃ cākṣayyaṃ cāpa punarmṛtyuṃ jayati ya evaṃ vidvān svādhyāyam adhīte /
BaudhDhS, 2, 11, 7.4 tasmāt svādhyāyo 'dhyetavya iti hi brāhmaṇam //
BaudhDhS, 2, 16, 3.1 āyuṣā tapasā yuktaḥ svādhyāyejyāparāyaṇaḥ /
BaudhDhS, 2, 16, 5.1 svādhyāyenarṣīn pūjya somena ca puraṃdaram /
BaudhDhS, 2, 18, 22.2 bhaikṣārthī grāmam anvicchet svādhyāye vācam utsṛjed iti //
BaudhDhS, 3, 5, 2.0 tīrthaṃ gatvā snātaḥ śucivāsā udakānte sthaṇḍilam uddhṛtya sakṛtklinnena vāsasā sakṛtpūrṇena pāṇinādityābhimukho 'ghamarṣaṇaṃ svādhyāyam adhīyīta //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 4, 34.1 atha svādhyāyam adhīyītāpareṇāgniṃ darbheṣv āsīno darbhān dhārayamāṇaḥ parācīnaṃ svādhyāyam adhīyīta punar eva śāntiṃ kṛtvādhīyīta //
BaudhGS, 3, 4, 34.1 atha svādhyāyam adhīyītāpareṇāgniṃ darbheṣv āsīno darbhān dhārayamāṇaḥ parācīnaṃ svādhyāyam adhīyīta punar eva śāntiṃ kṛtvādhīyīta //
BaudhGS, 3, 7, 27.1 kumārāṇāṃ grahagṛhītānāṃ jvaragṛhītānāṃ bhūtopasṛṣṭānāṃ āyuṣyeṇa ghṛtasūktenāhar ahaḥ svastyayanārthaṃ svādhyāyam adhīyītaitair eva mantrair āhutīr juhuyād etair eva mantrair balīn hared agado haiva bhavati //
BaudhGS, 3, 7, 28.1 tad etad ṛddham ayanaṃ bhūtopasṛṣṭānāṃ rāṣṭrabhṛtaḥ pañcacoḍāḥ sarpāhutir gandharvāhutir ahar ahaḥ svastyayanārthaṃ svādhyāyam adhīyītaitair eva mantrair āhutīr juhuyāt etair eva mantrair balīn hared agado haiva bhavati /
BaudhGS, 4, 11, 1.1 atha gṛhamedhino brahmacāriṇaś cānugate 'gnau kālātikrame homayor darśapūrṇamāsayoś cāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadhūtahīnamantrādhikakarmaṇaś cākṛtasīmantāyāṃ prasūtāyāṃ bhāryāyāṃ strīṣu goṣu yamalajanane rajasvalābhigamane patitasambhāṣaṇe divāmaithune śūdrābhigamane svapnānte retaḥskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kṛtāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaś ca vrataviparyāse mekhalāyajñopavītasyocchedane kṛṣṇājinasyādhāraṇe kamaṇḍalvadhāraṇe daṇḍabhaṅge sandhyālope 'gnikāryalopa udakumbhalope bhikṣācaraṇasvādhyāyalope śuśrūṣālope etaiś cānyaiś cānāmnāteṣu prāyaścittam //
Chāndogyopaniṣad
ChU, 1, 12, 1.2 taddha bako dālbhyo glāvo vā maitreyaḥ svādhyāyam udvavrāja //
ChU, 8, 15, 1.2 ācāryakulād vedam adhītya yathāvidhānaṃ guroḥ karmātiśeṣeṇābhisamāvṛtya kuṭumbe śucau deśe svādhyāyam adhīyāno dhārmikān vidadhad ātmani sarvendriyāṇi saṃpratiṣṭhāpyāhiṃsan sarvabhūtāny anyatra tīrthebhyaḥ /
Gautamadharmasūtra
GautDhS, 1, 5, 4.1 nityasvādhyāyaḥ //
GautDhS, 1, 5, 8.1 devapitṛmanuṣyayajñāḥ svādhyāyaś ca balikarma //
GautDhS, 1, 9, 27.1 na ca tasmin śayane svādhyāyam adhīyīta //
GautDhS, 2, 5, 45.1 brāhmaṇasya ca svādhyāyanivṛttyarthaṃ svādhyāyanivṛttyartham //
GautDhS, 2, 5, 45.1 brāhmaṇasya ca svādhyāyanivṛttyarthaṃ svādhyāyanivṛttyartham //
Gobhilagṛhyasūtra
GobhGS, 3, 5, 29.0 svādhyāyavirodhino 'rthān utsṛjet //
Gopathabrāhmaṇa
GB, 1, 2, 23, 4.0 tad yathā kumbhe loṣṭaḥ prakṣipto naiva śaucārthāya kalpate naiva śasyaṃ nirvartayaty evam evāyaṃ brāhmaṇo 'nagnikas tasya brāhmaṇasyānagnikasya naiva daivaṃ dadyān na pitryaṃ na cāsya svādhyāyāśiṣo na yajñāśiṣaḥ svargaṃgamā bhavanti //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 19.1 svādhyāyena kṣipraṃ pāpmānam apahanyām iti ca //
Kauṣītakyupaniṣad
KU, 1, 1.10 sadasyeva vayaṃ svādhyāyam adhītya harāmahe yan naḥ pare dadati /
Mānavagṛhyasūtra
MānGS, 1, 4, 1.1 varṣāsu śravaṇena svādhyāyānupākurute //
Pāraskaragṛhyasūtra
PārGS, 3, 10, 31.0 na svādhyāyamadhīyīran //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 19.1 teṣām ahīyantājāḥ pṛśnayo vaikhānasā vasurociṣo ye cāpūtā ye ca kāmepsvas te 'bruvan kathaṃ nu vayaṃ svargaṃ lokam iyāmeti tebhya etat svādhyāyādhyayanaṃ prāyacchat tapaś caitābhyāṃ svargaṃ lokam eṣyatheti /
SVidhB, 1, 3, 1.1 athātaḥ svādhyāyādhyayanasya //
SVidhB, 1, 4, 1.4 nānyatra svādhyāyād vācam utsṛjet /
Taittirīyopaniṣad
TU, 1, 9, 1.1 ṛtaṃ ca svādhyāyapravacane ca /
TU, 1, 9, 1.2 satyaṃ ca svādhyāyapravacane ca /
TU, 1, 9, 1.3 tapaśca svādhyāyapravacane ca /
TU, 1, 9, 1.4 damaśca svādhyāyapravacane ca /
TU, 1, 9, 1.5 śamaśca svādhyāyapravacane ca /
TU, 1, 9, 1.6 agnayaśca svādhyāyapravacane ca /
TU, 1, 9, 1.7 agnihotraṃ ca svādhyāyapravacane ca /
TU, 1, 9, 1.8 atithayaśca svādhyāyapravacane ca /
TU, 1, 9, 1.9 mānuṣaṃ ca svādhyāyapravacane ca /
TU, 1, 9, 1.10 prajā ca svādhyāyapravacane ca /
TU, 1, 9, 1.11 prajanaśca svādhyāyapravacane ca /
TU, 1, 9, 1.12 prajātiśca svādhyāyapravacane ca /
TU, 1, 9, 1.15 svādhyāyapravacane eveti nāko maudgalyaḥ /
TU, 1, 11, 1.4 svādhyāyānmā pramadaḥ /
TU, 1, 11, 1.10 svādhyāyapravacanābhyāṃ na pramaditavyam //
Taittirīyāraṇyaka
TĀ, 2, 10, 6.0 yat svādhyāyam adhīyītaikām apy ṛcaṃ yajuḥ sāma vā tad brahmayajñaḥ saṃtiṣṭhate //
TĀ, 2, 11, 3.0 darbhāṇāṃ mahad upastīryopasthaṃ kṛtvā prāṅāsīnaḥ svādhyāyam adhīyītāpāṃ vā eṣa oṣadhīnāṃ raso yad darbhāḥ sarasam eva brahma kurute //
TĀ, 2, 12, 1.1 grāme manasā svādhyāyam adhīyīta divā naktaṃ vā //
TĀ, 2, 12, 3.1 utāraṇye 'bala uta vācota tiṣṭhann uta vrajann utāsīna uta śayāno 'dhīyītaiva svādhyāyaṃ tapasvī puṇyo bhavati ya evaṃ vidvānt svādhyāyam adhīte //
TĀ, 2, 12, 3.1 utāraṇye 'bala uta vācota tiṣṭhann uta vrajann utāsīna uta śayāno 'dhīyītaiva svādhyāyaṃ tapasvī puṇyo bhavati ya evaṃ vidvānt svādhyāyam adhīte //
TĀ, 2, 14, 2.0 ya evaṃ vidvān meghe varṣati vidyotamāne stanayaty avasphūrjati pavamāne vāyāv amāvāsyāyāṃ svādhyāyam adhīte tapa eva tat tapyate tapo hi svādhyāya iti //
TĀ, 2, 14, 2.0 ya evaṃ vidvān meghe varṣati vidyotamāne stanayaty avasphūrjati pavamāne vāyāv amāvāsyāyāṃ svādhyāyam adhīte tapa eva tat tapyate tapo hi svādhyāya iti //
TĀ, 2, 15, 3.1 ya evaṃ vidvān mahārātra uṣasy udite vrajaṃs tiṣṭhann āsīnaḥ śayāno 'raṇye grāme vā yāvattarasaṃ svādhyāyam adhīte sarvāṃllokāñ jayati sarvāṃllokān anṛṇo 'nusaṃcarati tad eṣābhyuktā //
TĀ, 2, 15, 5.1 agniṃ vai jātaṃ pāpmā jagrāha taṃ devā āhutībhiḥ pāpmānam apāghnann āhutīnāṃ yajñena yajñasya dakṣiṇābhir dakṣiṇānāṃ brāhmaṇena brāhmaṇasya chandobhiś chandasāṃ svādhyāyenāpahatapāpmā svādhyāyo devapavitraṃ vā etat taṃ yo 'nūtsṛjaty abhāgo vāci bhavaty abhāgo nāke tad eṣābhyuktā //
TĀ, 2, 15, 5.1 agniṃ vai jātaṃ pāpmā jagrāha taṃ devā āhutībhiḥ pāpmānam apāghnann āhutīnāṃ yajñena yajñasya dakṣiṇābhir dakṣiṇānāṃ brāhmaṇena brāhmaṇasya chandobhiś chandasāṃ svādhyāyenāpahatapāpmā svādhyāyo devapavitraṃ vā etat taṃ yo 'nūtsṛjaty abhāgo vāci bhavaty abhāgo nāke tad eṣābhyuktā //
TĀ, 2, 15, 7.1 tasmāt svādhyāyo 'dhyetavyo yaṃ yaṃ kratum adhīte tena tenāsyeṣṭaṃ bhavaty agner vāyor ādityasya sāyujyaṃ gacchati tad eṣābhyuktā //
TĀ, 2, 16, 1.0 ricyate iva vā eṣa preva ricyate yo yājayati prati vā gṛhṇāti yājayitvā pratigṛhya vānaśnan triḥ svādhyāyaṃ vedam adhīyīta //
TĀ, 2, 17, 1.0 duhe ha vā eṣa chandāṃsi yo yājayati sa yena yajñakratunā yājayet so 'raṇyaṃ parītya śucau deśe svādhyāyam evainam adhīyann āsīta //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 1, 8.0 svādhyāyapara āhitāgnirhaviryajñair apyanūcānaḥ //
VaikhGS, 2, 10, 5.0 ṛtaṃ ca satyaṃ ca devakṛtasya yan me garbhe tarat sa mandīti prājāpatye vasoḥ pavitraṃ pavasva viśvacarṣaṇa iti saumye jātavedasa ityāgneye viṣṇornu kaṃ sahasraśīrṣā tvamagne rudrā tvāhārṣamiti vaiśvadeve ekākṣaraṃ tvakṣariteti brāhme tattadvratadaivatyaṃ svādhyāyasūktaṃ tattatkāṇḍaṃ cādhīyīta //
Vasiṣṭhadharmasūtra
VasDhS, 2, 14.1 svādhyāyādhyayanam adhyāpanaṃ yajño yajanaṃ dānaṃ pratigrahaś ceti //
VasDhS, 6, 30.1 svādhyāyotthaṃ yonimantaṃ praśāntaṃ vaitānasthaṃ pāpabhīruṃ bahujñam /
VasDhS, 8, 11.1 yuktaḥ svādhyāye yajñe prajanane ca //
VasDhS, 13, 1.1 athātaḥ svādhyāyopākarma śrāvaṇyām paurṇamāsyāṃ prauṣṭhapadyāṃ vā //
VasDhS, 25, 7.1 na tāṃ tīvreṇa tapasā na svādhyāyair na cejyayā /
VasDhS, 26, 14.1 svādhyāyādhyāyināṃ nityaṃ nityaṃ ca prayatātmanāṃ /
Vārāhagṛhyasūtra
VārGS, 9, 21.0 svādhyāyavirodhino 'rthān utsṛjet //
Āpastambadharmasūtra
ĀpDhS, 1, 5, 11.0 svādhyāyadhṛg dharmarucis tapasvy ṛjur mṛduḥ sidhyati brahmacārī //
ĀpDhS, 1, 12, 1.0 tapaḥ svādhyāya iti brāhmaṇam //
ĀpDhS, 1, 12, 2.2 sa yadi tiṣṭhann āsīnaḥ śayāno vā svādhyāyam adhīte tapa eva tat tapyate tapo hi svādhyāya iti //
ĀpDhS, 1, 12, 2.2 sa yadi tiṣṭhann āsīnaḥ śayāno vā svādhyāyam adhīte tapa eva tat tapyate tapo hi svādhyāya iti //
ĀpDhS, 1, 12, 3.2 brahmayajño ha vā eṣa yat svādhyāyas tasyaite vaṣaṭkārā yat stanayati yad vidyotate yadavasphūrjati yad vāto vāyati tasmāt stanayati vidyotamāne 'vasphūrjati vāte vā vāyaty adhīyītaiva vaṣaṭkārāṇām acchambaṭkārāyeti //
ĀpDhS, 1, 12, 5.2 teno haivāsyaitad ahaḥ svādhyāya upātto bhavati //
ĀpDhS, 1, 13, 1.0 devebhyaḥ svāhākāra ā kāṣṭhāt pitṛbhyaḥ svadhākāra odapātrāt svādhyāya iti //
ĀpDhS, 1, 15, 1.0 upāsane gurūṇāṃ vṛddhānām atithīnāṃ home japyakarmaṇi bhojana ācamane svādhyāye ca yajñopavītī syāt //
ĀpDhS, 1, 26, 11.0 saṃvatsaram ācāryahite vartamāno vācaṃ yacchet svādhyāya evotsṛjamāno vācam ācārya ācāryadāre bhikṣācarye ca //
ĀpDhS, 2, 5, 3.1 yadi tvareta guroḥ samīkṣāyāṃ svādhyāyam adhītya kāmaṃ gacchet /
ĀpDhS, 2, 21, 10.2 svādhyāya evotsṛjamāno vācaṃ grāme prāṇavṛttiṃ pratilabhyāniho 'namutraś caret //
ĀpDhS, 2, 21, 21.2 svādhyāya evotsṛjamāno vācam //
ĀpDhS, 2, 22, 19.0 sarvaṃ copāṃśu saha svādhyāyena //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 1, 4.7 eta eva ma ukṣāṇaśca ṛṣabhāśca vaśāśca bhavanti ya imaṃ svādhyāyam adhīyata iti /
ĀśvGS, 3, 1, 3.0 tad yad agnau juhoti sa devayajño yad baliṃ karoti sa bhūtayajño yat pitṛbhyo dadāti sa pitṛyajño yat svādhyāyam adhīte sa brahmayajño yan manuṣyebhyo dadāti sa manuṣyayajña iti //
ĀśvGS, 3, 2, 1.1 atha svādhyāyavidhiḥ //
ĀśvGS, 3, 2, 2.3 dyāvāpṛthivyoḥ saṃdhim īkṣamāṇaḥ saṃmīlya vā yathā vā yuktam ātmānaṃ manyeta tathā yukto 'dhīyīta svādhyāyam //
ĀśvGS, 3, 3, 1.1 atha svādhyāyam adhīyītarco yajūṃṣi sāmāny atharvāṅgiraso brāhmaṇāni kalpān gāthā nārāśaṃsīr itihāsapurāṇānīti //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 9, 7.4 athetare visṛjyante samiddhārā vā svādhyāyaṃ vā /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 4, 1.0 utthāya prātar ācamyāharahaḥ svādhyāyam adhīyīta //
ŚāṅkhGS, 2, 12, 14.0 athottareṣu prakaraṇeṣu svādhyāyam eva kurvata ācāryasyetaraḥ śṛṇoti //
ŚāṅkhGS, 6, 1, 1.0 athāto brahmāṇaṃ brahmaṛṣiṃ brahmayonim indraṃ prajāpatiṃ vasiṣṭhaṃ vāmadevaṃ kaholaṃ kauṣītakiṃ mahākauṣītakiṃ suyajñaṃ śāṅkhāyanam āśvalāyanam aitareyaṃ mahaitareyaṃ kātyāyanaṃ śāṭyāyanaṃ śākalyaṃ babhruṃ bābhravyaṃ maṇḍuṃ māṇḍavyaṃ sarvān eva pūrvācāryān namasya svādhyāyāraṇyakasya niyamān udāhariṣyāmaḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 1, 7.0 sadasyeva vayaṃ svādhyāyam adhītya harāmahe yan naḥ pare dadati //
ŚāṅkhĀ, 8, 11, 10.0 atha yad vayam anusaṃhitam ṛco 'dhīmahe yacca svādhyāyam adhīmahe tena no ṇakāraṣakārā upāptāv iti ha smāha sthaviraḥ śākalyaḥ //
Ṛgvidhāna
ṚgVidh, 1, 3, 2.2 svādhyāyābhyasanasyādau prājāpatyaṃ cared dvijaḥ //
Arthaśāstra
ArthaŚ, 1, 3, 10.1 brahmacāriṇaḥ svādhyāyo 'gnikāryābhiṣekau bhaikṣavratitvam ācārye prāṇāntikī vṛttistadabhāve guruputre sabrahmacāriṇi vā //
ArthaŚ, 1, 19, 10.1 tṛtīye snānabhojanaṃ seveta svādhyāyaṃ ca kurvīta //
ArthaŚ, 1, 19, 18.1 dvitīye snānabhojanaṃ kurvīta svādhyāyaṃ ca //
Carakasaṃhitā
Ca, Sū., 22, 3.1 tapaḥsvādhyāyaniratānātreyaḥ śiṣyasattamān /
Lalitavistara
LalVis, 13, 4.5 asyāyaṃ kālaḥ pragrahasya ayaṃ kālo nigrahasya ayaṃ kālaḥ saṃgrahasya ayaṃ kālo 'nugrahasya ayaṃ kāla upekṣāyā ayaṃ kālo bhāṣitasya ayaṃ kālastūṣṇīṃbhāvasya ayaṃ kālo niṣkramyasya ayaṃ kālaḥ pravrajyāyā ayaṃ kālaḥ svādhyāyasya ayaṃ kālo yoniśomanaskārasya ayaṃ kālaḥ pravivekasya ayaṃ kālaḥ kṣatriyaparṣadamupasaṃkramituṃ ............. peyālaṃ ............... yāvadayaṃ kālo brāhmaṇagṛhapatiparṣadamupasaṃkramitum ayaṃ kālo devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālabhikṣubhikṣuṇyupāsakopāsikāparṣadam upasaṃkramitum ayaṃ kālo dharmadeśanāyā ayaṃ kālaḥ pratisaṃlayanasya /
Mahābhārata
MBh, 1, 3, 15.3 mahātapasvī svādhyāyasampanno mattapovīryasaṃbhṛto macchukraṃ pītavatyās tasyāḥ kukṣau saṃvṛddhaḥ /
MBh, 1, 13, 41.3 vrataiśca vividhair brahman svādhyāyaiścānṛṇo 'bhavat //
MBh, 1, 48, 9.1 vātsyaḥ śrutaśravā vṛddhastapaḥsvādhyāyaśīlavān /
MBh, 1, 64, 22.1 puṇyasvādhyāyasaṃghuṣṭāṃ pulinair upaśobhitām /
MBh, 1, 68, 9.42 tvacchāsanaparo nityaṃ svādhyāyaṃ ca karomyaham /
MBh, 1, 86, 2.3 mṛdur dānto dhṛtimān apramattaḥ svādhyāyaśīlaḥ sidhyati brahmacārī //
MBh, 1, 111, 14.1 yajñaiśca devān prīṇāti svādhyāyatapasā munīn /
MBh, 1, 165, 18.2 kṣatriyo 'haṃ bhavān viprastapaḥsvādhyāyasādhanaḥ /
MBh, 1, 202, 22.1 nivṛttayajñasvādhyāyā praṇaṣṭanṛpatidvijā /
MBh, 3, 32, 25.1 tapaś ca brahmacaryaṃ ca yajñaḥ svādhyāya eva ca /
MBh, 3, 34, 79.2 api caitatstriyo bālāḥ svādhyāyam iva kurvate //
MBh, 3, 80, 21.1 taṃ dṛṣṭvā niyamenātha svādhyāyāmnāyakarśitam /
MBh, 3, 111, 8.2 kaccit tvayā prīyate caiva vipra kaccit svādhyāyaḥ kriyate ṛśyaśṛṅga //
MBh, 3, 135, 20.1 svādhyāyārthe samārambho mamāyaṃ pākaśāsana /
MBh, 3, 138, 1.2 bharadvājas tu kaunteya kṛtvā svādhyāyam āhnikam /
MBh, 3, 145, 32.3 āśīrvādān prayuñjānāḥ svādhyāyaniratā bhṛśam //
MBh, 3, 177, 7.1 kratubhis tapasā caiva svādhyāyena damena ca /
MBh, 3, 180, 5.2 svādhyāyatapasā yuktaḥ kṣipraṃ yuṣmān sameṣyati //
MBh, 3, 181, 36.1 ye yogayuktās tapasi prasaktāḥ svādhyāyaśīlā jarayanti dehān /
MBh, 3, 184, 5.2 yo brahma jānāti yathāpradeśaṃ svādhyāyanityaḥ śucir apramattaḥ /
MBh, 3, 184, 22.3 svādhyāyadānavratapuṇyayogais tapodhanā vītaśokā vimuktāḥ //
MBh, 3, 186, 27.1 nivṛttayajñasvādhyāyāḥ piṇḍodakavivarjitāḥ /
MBh, 3, 197, 33.1 jitendriyo dharmaparaḥ svādhyāyanirataḥ śuciḥ /
MBh, 3, 197, 36.2 svādhyāye cāpramatto vai taṃ devā brāhmaṇaṃ viduḥ //
MBh, 3, 197, 38.1 dhanaṃ tu brāhmaṇasyāhuḥ svādhyāyaṃ damam ārjavam /
MBh, 3, 197, 40.2 bhavān api ca dharmajñaḥ svādhyāyanirataḥ śuciḥ /
MBh, 3, 198, 59.1 na teṣāṃ vidyate 'vṛttaṃ yajñasvādhyāyaśīlinām /
MBh, 3, 218, 37.1 iṣṭaiḥ svādhyāyaghoṣaiś ca devatūryaravair api /
MBh, 3, 287, 5.2 madhupiṅgo madhuravāk tapaḥsvādhyāyabhūṣaṇaḥ //
MBh, 3, 287, 15.1 ayaṃ tapasvī bhagavān svādhyāyaniyato dvijaḥ /
MBh, 3, 297, 32.2 svādhyāya eṣāṃ devatvaṃ tapa eṣāṃ satām iva /
MBh, 5, 37, 53.1 strīṣu rājasu sarpeṣu svādhyāye śatruseviṣu /
MBh, 5, 44, 8.1 guruṃ śiṣyo nityam abhimanyamānaḥ svādhyāyam icchecchucir apramattaḥ /
MBh, 5, 97, 13.1 atra govratino viprāḥ svādhyāyāmnāyakarśitāḥ /
MBh, 5, 186, 11.2 svādhyāyo vratacaryā ca brāhmaṇānāṃ paraṃ dhanam //
MBh, 6, BhaGī 4, 28.2 svādhyāyajñānayajñāśca yatayaḥ saṃśitavratāḥ //
MBh, 6, BhaGī 16, 1.3 dānaṃ damaśca yajñaśca svādhyāyastapa ārjavam //
MBh, 6, BhaGī 17, 15.2 svādhyāyābhyasanaṃ caiva vāṅmayaṃ tapa ucyate //
MBh, 8, 33, 38.2 brāhme bale bhavān yuktaḥ svādhyāye yajñakarmaṇi //
MBh, 9, 36, 43.2 svādhyāyenāpi mahatā babhūvuḥ pūritā diśaḥ //
MBh, 9, 36, 62.1 svādhyāyaghoṣasaṃghuṣṭaṃ mṛgayūthaśatākulam /
MBh, 9, 37, 16.1 tatra te munayo hyāsannānāsvādhyāyavedinaḥ /
MBh, 9, 50, 39.2 anyonyaṃ paripapracchuḥ punaḥ svādhyāyakāraṇāt //
MBh, 9, 50, 41.2 kurvāṇaṃ saṃśitātmānaṃ svādhyāyam ṛṣisattamam //
MBh, 9, 50, 42.2 svādhyāyam amaraprakhyaṃ kurvāṇaṃ vijane jane //
MBh, 9, 50, 49.2 sārasvatasya viprarṣer vedasvādhyāyakāraṇāt //
MBh, 12, 12, 23.1 svādhyāyayajñā ṛṣayo jñānayajñāstathāpare /
MBh, 12, 17, 15.1 tapasā brahmacaryeṇa svādhyāyena ca pāvitāḥ /
MBh, 12, 19, 11.1 tapaḥsvādhyāyaśīlā hi dṛśyante dhārmikā janāḥ /
MBh, 12, 19, 12.2 anantā adhanā eva svādhyāyena divaṃ gatāḥ //
MBh, 12, 20, 5.2 svādhyāyayajñā ṛṣayo jñānayajñāstathāpare //
MBh, 12, 28, 47.1 tathaiva tapasopetāḥ svādhyāyābhyasane ratāḥ /
MBh, 12, 29, 72.2 svādhyāyaghoṣo jyāghoṣo dīyatām iti caiva hi //
MBh, 12, 37, 34.2 tapaḥsvādhyāyacāritrair evaṃ hīnaḥ pratigrahī //
MBh, 12, 60, 9.2 svādhyāyo 'dhyāpanaṃ caiva tatra karma samāpyate //
MBh, 12, 60, 12.1 pariniṣṭhitakāryastu svādhyāyenaiva brāhmaṇaḥ /
MBh, 12, 62, 9.2 vettum arhasi rājendra svādhyāyagaṇitaṃ mahat //
MBh, 12, 78, 7.2 svādhyāyenānvitaṃ rājann araṇye saṃśitavratam //
MBh, 12, 99, 8.2 ṛṣīn svādhyāyadīkṣābhir devān yajñair anuttamaiḥ //
MBh, 12, 111, 4.2 nityaṃ svādhyāyaśīlāśca durgāṇyatitaranti te //
MBh, 12, 111, 11.1 anadhyāyeṣu ye viprāḥ svādhyāyaṃ naiva kurvate /
MBh, 12, 117, 4.1 dīkṣādamaparaḥ śāntaḥ svādhyāyaparamaḥ śuciḥ /
MBh, 12, 139, 18.2 nivṛttayajñasvādhyāyā nirvaṣaṭkāramaṅgalā //
MBh, 12, 148, 12.2 svādhyāyaśīlaḥ sthāneṣu sarveṣu samupaspṛśeḥ //
MBh, 12, 154, 1.2 svādhyāyakṛtayatnasya brāhmaṇasya pitāmaha /
MBh, 12, 159, 1.3 ācāryapitṛbhāryārthaṃ svādhyāyārtham athāpi vā //
MBh, 12, 161, 30.1 vedopavādeṣvapare yuktāḥ svādhyāyapāragāḥ /
MBh, 12, 162, 38.2 jaṭī cīrājinadharaḥ svādhyāyaparamaḥ śuciḥ //
MBh, 12, 165, 2.1 pṛṣṭaśca gotracaraṇaṃ svādhyāyaṃ brahmacārikam /
MBh, 12, 165, 3.1 brahmavarcasahīnasya svādhyāyaviratasya ca /
MBh, 12, 166, 8.1 svādhyāyena viyukto hi brahmavarcasavarjitaḥ /
MBh, 12, 169, 3.1 dvijāteḥ kasyacit pārtha svādhyāyaniratasya vai /
MBh, 12, 169, 4.1 so 'bravīt pitaraṃ putraḥ svādhyāyakaraṇe ratam /
MBh, 12, 173, 41.1 svādhyāyam agnisaṃskāram apramatto 'nupālaya /
MBh, 12, 184, 1.3 tapasaśca sutaptasya svādhyāyasya hutasya ca //
MBh, 12, 184, 2.2 hutena śāmyate pāpaṃ svādhyāye śāntir uttamā /
MBh, 12, 184, 8.4 samyag atra śaucasaṃskāravinayaniyamapraṇīto vinītātmā ubhe saṃdhye bhāskarāgnidaivatānyupasthāya vihāya tandrālasye guror abhivādanavedābhyāsaśravaṇapavitrīkṛtāntarātmā triṣavaṇam upaspṛśya brahmacaryāgniparicaraṇaguruśuśrūṣānityo bhaikṣādisarvaniveditāntarātmā guruvacananirdeśānuṣṭhānāpratikūlo guruprasādalabdhasvādhyāyatatparaḥ syāt //
MBh, 12, 184, 10.4 dharmārthakāmāvāptir hyatra trivargasādhanam avekṣyāgarhitena karmaṇā dhanānyādāya svādhyāyaprakarṣopalabdhena brahmarṣinirmitena vā adrisāragatena vā havyaniyamābhyāsadaivataprasādopalabdhena vā dhanena gṛhastho gārhasthyaṃ pravartayet /
MBh, 12, 184, 11.1 vānaprasthānāṃ dravyopaskāra iti prāyaśaḥ khalvete sādhavaḥ sādhupathyadarśanāḥ svādhyāyaprasaṅginas tīrthābhigamanadeśadarśanārthaṃ pṛthivīṃ paryaṭanti /
MBh, 12, 186, 19.2 svādhyāye bhojane caiva dakṣiṇaṃ pāṇim uddharet //
MBh, 12, 188, 5.1 tatra svādhyāyasaṃśliṣṭam ekāgraṃ dhārayenmanaḥ /
MBh, 12, 192, 79.3 tapaḥsvādhyāyaśīlo 'haṃ nivṛttaśca pratigrahāt //
MBh, 12, 192, 91.2 dhenur viprāya rājarṣe tapaḥsvādhyāyaśīline //
MBh, 12, 230, 13.1 pariniṣṭhitakāryo hi svādhyāyena dvijo bhavet /
MBh, 12, 253, 14.1 agnīn paricaran samyak svādhyāyaparamo dvijaḥ /
MBh, 12, 255, 8.1 namaskāreṇa haviṣā svādhyāyair auṣadhaistathā /
MBh, 12, 281, 10.1 svādhyāyena maharṣibhyo devebhyo yajñakarmaṇā /
MBh, 12, 288, 29.2 svādhyāyanityo 'spṛhayan pareṣām ekāntaśīlyūrdhvagatir bhavet saḥ //
MBh, 12, 288, 44.2 svādhyāya eṣāṃ devatvaṃ vrataṃ sādhutvam ucyate /
MBh, 12, 306, 102.1 na svādhyāyaistapobhir vā yajñair vā kurunandana /
MBh, 12, 309, 2.3 adhyāpya kṛtsnaṃ svādhyāyam anvaśād vai pitā sutam //
MBh, 12, 309, 23.2 svādhyāye tapasi dame ca nityayuktaḥ kṣemārthī kuśalaparaḥ sadā yatasva //
MBh, 12, 314, 49.1 etad vaḥ sarvam ākhyātaṃ svādhyāyasya vidhiṃ prati /
MBh, 12, 316, 1.3 śukaṃ svādhyāyanirataṃ vedārthān vaktum īpsitān //
MBh, 12, 338, 15.1 kaccit te kuśalaṃ putra svādhyāyatapasoḥ sadā /
MBh, 12, 338, 16.2 tvatprasādena bhagavan svādhyāyatapasor mama /
MBh, 13, 8, 3.3 yeṣāṃ svapratyayaḥ svargastapaḥsvādhyāyasādhanaḥ //
MBh, 13, 11, 18.1 svādhyāyanityeṣu dvijeṣu nityaṃ kṣatre ca dharmābhirate sadaiva /
MBh, 13, 32, 14.2 ā pṛṣṭhatāpāt svādhyāye yuktāstān pūjayāmyaham //
MBh, 13, 32, 15.1 guruprasāde svādhyāye yatante ye sthiravratāḥ /
MBh, 13, 35, 8.2 svādhyāyenaiva māhātmyaṃ vimalaṃ pratipatsyatha //
MBh, 13, 35, 10.2 damasvādhyāyaniratāḥ sarvān kāmān avāpsyatha //
MBh, 13, 57, 33.2 svādhyāyacāritraguṇānvitāya tasyāpi lokāḥ kuruṣūttareṣu //
MBh, 13, 58, 17.2 gūḍhasvādhyāyatapaso brāhmaṇāḥ saṃśitavratāḥ //
MBh, 13, 59, 11.2 gūḍhasvādhyāyatapaso brāhmaṇān saṃśitavratān //
MBh, 13, 62, 18.1 na pṛcched gotracaraṇaṃ svādhyāyaṃ deśam eva vā /
MBh, 13, 70, 4.1 upasparśanasaktasya svādhyāyaniratasya ca /
MBh, 13, 70, 30.1 svādhyāyāḍhyo yo 'timātraṃ tapasvī vaitānastho brāhmaṇaḥ pātram āsām /
MBh, 13, 72, 37.1 svādhyāyāḍhyaṃ śuddhayoniṃ praśāntaṃ vaitānasthaṃ pāpabhīruṃ kṛtajñam /
MBh, 13, 90, 43.1 svādhyāyaniṣṭhā ṛṣayo jñānaniṣṭhāstathaiva ca /
MBh, 13, 96, 17.2 asvādhyāyaparo loke śvānaṃ ca parikarṣatu /
MBh, 13, 101, 4.1 kulaśīlaguṇopetaḥ svādhyāye ca paraṃ gataḥ /
MBh, 13, 104, 21.1 svādhyāyaistu mahat pāpaṃ taranti gṛhamedhinaḥ /
MBh, 13, 105, 33.2 svādhyāyaśīlā guruśuśrūṣaṇe ratās tapasvinaḥ suvratāḥ satyasaṃdhāḥ /
MBh, 13, 107, 40.1 ya ucchiṣṭaḥ pravadati svādhyāyaṃ cādhigacchati /
MBh, 13, 107, 63.2 pādaprakṣālanaṃ kuryāt svādhyāye bhojane tathā //
MBh, 13, 113, 10.2 svādhyāyasamupetebhyaḥ prahṛṣṭenāntarātmanā //
MBh, 13, 113, 13.2 svādhyāyanirate vipre dattveha sukham edhate //
MBh, 13, 127, 11.1 svādhyāyaparamair viprair brahmaghoṣair vināditaḥ /
MBh, 13, 128, 33.1 gurudaivatapūjārthaṃ svādhyāyābhyasanātmakaḥ /
MBh, 13, 128, 49.1 tatra rājñaḥ paro dharmo damaḥ svādhyāya eva ca /
MBh, 13, 129, 9.1 nityasvādhyāyatā dharmo dharmo yajñaḥ sanātanaḥ /
MBh, 13, 131, 23.2 svādhyāyavarjitaḥ pāpo lubdho naikṛtikaḥ śaṭhaḥ //
MBh, 13, 131, 30.2 yajate nityayajñaiśca svādhyāyaparamaḥ śuciḥ //
MBh, 13, 131, 39.1 sarvopavāsī niyataḥ svādhyāyaparamaḥ śuciḥ /
MBh, 13, 131, 55.2 nityaṃ svādhyāyayuktena dānādhyayanajīvinā //
MBh, 13, 136, 15.2 śoṣayeyuśca gātrāṇi svādhyāyaiḥ saṃyatendriyāḥ //
MBh, 13, 147, 15.1 na teṣāṃ bhidyate vṛttaṃ yajñasvādhyāyakarmabhiḥ /
MBh, 13, 148, 24.1 svādhyāye bhojane caiva dakṣiṇaṃ pāṇim uddharet /
MBh, 14, 41, 4.2 svādhyāyakratusiddhānām eṣa lokaḥ sanātanaḥ //
MBh, 14, 46, 15.2 juhvan svādhyāyaśīlaśca satyadharmaparāyaṇaḥ //
MBh, 14, 48, 24.1 tapastvanye praśaṃsanti svādhyāyam apare janāḥ /
MBh, 15, 41, 28.1 svādhyāyayuktāḥ puruṣāḥ kriyāyuktāśca bhārata /
Manusmṛti
ManuS, 2, 28.1 svādhyāyena vratair homais traividyenejyayā sutaiḥ /
ManuS, 2, 105.1 vedopakaraṇe caiva svādhyāye caiva naityake /
ManuS, 2, 107.1 yaḥ svādhyāyam adhīte 'bdaṃ vidhinā niyataḥ śuciḥ /
ManuS, 2, 167.2 yaḥ sragvy api dvijo 'dhīte svādhyāyaṃ śaktito 'nvaham //
ManuS, 3, 75.1 svādhyāye nityayuktaḥ syād daive caiveha karmaṇi /
ManuS, 3, 81.1 svādhyāyenārcayetarṣīn homair devān yathāvidhi /
ManuS, 3, 134.2 tapaḥsvādhyāyaniṣṭhāś ca karmaniṣṭhās tathāpare //
ManuS, 3, 232.1 svādhyāyaṃ śrāvayet pitrye dharmaśāstrāṇi caiva hi /
ManuS, 4, 17.1 sarvān parityajed arthān svādhyāyasya virodhinaḥ /
ManuS, 4, 35.2 svādhyāye caiva yuktaḥ syān nityam ātmahiteṣu ca //
ManuS, 4, 58.2 svādhyāye bhojane caiva dakṣiṇaṃ pāṇim uddharet //
ManuS, 4, 127.2 svādhyāyabhūmiṃ cāśuddhām ātmānaṃ cāśuciṃ dvijaḥ //
ManuS, 6, 8.1 svādhyāye nityayuktaḥ syād dānto maitraḥ samāhitaḥ /
ManuS, 11, 1.2 gurvarthaṃ pitṛmātṛarthaṃ svādhyāyārthyupatāpinaḥ //
ManuS, 11, 59.2 gurumātṛpitṛtyāgaḥ svādhyāyāgnyoḥ sutasya ca //
Rāmāyaṇa
Rām, Bā, 1, 1.1 tapaḥsvādhyāyanirataṃ tapasvī vāgvidāṃ varam /
Rām, Bā, 13, 40.2 ratāḥ svādhyāyakaraṇe vayaṃ nityaṃ hi bhūmipa /
Rām, Bā, 74, 7.1 bhārgavāṇāṃ kule jātaḥ svādhyāyavrataśālinām /
Rām, Ay, 58, 37.1 yā gatiḥ sarvasādhūnāṃ svādhyāyāt tapasā ca yā /
Rām, Su, 3, 26.1 svādhyāyaniratāṃścaiva yātudhānān dadarśa saḥ /
Rām, Utt, 2, 7.1 tapastepe sa dharmātmā svādhyāyaniyatendriyaḥ /
Rām, Utt, 2, 13.2 svādhyāyam akarot tatra tapasā dyotitaprabhaḥ //
Rām, Utt, 3, 2.1 satyavāñ śīlavān dakṣaḥ svādhyāyanirataḥ śuciḥ /
Rām, Utt, 9, 30.2 svādhyāyaniyatāhāra uvāsa niyatendriyaḥ //
Rām, Utt, 10, 8.2 tasthau cordhvaśirobāhuḥ svādhyāyadhṛtamānasaḥ //
Yogasūtra
YS, 2, 1.1 tapaḥsvādhyāyeśvarapraṇidhānāni kriyāyogaḥ //
YS, 2, 32.1 śaucasaṃtoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ //
YS, 2, 44.1 svādhyāyād iṣṭadevatāsaṃprayogaḥ //
Amarakośa
AKośa, 2, 454.2 svādhyāyaḥ syājjapaḥ sutyābhiṣavaḥ savanaṃ ca sā //
Bodhicaryāvatāra
BoCA, 10, 42.1 pāṭhasvādhyāyakalilā vihārāḥ santu susthitāḥ /
Daśakumāracarita
DKCar, 2, 8, 58.0 dvitīye bhojanānantaraṃ śrotriya iva svādhyāyamārabheta //
Divyāvadāna
Divyāv, 1, 462.0 athāyuṣmāñ śroṇo bhagavatā kṛtāvakāśaḥ asmāt parāntikayā guptikayā udānāt pārāyaṇāt satyadṛṣṭaḥ śailagāthā munigāthā arthavargīyāṇi ca sūtrāṇi vistareṇa svareṇa svādhyāyaṃ karoti //
Divyāv, 2, 306.0 te rātryāḥ pratyūṣasamaye udānāt pārāyaṇāt satyadṛśaḥ sthaviragāthāḥ śailagāthā munigāthā arthavargīyāṇi ca sūtrāṇi vistareṇa svareṇa svādhyāyaṃ kurvanti //
Divyāv, 18, 151.1 jetavanaṃ gatvā tatra bhikṣūn pāṭhasvādhyāyamanasikārodyuktān dṛṣṭvā atīva prasādajātaḥ //
Divyāv, 18, 369.1 tābhyāṃ ca śrutaṃ vāsavena rājñā pañca mahāpradānāni yajñāvasāne samudānītāni yo brāhmaṇaḥ svādhyāyasampanno bhaviṣyati sa lapsyatīti //
Kātyāyanasmṛti
KātySmṛ, 1, 801.1 ātatāyini cotkṛṣṭe tapaḥsvādhyāyajanmataḥ /
Kūrmapurāṇa
KūPur, 1, 2, 15.2 svādhyāyenejyayā dūrāt tān prayatnena varjaya //
KūPur, 1, 2, 41.1 homo mūlaphalāśitvaṃ svādhyāyastapa eva ca /
KūPur, 1, 2, 43.1 bhikṣācaryā ca śuśrūṣā guroḥ svādhyāya eva ca /
KūPur, 1, 2, 78.2 svādhyāye caiva nirato vanasthastāpaso mataḥ //
KūPur, 1, 13, 24.1 sa kṛtvā tīrthasaṃsevāṃ svādhyāye tapasi sthitaḥ /
KūPur, 1, 18, 17.2 svādhyāyayoganirato harabhakto mahādyutiḥ //
KūPur, 1, 47, 30.2 vratopavāsairvividhairhemaiḥ svādhyāyatarpaṇaiḥ //
KūPur, 2, 1, 10.2 kaccinna tapaso hāniḥ svādhyāyasya śrutasya ca //
KūPur, 2, 11, 20.1 tapaḥsvādhyāyasaṃtoṣāḥ śaucamīśvarapūjanam /
KūPur, 2, 11, 22.2 sattvaśuddhikaraṃ puṃsāṃ svādhyāyaṃ paricakṣate //
KūPur, 2, 11, 23.1 svādhyāyasya trayo bhedā vācikopāṃśumānasāḥ /
KūPur, 2, 11, 24.2 svādhyāyo vācikaḥ prokta upāṃśoratha lakṣaṇam //
KūPur, 2, 12, 12.2 svādhyāye bhojane nityaṃ brāhmaṇānāṃ ca sannidhau //
KūPur, 2, 15, 5.1 svādhyāye nityayuktaḥ syād bahirmālyaṃ na dhārayet /
KūPur, 2, 15, 21.1 nityaṃ svādhyāyaśīlaḥ syānnityaṃ yajñopavītavān /
KūPur, 2, 16, 70.1 aśuddhaḥ śayanaṃ yānaṃ svādhyāyaṃ snānavāhanam /
KūPur, 2, 18, 84.2 ācamya ca yathāśāstraṃ śaktyā svādhyāyamācaret //
KūPur, 2, 18, 103.2 kṛtvā manuṣyayajñaṃ vai tataḥ svādhyāyamācaret //
KūPur, 2, 22, 69.1 svādhyāyaṃ śrāvayedeṣāṃ dharmaśāstrāṇi caiva hi /
KūPur, 2, 22, 80.2 svādhyāyaṃ ca tathādhvānaṃ kartā bhoktā ca varjayet //
KūPur, 2, 23, 2.2 na kuryād vihitaṃ kiṃcit svādhyāyaṃ manasāpi ca //
KūPur, 2, 27, 6.2 svādhyāyaṃ sarvadā kuryānniyacched vācamanyataḥ //
KūPur, 2, 28, 28.2 svādhyāyaṃ cānvahaṃ kuryāt sāvitrīṃ saṃdhyayorjapet //
Liṅgapurāṇa
LiPur, 1, 8, 29.2 śaucamijyā tapo dānaṃ svādhyāyopasthanigrahaḥ //
LiPur, 1, 8, 39.1 svādhyāyastu japaḥ proktaḥ praṇavasya tridhā smṛtaḥ /
LiPur, 1, 35, 24.1 svādhyāyena ca yogena dhyānena ca yajāmahe /
LiPur, 1, 47, 12.2 tapasā bhāvitaścaiva svādhyāyaniratastvabhūt //
LiPur, 1, 47, 13.1 svādhyāyanirataḥ paścācchivadhyānaratas tvabhūt /
LiPur, 1, 86, 124.2 saṃtuṣṭaḥ śaucasampannaḥ svādhyāyanirataḥ sadā //
LiPur, 1, 89, 25.2 nityaṃ svādhyāya ityete niyamāḥ parikīrtitāḥ //
Matsyapurāṇa
MPur, 16, 9.1 purāṇavettā dharmajñaḥ svādhyāyajapatatparaḥ /
MPur, 16, 57.1 svādhyāyakalahaṃ caiva divāsvapnaṃ ca sarvadā /
MPur, 17, 37.1 svādhyāyaṃ śrāvayetpitryaṃ purāṇānyakhilāni ca /
MPur, 22, 29.1 śrāddhe dāne tathā home svādhyāye jalasaṃnidhau /
MPur, 40, 2.3 mṛdurdānto dhṛtimānapramattaḥ svādhyāyaśīlaḥ sidhyati brahmacārī //
MPur, 52, 14.1 svādhyāyairarcayeccarṣīn homairvidvānyathāvidhi /
MPur, 164, 24.1 kālaḥ pākaśca paktā ca draṣṭā svādhyāya eva ca /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 23.2, 1.10 śaucasaṃtoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ /
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.4 anukto 'pi svādhyāyanityakarmāṇy ācaret /
VaikhDhS, 1, 4.4 dayāsatyaśaucācārayutaḥ svādhyāyatarpaṇābhyām ṛṣīn yajñabalihomajalapuṣpādyair devān śrāddhaiḥ putraiś ca pitṝn balinā bhūtān annādyair manuṣyāṃś ca nityam arcayet /
VaikhDhS, 2, 4.0 vanyān eva pārthivān vānaspatyān kulīrodghātāñchaṇān purāṇān kuśadarbhān ūrṇāstukāṃ plakṣāgraṃ sugandhitejanaṃ gugguluṃ hiraṇyaśakalān sūryakāntaṃ ca saṃbharati vānaprasthān ṛtvijo vṛtvāgniṃ mathitvā gārhapatyādīṃs tretāgnīn pañcāgnīn vāgnyādheyakrameṇādhāyāhutī dve dve hutvā nityaṃ dvikālaṃ vanyair eva juhoti vanāśramī muniḥ snānaśaucasvādhyāyatapodānejyāpavāsopasthanigrahavratamaunānīti niyamān daśaitān satyānṛśaṃsyārjavakṣamādamaprītiprasādamārdavāhiṃsāmādhuryāṇīti yamān daśāmūṃś ca samācarati bhaktyā viṣṇuṃ dhyāyann agnihotraśrāmaṇakāgnihomau dvikālaṃ notsṛjan grāmyāśanaṃ tyaktvā vanyauṣadhīḥ phalaṃ mūlaṃ śākaṃ vā nityāśanaṃ saṃkalpya tirodhā bhūr ityāhṛtyāparāhṇe svayaṃ patnī vā haviṣyam āsrāvitaṃ pacati vaiśvadevānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśnāti //
VaikhDhS, 2, 12.0 tadbhāryāputrayoḥ svaśiṣyasya coparame manuṣyayajñe śrāddhabhojane caikāham anadhyāyaḥ syāt āpadārtyor aprāyatye vṛkṣaṇau yānaśayaneṣv ārūḍhaḥ prasāritapādo mūtrapurīṣaretovisarge grāme 'ntaḥśave saty abhakṣyānnabhojane chardane śmaśānadeśe saṃdhyāstanite bhūkampe digdāhe 'śanyulkānipāte rudhiropalapāṃsuvarṣe sūryendurāhugrahaṇe ca tat tat kāle nādhīyīta paratreha śreyaskaro vedas tad adhyetavyo 'nte visṛjya praṇavaṃ bravīti laukikāgnau samidhau hutvā bhikṣānnaṃ medhāpradaṃ śuddhaṃ maunī bhuñjīta pauṣe māghe vā māse grāmād bahir jalānte pūrvavad vratavisargahomaṃ hutvā svādhyāyam utsṛjya pakṣe śukle vedaṃ kṛṣṇe vedāṅgaṃ ca yāvad antaṃ samadhītya guror dakṣiṇāṃ dattvā samāvartīṣyāt //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
Viṣṇupurāṇa
ViPur, 3, 8, 22.1 dānaṃ dadyādyajeddevānyajñaiḥ svādhyāyatatparaḥ /
ViPur, 3, 9, 9.2 annairmunīṃśca svādhyāyairapatyena prajāpatim //
ViPur, 3, 11, 63.1 svādhyāyagotracaraṇam apṛṣṭvā ca tathā kulam /
ViPur, 3, 13, 18.2 dānaṃ pratigraho yajñaḥ svādhyāyaśca nivartate //
ViPur, 6, 6, 1.2 svādhyāyasaṃyamābhyāṃ sa dṛśyate puruṣottamaḥ /
ViPur, 6, 6, 2.1 svādhyāyād yogam āsīta yogāt svādhyāyam ācaret /
ViPur, 6, 6, 2.1 svādhyāyād yogam āsīta yogāt svādhyāyam ācaret /
ViPur, 6, 6, 2.2 svādhyāyayogasaṃpattyā paramātmā prakāśate //
ViPur, 6, 6, 3.1 tadīkṣaṇāya svādhyāyaścakṣuryogastathāparam /
ViPur, 6, 7, 37.1 svādhyāyaśaucasaṃtoṣatapāṃsi niyatātmavān /
Viṣṇusmṛti
ViSmṛ, 22, 6.1 āśauce homadānapratigrahasvādhyāyā nivartante //
ViSmṛ, 59, 21.1 svādhyāyo brahmayajñaḥ //
ViSmṛ, 59, 30.2 svādhyāyasevāṃ pitṛtarpaṇaṃ ca kṛtvā gṛhī śakrapadaṃ prayāti //
ViSmṛ, 67, 44.1 svādhyāyenāgnihotreṇa yajñena tapasā tathā /
ViSmṛ, 71, 4.1 svādhyāyavirodhi karma nācaret //
ViSmṛ, 82, 29.1 pitṛmātṛgurvagnisvādhyāyatyāginaśca //
ViSmṛ, 94, 6.1 svādhyāyaṃ ca na jahyāt //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 28.1, 1.4 svādhyāyād yogam āsīta /
YSBhā zu YS, 1, 28.1, 1.5 yogāt svādhyāyam āsate /
YSBhā zu YS, 1, 28.1, 1.6 svādhyāyayogasaṃpattyā /
YSBhā zu YS, 2, 1.1, 4.1 svādhyāyaḥ praṇavādipavitrāṇāṃ japo mokṣaśāstrādhyayanaṃ vā //
YSBhā zu YS, 2, 32.1, 7.1 svādhyāyo mokṣaśāstrāṇām adhyayanaṃ praṇavajapo vā //
YSBhā zu YS, 2, 44.1, 1.1 devā ṛṣayaḥ siddhāśca svādhyāyaśīlasya darśanaṃ gacchanti kārye cāsya vartanta iti //
YSBhā zu YS, 4, 7.1, 5.1 śuklā tapaḥsvādhyāyadhyānavatām //
Yājñavalkyasmṛti
YāSmṛ, 1, 8.1 ijyācāradamāhiṃsādānasvādhyāyakarmaṇām /
YāSmṛ, 1, 26.2 guruṃ caivāpy upāsīta svādhyāyārthaṃ samāhitaḥ //
YāSmṛ, 1, 102.1 balikarmasvadhāhomasvādhyāyātithisatkriyāḥ /
YāSmṛ, 1, 104.2 svādhyāyaṃ satataṃ kuryān na paced annam ātmane //
YāSmṛ, 1, 129.1 na svādhyāyavirodhyartham īheta na yatas tataḥ /
YāSmṛ, 1, 331.2 gītanṛtyaiś ca bhuñjīta paṭhet svādhyāyam eva ca //
YāSmṛ, 3, 239.2 svādhyāyāgnisutatyāgo bāndhavatyāga eva ca //
YāSmṛ, 3, 314.1 snānaṃ maunopavāsejyāsvādhyāyopasthanigrahāḥ /
Abhidhānacintāmaṇi
AbhCint, 1, 82.1 niyamāḥ śaucasaṃtoṣau svādhyāyatapasī api /
AbhCint, 2, 163.1 svādhyāyaḥ śrutirāmnāyaśchando vedastrayī punaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 28, 4.2 brahmacaryaṃ tapaḥ śaucaṃ svādhyāyaḥ puruṣārcanam //
BhāgPur, 3, 32, 34.1 kriyayā kratubhir dānais tapaḥsvādhyāyamarśanaiḥ /
BhāgPur, 8, 7, 4.1 svādhyāyaśrutasampannāḥ prakhyātā janmakarmabhiḥ /
BhāgPur, 11, 3, 24.1 śaucaṃ tapas titikṣāṃ ca maunaṃ svādhyāyam ārjavam /
BhāgPur, 11, 12, 1.3 na svādhyāyas tapas tyāgo neṣṭāpūrtaṃ na dakṣiṇā //
BhāgPur, 11, 12, 9.2 vyākhyāsvādhyāyasaṃnyāsaiḥ prāpnuyād yatnavān api //
BhāgPur, 11, 14, 20.2 na svādhyāyas tapas tyāgo yathā bhaktir mamorjitā //
BhāgPur, 11, 17, 31.2 gurave vinyased dehaṃ svādhyāyārthaṃ bṛhadvrataḥ //
Bhāratamañjarī
BhāMañj, 6, 80.1 ye 'pi dravyatapoyogasvādhyāyajñānayājinaḥ /
Garuḍapurāṇa
GarPur, 1, 49, 5.1 bhikṣācaryātha śuśrūṣā guroḥ svādhyāya eva ca /
GarPur, 1, 49, 11.1 bhūmau mūlaphalāśitvaṃ svādhyāyastapa eva ca /
GarPur, 1, 49, 12.2 svādhyāye caiva nirato vanasthastāpasottamaḥ //
GarPur, 1, 49, 33.1 svādhyāyaḥ syānmantrajāpaḥ praṇidhānaṃ hareryajiḥ /
GarPur, 1, 50, 58.1 ācamya ca yathāśāstraṃ śaktyā svādhyāyamācaret /
GarPur, 1, 50, 70.2 kṛtvā manuṣyayajñaṃ vai tataḥ svādhyāyamācaret //
GarPur, 1, 93, 8.1 ijyācāro damo 'hiṃsā dānaṃ svādhyāyakarma ca /
GarPur, 1, 94, 13.2 guruṃ caivāpyupāsīta svādhyāyārthaṃ samāhitaḥ //
GarPur, 1, 94, 31.1 bhūmidānasya tapasaḥ svādhyāyaphalabhāgdvijaḥ /
GarPur, 1, 96, 12.2 balikarmasvadhāhomasvādhyāyātithisatkriyāḥ //
GarPur, 1, 96, 15.1 svādhyāyamanvahaṃ kuryānna paceccānnamātmane /
GarPur, 1, 96, 35.2 na svādhyāyavirodhyarthamīheta na yatastataḥ //
GarPur, 1, 105, 17.1 svādhyāyāgnisutatyāgo bāndhavatyāga eva ca /
GarPur, 1, 105, 59.1 snānamaunopavāsejyāsvādhyāyopasthanigrahaḥ /
GarPur, 1, 114, 46.1 strīṣu rājāgnisarpeṣu svādhyāye śatrusevane /
Kathāsaritsāgara
KSS, 1, 3, 2.1 kadācid yāti kāle 'tha kṛte svādhyāyakarmaṇi /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 218.1 yajño dānaṃ tapaś caiva svādhyāyaḥ pitṛtarpaṇam /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 5.2, 4.3 gurvarthaṃ pitṛmātrarthaṃ svādhyāyārthyupatāpinam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 5.2, 9.0 svādhyāyārthī svādhyāyapravacananirvāhāya dravyārthī //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 5.2, 9.0 svādhyāyārthī svādhyāyapravacananirvāhāya dravyārthī //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 5.2, 11.0 svādhyāyārthisahitaḥ upatāpī svādhyāyārthyupatāpī tamiti madhyamapadalopī samāsaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 5.2, 11.0 svādhyāyārthisahitaḥ upatāpī svādhyāyārthyupatāpī tamiti madhyamapadalopī samāsaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 363.2 svādhyāyaṃ guruvṛttiśca caryeyaṃ brahmacāriṇaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 463.2 svādhyāye nityayuktaḥ syād bahirmālyaṃ ca dhārayet //
Skandapurāṇa
SkPur, 20, 43.2 svādhyāyaniyataḥ kaccitkacciddharmasya saṃtatiḥ //
Tantrāloka
TĀ, 26, 36.1 kuryāt svādhyāyavijñānagurukṛtyāditatparaḥ /
Śukasaptati
Śusa, 4, 6.28 vaidyaṃ pānarataṃ naṭaṃ kupaṭhitaṃ mūrkhaṃ parivrājakaṃ yodhaṃ kāpuruṣaṃ viṭaṃ vivayasaṃ svādhyāyahīnaṃ dvijam /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 5.1 papraccha kuśalaṃ sarvaṃ tapaḥsvādhyāyakarmasu /
Haribhaktivilāsa
HBhVil, 4, 164.3 prauḍhapādo na kurvīta svādhyāyaṃ caiva tarpaṇam //
HBhVil, 4, 178.2 yajño dānaṃ tapo homaḥ svādhyāyaḥ pitṛtarpaṇam /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 48.1 na pṛcched gotracaraṇe na svādhyāyaṃ śrutaṃ tathā /
ParDhSmṛti, 2, 5.1 japyaṃ devārcanaṃ homaṃ svādhyāyaṃ caivam abhyaset /
Saddharmapuṇḍarīkasūtra
SDhPS, 10, 87.1 yāni ca asya asmāddharmaparyāyāt padavyañjanāni paribhraṣṭāni bhaviṣyanti tāni tasya svādhyāyataḥ pratyuccārayiṣyāmi //
SDhPS, 14, 87.1 svādhyāyoddeśacintāyoniśomanasikārapravṛttā ete kulaputrā asaṃgaṇikārāmā asaṃsargābhiratā anikṣiptadhurā ārabdhavīryāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 36, 19.1 snānaṃ dānaṃ japo homaḥ svādhyāyo devatārcanam /
SkPur (Rkh), Revākhaṇḍa, 37, 19.2 evaṃ snānaṃ japo homaḥ svādhyāyo devatārcanam //
SkPur (Rkh), Revākhaṇḍa, 60, 21.2 svādhyāyaniratā viprā dṛṣṭāstaiḥ pāpakarmabhiḥ //
SkPur (Rkh), Revākhaṇḍa, 73, 11.2 dāpayet parayā bhaktyā dvije svādhyāyatatpare //
SkPur (Rkh), Revākhaṇḍa, 85, 71.2 āyasī taruṇī tulyā dvijāḥ svādhyāyavarjitāḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 14.1 snānaṃ dānaṃ japo homaḥ svādhyāyo devatārcanam /
SkPur (Rkh), Revākhaṇḍa, 136, 6.2 tapaḥsvādhyāyaśīlena kliśyantīva sulocane //
SkPur (Rkh), Revākhaṇḍa, 142, 56.2 tapaḥsvādhyāyaniratā japahomaparāyaṇāḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 42.1 snānaṃ dānaṃ japo homaḥ svādhyāyo devatārcanam /
SkPur (Rkh), Revākhaṇḍa, 201, 2.1 snānaṃ dānaṃ japo homaḥ svādhyāyo devatārcanam /
SkPur (Rkh), Revākhaṇḍa, 203, 6.1 snānaṃ dānaṃ japo homaḥ svādhyāyo devatārcanam /